समाचारं

त्वचासंरक्षणे अम्लस्य आवश्यकता किमर्थम् ?

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अम्ल-उपचारः त्वचा-संरक्षण-उद्योगे एकः फैशनः इति वक्तुं शक्यते, परन्तु अम्ल-उपचार-प्रक्रियायाः कालखण्डे बहवः जनाः अपि काश्चन समस्याः अभवन् । चिन्ता मा कुरुत, सर्वप्रथमं अम्लप्रयोगस्य सारं यथार्थतया अवगन्तुं आवश्यकम् अन्ततः त्वचा स्वरूपस्य विषये एव, अम्लप्रयोगस्य कारणं च उत्तमत्वक् भवितुं।

अतः, अद्य अम्ल-ब्रश-विषये उत्तमं गपशपं कुर्मः ।

01. अम्लब्रशस्य सारः किम् ?

———————————

अम्लकायाकल्पः मूलतः त्वचायाः च्छेदनार्थं रसायनानां प्रयोगस्य प्रक्रिया अस्ति ।त्वक्पृष्ठे रासायनिकपदार्थाः प्रयोज्यन्ते, त्वक्पृष्ठस्तरं नाशयन्ति, ततः मूलत्वक् स्थाने नूतनत्वक् प्रवर्धयन्ति


सम्प्रति अम्ल-पुनर्पूरणसामान्यसामग्रीषु सैलिसिलिक-अम्लम्, फल-अम्लम् (यथा सिट्रिक-अम्लम्, मण्डेलिक-अम्लम्, मैलिक-अम्लम्), विटामिन-ए-अम्लम् इत्यादयः सन्ति । एतेषां अम्लानां त्वक्-प्रयोगस्य अनन्तरं ते त्वचायाः सह रसायनिक-विक्रियाम् अकुर्वन्, विद्यमान-त्वक्-संरचनायाः नाशं करिष्यन्ति, ततः शरीरं त्वक्-आघात-उत्तर-चिकित्सा-प्रक्रियाम् आरभ्य प्रेरयिष्यन्ति, येन त्वक् शीघ्रं नवीनीकरणं भविष्यति


अवश्यं अम्लस्य छिलनम्, मध्यस्तरस्य छिलनम्, गभीरछिलनम् इति अपि विभक्तुं शक्यते, यत् अम्लेन त्वचासंरचनायाः विनाशस्य स्तरस्य आधारेण भवति छिलनम् ।

यथा, अनेके अम्ल-उपचाराः स्तरीय-कर्णिका-स्तरं लक्ष्यं कुर्वन्ति

02. अम्लस्य उपयोगेन कानि खतराणि सन्ति ?

———————————

अम्लम्लम् खलु त्वक्-समस्यानां किञ्चित्पर्यन्तं समाधानं कर्तुं शक्नोति, यथा मुँहासे, बिन्दु-इत्यादीनां हठि-त्वक्-समस्यानां, यतः एतत् त्वक्-उपरि दीर्घकालं यावत् तिष्ठति, स्थिरं संरचनां च निर्माति, अतः त्वक् कथं अपि नवीनीकरणं करोति चेत् तत्रैव तिष्ठति तत्र अस्मिन् सति अम्ल-ब्रश-करणेन एताः समस्याः किञ्चित्पर्यन्तं उपशमितुं शक्यन्ते ।

अधावत्परन्तु त्वचायाः एव क्षतिं जनयति इति घटकत्वेन अम्लचिकित्सा यथा कल्पितं तथा सुरक्षितं नास्ति वस्तुतः यदि भवन्तः लापरवाहीपूर्वकं अन्वेषणं कुर्वन्ति तर्हि अम्लचिकित्सायाः कारणेन स्वास्थ्यसमस्याः अभवन्

