समाचारं

पाकशालायां स्थितम् एतत् "जीवाणुनीडम्" बहुभिः जनाभिः न प्रक्षालितम्! शीघ्रं स्वस्य परीक्षणं कुर्वन्तु

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा वयं गृहे भोजनं तापयितुं सूक्ष्मतरङ्ग-अवकाशस्य उपयोगं कुर्मः तदा "डिंग्"-ध्वनिं प्रति ध्यानं दत्तस्य अतिरिक्तं वयं सावधानाः भवेम यत् अन्नं अण्डात् बहिः निष्कासिते सति न दह्यते, यतः सूक्ष्मतरङ्ग-अवकाशस्य तापन-प्रक्रिया केबिने तापितवस्तूनाम् उच्चतापमानं जनयितुं शक्नोति।


वयं सर्वे जानीमः यत् बहवः सूक्ष्मजीवाः तापात् भीताः भवन्ति, अतः प्रश्नः अस्ति यत्, सूक्ष्मतरङ्गस्य क्रियायाः, एतादृशानां उच्चतापमानस्य च अधीनं जीवाणुः अन्ये च सूक्ष्मजीवाः जीवितुं शक्नुवन्ति वा? यदि सूक्ष्मतरङ्गः सूक्ष्मजीवानां नाशं कर्तुं शक्नोति तर्हि तस्य उपयोगः नसबन्दीकरणाय कर्तुं शक्यते वा ? तदनन्तरं विस्तरेण वदामः ।


भोजनं तापयितुं माइक्रोवेव ओवनस्य उपयोगं कुर्वन्तु (स्रोतः लेखकस्य एआइ द्वारा उत्पन्नः)


सूक्ष्मतरङ्गाः सूक्ष्मजीवान् मारयितुं शक्नुवन्ति वा ?


प्रथमं उत्तरस्य विषये वदामः-केचन सूक्ष्मजीवाः मारयितुं शक्नुवन्ति


सूक्ष्मतरङ्ग-ओवनस्य मुख्यः कार्यसिद्धान्तः आहारस्य जलस्य अणुषु स्पन्दनार्थं सूक्ष्मतरङ्गानाम् (प्रायः २.४५ गीगाहर्ट्ज विद्युत्चुम्बकीयतरङ्गानाम्) उपयोगः भवति । एतेन स्पन्दनेन अणुषु घर्षणं भवति, येन तापः उत्पद्यते । यदा सूक्ष्मतरङ्गाः अन्नस्य विकिरणं कुर्वन्ति तदा अन्नस्य अन्तः जलस्य अणुः शीघ्रं ऊर्जां शोष्य स्पन्दनं कर्तुं आरभते, येन तापमानस्य वृद्धिः भवति । उच्चतापमानं सूक्ष्मजीवानां वधस्य मुख्यं तन्त्रम् अस्ति । यदा तापमानं सूक्ष्मजीवानां सहिष्णुतासीमां (प्रायः ६०°C इत्यस्मात् अधिकं) प्राप्नोति तदा प्रोटीनाः अन्ये च महत्त्वपूर्णाः जैवअणुः विकृताः भविष्यन्ति, येन सूक्ष्मजीवानां मृत्युः भविष्यति


पारम्परिकतापनपद्धतीनां विपरीतम् सूक्ष्मतरङ्गाः अधिकांशभोजनं प्रविश्य आन्तरिकं तापयितुं शक्नुवन्ति, न केवलं पृष्ठभागं । अयम्‌एषा तापनपद्धतिः अन्नस्य अन्तः सूक्ष्मजीवानां वधं कर्तुं पर्याप्तं उच्चतापमानं यावत् अन्नं अधिकप्रभावितेण तापयितुं शक्नोति ।


माइक्रोवेव ओवनः उच्चतापमानस्य उपयोगेन भोजने जीवाणुनाशं कर्तुं शक्नोति (स्रोतः: लेखकस्य एआइ द्वारा उत्पन्नम्)


अनेकेषु अध्ययनेषु एतदपि ज्ञातं यत् सूक्ष्मतरङ्ग-अवकाशैः केचन सूक्ष्मजीवाः मारयितुं शक्यन्ते, यथा एस्केरिचिया कोलाई, एण्टेरोकोकस् फेकालिस्, क्लोस्ट्रिडियम परफ्रिन्गेन्स, स्टेफिलोकोकस् ऑरेयस्, साल्मोनेला, लिस्टेरिया च अत्र विशेषस्मरणस्य आवश्यकता अस्ति यत्,सूक्ष्मतरङ्ग-अवकाशाः केचन सूक्ष्मजीवाः मारयितुं शक्नुवन्ति, परन्तु अस्य अर्थः न भवति यत् सूक्ष्मतरङ्ग-अवकाशस्य तापनं आदर्श-कीटाणुनाशक-विधिरूपेण उपयोक्तुं शक्यते ।


सूक्ष्मतरङ्ग-अवकाशः सर्वान् सूक्ष्मजीवान् मारयितुं शक्नोति वा ?


प्रथमं उत्तरस्य विषये वदामः-न शक्नोति!


स्पेनदेशस्य वैलेन्सियाविश्वविद्यालयस्य वैज्ञानिकाः गृहेषु, कार्यालयेषु, प्रयोगशालासु च विद्यमानानाम् विभिन्नवातावरणानां ३० माइक्रोवेव ओवनानां नमूनानि गृहीतवन्तः । एतेषां सूक्ष्मतरङ्ग-अवकाशानां आन्तरिकपृष्ठेषु स्वाबं कृत्वा नमूनानि पेट्री-पात्रेषु संवर्धितानि यत् केचन सूक्ष्मजीवाः वर्धन्ते वा इति


नमूनासु सूक्ष्मजीवानां प्रजातीनां विविधतायाश्च विश्लेषणार्थं ते डीएनए अनुक्रमणप्रौद्योगिक्याः अपि उपयोगं कृतवन्तः । अस्य अध्ययनस्य एकं लक्ष्यं अस्ति यत् सूक्ष्मतरङ्ग-अवकाशाः वास्तवतः सूक्ष्मजीवानां पूर्णतया निराकरणं कर्तुं शक्नुवन्ति वा इति ज्ञातुं?


सूक्ष्मतरङ्ग-अवकाशेषु दृश्यमानाः सूक्ष्मजीवाः (स्रोतः: जालस्य स्क्रीनशॉट्)


फलतः अध्ययनेन तत् ज्ञातम्सूक्ष्मतरङ्ग-अवकाशाः उत्तमं नसबन्दी-प्रभावं प्राप्तुं न शक्नुवन्ति यतोहि एतेषु सूक्ष्मतरङ्ग-अवकाशेषु सूक्ष्मजीव-समुदायाः बहुसंख्याकाः सन्ति, येषु १०१ भिन्नाः जीवाणु-प्रजातयः सन्ति


एतेषु मुख्यतया बेसिलस्, माइक्रोकोकस्, स्टेफिलोकोकस् च सन्ति, ये सामान्यतया मानवस्य त्वचायां, पाकशालायाः पृष्ठेषु च दृश्यन्ते । एते जीवाणुः सर्वेषु प्रकारेषु सूक्ष्मतरङ्ग-ओवनेषु दृश्यन्ते, परन्तु घरेलु-सार्वजनिक-उपयोगाय सूक्ष्मतरङ्गयोः तुल्यकालिकरूपेण अधिकसंख्यायां दृश्यन्ते


शोधकर्तारः खाद्यजनितरोगसम्बद्धजीवाणुनाम् अपि चिह्नितवन्तः, यथा क्लेब्सिएला, पुमिमोनास् च, ये विशेषतया गृहेषु सूक्ष्मतरङ्ग-अवकाशेषु सामान्याः सन्ति


दैनन्दिनजीवने माइक्रोवेव ओवनतः पृथक्कृतानां जीवाणुनां मुख्यजातयः (स्रोतः: दस्तावेजः ३)


शोधकर्तृणां आश्चर्यं यत् तेषां प्रयोगशालायाः सूक्ष्मतरङ्गयोः अपि अतिप्रेमीः प्राप्ताः(अतिप्रेमी) २.. एतत् निष्कर्षं न केवलं सूक्ष्मतरङ्ग-अवकाशाः पूर्णतया बन्ध्याकरणं कुर्वन्ति इति पारम्परिक-बुद्धिं चुनौतीं ददाति, अपितु एतत् अपि प्रकाशयति यत् एतेषां अतिप्रेमिणः सम्भाव्यजैव-प्रौद्योगिकी-प्रयोगाः भवितुम् अर्हन्ति, यथा विषाक्त-अपशिष्टस्य स्वच्छता इत्यादिषु पर्यावरण-निवारण-प्रयत्नेषु


अतिप्रेमिणः किम् ?