यथा, एकदा एकस्मिन् सीसीटीवी-कार्यक्रमे अन्तर्जाल-प्रसिद्धैः प्रवर्धितस्य अम्ल-ब्रशस्य सौन्दर्य-अराजकतायाः प्रकाशनं कृतम्, यत् अन्तर्जाल-प्रसिद्धैः अनुशंसिताः बहवः अम्ल-युक्ताः सौन्दर्य-प्रसाधनाः सम्प्रति प्रचारस्य उपयोगस्य च प्रभावं अतिशयोक्तिं कुर्वन्ति, येन उपभोक्तृन् सहजतया भ्रमितुं शक्यते, यथा "नानी" -level immersive acid brushing". ", "चिकित्सा-श्रेणीयाः फल-अम्लस्य छिलका कथं कर्तव्या इति पदे पदे शिक्षयतु", इत्यादिषु अम्ल-छिल्लानां जोखिमानां कोऽपि उल्लेखः नास्ति अम्लस्य छिलकाप्रक्रियायाः समये समस्याः भवन्ति ।

वस्तुवस्तुतः यथा वयं आरम्भे उक्तवन्तः, अम्लचिकित्सायां रासायनिकपद्धतीनां उपयोगेन त्वचायाः नाशः भवति, पुनर्जन्मं च प्रवर्धयति एषा प्रक्रिया सहजप्रतिरक्षायाः प्रथमबाधकस्य त्वचायाः नाशं जनयिष्यति, येन सूक्ष्मजीवानां आक्रमणं सुलभं भविष्यति . यदि अत्यधिकं अम्ल-ब्रशिंग् अनुवर्तन-परिचर्यायाः तालमेलं न स्थापयितुं शक्नोति तर्हि त्वक्-समस्याः वर्धयिष्यन्ति अथवा नूतनाः समस्याः अपि उत्पद्यन्ते तदतिरिक्तं अत्यधिक-अम्ल-ब्रश-करणेन उत्पद्यमानानां त्वचा-सहिष्णुतायाः समस्यानां अवहेलना कर्तुं न शक्यते

03,अम्लस्य ब्रशिंगं जोखिमपूर्णं भवति, तस्य सावधानीपूर्वकं उपचारः करणीयः

———————————

राज्यस्य खाद्य-औषध-प्रशासनेन अम्ल-उपचार-विपण्ये वर्तमान-अराजकतायाः बोधयन् एकं विशेष-दस्तावेजम् अपि जारीकृतम्, यत् प्रशिक्षित-व्यावसायिकैः चिकित्सा-योग्यता-युक्तेषु चिकित्सालयेषु अथवा चिकित्सालयेषु अम्ल-उपचारः करणीयः इति सूचयति, येन तदनुसारं समुचित-सान्द्रतायाः चयनं कर्तुं शक्यते | to the patient’s condition , वैज्ञानिकनिदानं चिकित्सायोजनानि च निर्मातुं, उपयोगकाले उत्पद्यमानानां परिस्थितीनां कृते समये हस्तक्षेपं प्रदातव्यम्।परन्तु सामान्यजनानाम् एतादृशी निर्णयक्षमता नास्ति, मात्रां नियन्त्रयितुं कठिनं भवति, दुष्प्रभावाः अपि कालान्तरे आविष्कृताः न भवन्ति फलतः "दुष्टमुखाः", "स्फुटत्वक्" इत्यादयः परिस्थितयः सामान्याः सन्ति, अनेकेषां जनानां स्वास्थ्यं प्रभावितं कुर्वन्।

अतः अम्ल-ब्रशिंग् जोखिमपूर्णं भवति, तस्य सावधानीपूर्वकं उपचारः करणीयः ।

केचन जनाः पृच्छन्ति यत् अम्ल-ब्रशिंग्-करणं जोखिमपूर्णं भवति, परन्तु त्वचा-पुनर्जन्मस्य प्रवर्धनार्थं त्वक्-बाधायाः भागं दूरीकर्तुं अपि महती आवश्यकता वर्तते ।

04. अम्लब्रशिंगस्य जोखिमं कथं निवारयितुं शक्यते ?

———————————

एतत् केवलं मूलतत्त्वं प्रति गच्छति।अम्ल-ब्रश-करणस्य सारः त्वक्-छलनस्य प्रक्रिया अस्ति, यावत् एषा प्रक्रिया साध्यं कर्तुं शक्यते ।अस्माकं सामान्यविधयः न्यूनातिन्यूनं भौतिक, रासायनिक, जैविक इति त्रयः वर्गाः विभक्तुं शक्यन्ते, परन्तु एतत् सम्भवं नास्ति ।रसायनिकः अम्लस्य उपयोगं करोति, परन्तु जैविकस्य अम्लस्य अस्ति वा ?? किं विपण्यां “अम्ल-रहित-त्वक्-कायाकल्पम्” इति लोकप्रियः अवधारणा बुद्धिकरः अस्ति ?अवश्यं न।