अतिप्रेमिणः सूक्ष्मजीवाः निर्दिशन्ति ये चरमवातावरणेषु जीवितुं प्रजननं च कर्तुं शक्नुवन्ति । एते वातावरणाः सामान्यतया अधिकांशजीवानां कृते अजीविताः भवन्ति,उदाहरणार्थं अत्यन्तं उच्चं न्यूनं वा तापमानं, अत्यन्तं पीएच, उच्चलवणता, उच्चदाबः, तीव्रविकिरणं, अत्यन्तं शुष्कवातावरणं च सन्ति ।अतिप्रियजनानाम् अस्तित्वं जीवनस्य सीमानां विषये अस्माकं अवगमनं आव्हानं करोति तथा च जीवनस्य विविधचरमपरिस्थितिषु अनुकूलतां प्राप्तुं क्षमतां प्रकाशयति ।


येलोस्टोन् राष्ट्रियनिकुञ्जे थर्मोफिल्स् (स्रोतः विकिपीडिया)


एते सूक्ष्मजीवाः पृथिव्यां केषुचित् चरमवातावरणेषु दृश्यन्ते, यथा गहने समुद्रे जलतापीयवेण्ट्-स्थानेषु, यत्र तापमानं शतशः डिग्री सेल्सियसपर्यन्तं भवितुम् अर्हति, यत्र तापमानं शून्यात् दशभिः डिग्री सेल्सियसपर्यन्तं न्यूनं भवितुम् अर्हति परमाणुकचराणां भण्डारणक्षेत्रम्। अतिप्रेमिणः एतेषु चरमवातावरणेषु अद्वितीयशारीरिकजैवरासायनिकतन्त्राणां माध्यमेन जीवितुं समर्थाः भवन्ति, यथा प्रोटीनस्य निर्माणं वा कोशिकाझिल्लीसंरचनानां निर्माणं यत् चरमपरिस्थितिप्रतिरोधी भवति एषा जीवितुं क्षमता तेषां जीवनं तादृशेषु परिस्थितिषु स्थापयितुं शक्नोति यत्र अन्ये जीवाः जीवितुं न शक्नुवन्ति ।


सूक्ष्मतरङ्ग-अवकाशेषु (विशेषतः प्रयोगशाला-सूक्ष्मतरङ्ग-अवकाशेषु) दृश्यमानानां एतेषां सूक्ष्मजीवानां केषाञ्चन प्रजातीनां अतिप्रेमशीलगुणाः अवश्यं भवन्ति, यथा Deinococcus spp.डेइनोकोकस इति, पतले स्तर जीवाणुहाइमेनोबैक्टीरतथा Sphingomonas spp.स्फिंगोमोनास्जीवाणुः, एतेषां सूक्ष्मजीवानां चरमवातावरणेषु जीवितुं प्रबलक्षमता भवति । ज्वालामुखीगर्तसमीपे इत्यादिषु अत्यन्तवातावरणेषु निवसन्तः सूक्ष्मजीवाः अपि तेषां किञ्चित् साम्यम् अस्ति ।


यद्यपि एते सूक्ष्मजीवाः प्रायः चरमवातावरणेषु निवसन्ति तथापि ते प्रकृतौ अपि व्यापकाः भवन्ति तथा च नित्यसम्पर्कद्वारा गृहवातावरणे प्रविशन्ति ।एते सूक्ष्मजीवाः बाह्यवातावरणेन यथा वायुः, धूलिः, आहारावशेषाः वा जलस्रोतः वा सूक्ष्मतरङ्ग-अवकाशं प्रविशन्ति ।यथा, वायुतले लम्बमानाः धूलिकणाः जलस्य अणुः च प्रायः विविधान् सूक्ष्मजीवान् वहन्ति विशेषतः नित्यप्रयोगे सूक्ष्मतरङ्ग-अवकाशद्वारस्य उद्घाटनेन निमीलनेन च वायुः प्रवाहितः भविष्यति, तस्मात् एते सूक्ष्मजीवाः सूक्ष्मतरङ्ग-अवकाशस्य अन्तः प्रविष्टाः भविष्यन्ति


सूक्ष्मतरङ्ग-अवकाशेषु दृश्यन्ते केचन सामान्याः तुल्यकालिक-उच्चताप-प्रतिरोधी जीवाणुजातयः अपि सन्ति, यथा कतिपयानि बेसिलस्-एस.पी.पी.बेसिलसःतथा स्यूडोमोनास् एस.पी.पी.स्यूडोमोनास्, एते जीवाणुः जीवने अपि तुल्यकालिकरूपेण सामान्याः सन्ति, परन्तु सूक्ष्मतरङ्ग-अवकाशस्य विशिष्ट-पर्यावरण-कारकाणां प्रभावात् तेषां सहिष्णुतायाः अधिकं चयनं कृतम्-ये जीविताः सन्ति ते सूक्ष्मतरङ्ग-अवकाशे चरम-वातावरणं अधिकं सहितुं समर्थाः भवन्ति


एतत् दृष्ट्वा केचन मित्राणि चिन्ताम् आरभन्ते स्यात् । एतत् वस्तुतः चिन्ताजनकम् अतिशयेन अस्ति ।


किं अतिप्रशंसकाः स्वास्थ्याय खतराणि सन्ति ?


प्रथमं उत्तरस्य विषये वदामः-मूलतः न।


यद्यपि वर्तमानकाले सूक्ष्मतरङ्ग-अवकाशेषु दृश्यमानाः अतिप्रेमिणः अत्यन्तं परिस्थितौ जीवितुं शक्नुवन्ति तथापि ते मनुष्यान् संक्रम्य रोगान् जनयितुं शक्नुवन्ति इति न भवतिवस्तुतः अधिकांशस्य आविष्कृतानां अतिप्रेमिणः मानवशरीरे न्यूनजीवितत्वं भवति यतोहि मानवशरीरे स्थितयः "पर्याप्तं चरमाः न सन्ति" तथा च तेषां जीवितुं सर्वाधिकं उपयुक्तं वातावरणं न भवति


सूक्ष्मतरङ्ग-अवकाशेषु अत्यन्तं जीवाणुः मनुष्यान् संक्रमितुं शक्नोति इति प्रमाणं नास्ति (स्रोतः: लेखकेन ए.आइ.


सूक्ष्मतरङ्ग-अवकाशस्य अत्यन्तं वातावरणं औषध-प्रतिरोधी रोगजनकानाम् परीक्षणं करिष्यति इति सम्प्रति प्रमाणं नास्ति । यतः सुपरबग्स् प्रायः तान् जीवाणुः निर्दिशति येषां प्रतिजीवनानां अतिप्रयोगात् प्रतिजीवनानां प्रतिरोधः विकसितः अस्ति । सूक्ष्मतरङ्गे चयद्यपि अतिप्रेमिणः कठोरपरिस्थितौ जीवितुं शक्नुवन्ति तथापि एतत् प्रतिजीवनानां प्रतिरोधकत्वात् सर्वथा भिन्नम् अस्ति ।


तथापि ज्ञापनीयं यत् पूर्वोक्तं .अतिप्रेमिणः अतिरिक्तं सूक्ष्मतरङ्ग-अवकाशेषु अस्माकं दैनन्दिनजीवने केचन सामान्यजीवाणुः अपि सन्ति, येषु केचन खलु रोगं जनयितुं शक्नुवन्तिअतः वैज्ञानिकाः सूचयन्ति यत् यद्यपि वर्तमानकाले अतिप्रेमिणः मानवशरीरस्य कृते प्रत्यक्षं खतरान् न जनयन्ति तथापि सूक्ष्मतरङ्ग-ओवन-सदृशानां दैनन्दिन-आवश्यकतानां नियमित-सफाई अद्यापि आवश्यकी अस्ति एतेन सूक्ष्मतरङ्ग-ओवन-मध्ये सूक्ष्मजीवानां संख्यां प्रकारं च न्यूनीकर्तुं शक्यते, सम्भाव्य-स्वास्थ्य-जोखिमान् च न्यूनीकर्तुं शक्यते



सन्दर्भाः

[1]रघुपति, प्रेम कृष्णन, इत्यादि। "डिशवॉशर बायोफिल्मसमुदायेषु सूक्ष्मजीवविविधता तथा कथिताः अवसरवादी रोगजनकाः।" एप्लाइड और पर्यावरण सूक्ष्मजीव विज्ञान 84.5 (2018): e02755-17.

[२]विलानोवा, क्रिस्टीना, अल्बा इग्लेसियास्, मैनुअल् पोर्कार च । "द कॉफी-मशीन बैक्टीरियोम्: जैवविविधता अपव्ययितस्य कॉफी-ट्रे-लीचस्य उपनिवेशीकरणं च।" वैज्ञानिक प्रतिवेदन 5.1 (2015): 17163.

[3]इग्लेसियास्, अल्बा, इत्यादि। "द माइक्रोवेव बैक्टीरियोम्: घरेलु-प्रयोगशाला-माइक्रोवेव-ओवनस्य जैवविविधता।" सूक्ष्मजीवविज्ञान में सीमाएँ 15 (2024): 1395751.

[४]वू, इम्-सन, इन्-कू री, हेउई-डोङ्ग पार्क च । "कोशिकाभित्तिसंरचनायाः आधारेण सूक्ष्मतरङ्गविकिरणेन जीवाणुकोशिकासु विभेदकक्षतिः।" एप्लाइड एंड एनवायरनमेंटल माइक्रोबायोलॉजी 66.5 (2000): 2243-2247.

[५]विलानोवा, क्रिस्टीना, अल्बा इग्लेसियास्, मैनुअल् पोर्कार् च । "द कॉफी-मशीन बैक्टीरियोम्: जैवविविधता अपव्ययितस्य कॉफी-ट्रे-लीचस्य उपनिवेशीकरणं च।" वैज्ञानिक प्रतिवेदन 5.1 (2015): 17163.

[6]स्पेयर्स्, जे पी, ए एण्डर्टन्, जे जी एण्डर्सन् च । "घरेलुपाकशालायाः सूक्ष्मजीवसामग्रीणां अध्ययनम्।" पर्यावरण स्वास्थ्य अनुसंधान के अंतर्राष्ट्रीय जर्नल 5.2 (1995): 109-122.

[7]वैन डेन् बर्ग, बर्टस। "नवीन एन्जाइम्स् इत्यस्य स्रोतः इति रूपेण एक्सट्रीमोफिल्स्।" सूक्ष्मजीवविज्ञाने वर्तमान राय 6.3 (2003): 213-218.

[8]दाससर्मा शिलादित्यं प्रिया अरोड़ा च। "हैलोफिल्स्" इति । ई एल एस (2001).

[९]बेकर-ऑस्टिन्, क्रेग्, मार्क डोप्सन् च । "अम्ले जीवनम्: अम्लीयजीवेषु पीएच होमियोस्टेसिस्।" सूक्ष्मजीवविज्ञानस्य प्रवृत्तिः 15.4 (2007): 165-171.


योजना तथा उत्पादन

लेखक丨Denovo विज्ञान के डॉक्टर, चीनी विज्ञान अकादमी विश्वविद्यालय

समीक्षा |.ली जू, एसोसिएट प्रोफेसर, चीन के विज्ञान एवं प्रौद्योगिकी विश्वविद्यालय

योजना丨डिंग आओ

सम्पादक丨डिंग एर

समीक्षक丨Xu Lai, Lin Lin



अस्य लेखस्य आवरणचित्रं पाठान्तरचित्रं च प्रतिलिपिधर्मसङ्ग्रहालयात् अस्ति


"पश्यन्" प्रकाशयतु।

मिलित्वा ज्ञानं वर्धयन्तु !