अम्ल-रहित-छिलनम् अनिवार्यतया जैविक-विधिः अस्ति, कार्यं कर्तुं जैविक-एन्जाइम-उपयोगः भवति, वस्तुतः अम्ल-छिलनस्य आवश्यकतां पूरयन् रासायनिक-अम्ल-छिल्लनस्य जोखिमानां, जलनस्य च उत्तमरीत्या समाधानं कर्तुं शक्नोति, येन त्वचा सुकुमारः, चिकनी च भवति


एन्जाइम्स्, मम विश्वासः अस्ति यत् सर्वे किञ्चित्पर्यन्तं जानन्ति, जैविकरूपेण सक्रियः स्थूलअणुः, मुख्यतया प्रोटीन्, ये मृदुवातावरणे कार्यं कर्तुं शक्नुवन्ति । तथाअनेकजनानाम् अम्लप्रयोगस्य उद्देश्यं एपिडर्मलकोशिकाभिः निर्मितस्य मेलेनिन् इत्यस्य चयापचयस्य त्वरितीकरणं, ततः त्वचास्वरं प्रकाशयितुं च भवतियदा त्वचायाः वर्णस्य उन्नयनार्थं उत्पादानाम् विषयः आगच्छति तदा सर्वाधिकं सामान्याः सन्ति टायरोसिनेज-क्रियाकलापं निरुध्य मेलेनिन्-उत्पादनं न्यूनीकर्तुं च । के पदार्थाः एतत् कर्तुं शक्नुवन्ति ?

यथा, चीनीयचिकित्सासङ्केते "शेन् नोङ्गस्य मटेरिया मेडिका" इति दुर्लभस्य नद्यपानस्य ग्लैब्रा इत्यस्य मूल्यं अत्यन्तं उच्चम् इति अभिलेखितम् अस्ति ।यथा अधोलिखिते चित्रे दर्शितं, एतत् भिन्न-भिन्न-सान्द्र-अवयवैः टायरोसिनेजस्य निरोध-दरस्य कोशिका-परीक्षा-साक्ष्यम् अस्ति:न्यूनसान्द्रतायां (3.125mg/L) ग्लाब्रिडिनस्य टायरोसिनेजस्य उपरि निरोधात्मकः प्रभावः निकोटिनामाइडस्य १४० गुणा, वीसी एथिल् ईथरस्य १८ गुणा च भवति[1]

पराबैंगनीकिरणाः, तनावः, प्रदूषणम् इत्यादयः बाह्यकारकाः शोथकारकाणां मुक्तिं जनयन्ति, येन त्वचायाः कृष्णीकरणप्रतिक्रिया अधिका भविष्यतिअतः त्वचायाः वर्णस्य उन्नयनार्थं प्रथमं सोपानं स्रोते शोथं शान्तं कर्तुं भवितुमर्हति तथा च मेलेनिन् उत्पादनं उत्तेजयन्ति ये उत्प्रेरकाः "ग्लाइसिराइजिन्" इत्येतत् अतीव सम्यक् साधयति तथा च मेलेनिन् निर्माणस्य प्रत्येकस्मिन् मार्गे हस्तक्षेपं करोति एकेन घटकेन सह त्वचास्वरं उज्ज्वलं कर्तुं प्रमुखाः मार्गाः।

न केवलं ग्लाब्रिडिन् शान्तं स्थिरीकरणं च कर्तुं भूमिकां निर्वहति एते संयुक्तप्रभावाः अम्लं विना त्वचां कायाकल्पं कर्तुं शक्नुवन्ति ।अपि च, रसायन-अम्ल-ब्रश-करणेन एव उत्पद्यमानानि क्षति-सहिष्णुता-समस्याः अधिकतमं परिहरति, यत् सुरक्षिततरं, अधिकं प्रभावी च इति वक्तुं शक्यतेसामान्यतया अम्लचिकित्सा अधुना अतीव लोकप्रियः अस्ति, परन्तु अम्लचिकित्सायाः व्यवहारे सर्वेषां सावधानता भवितुमर्हति सर्वथा, अद्यापि त्वचायाः क्षतिः भवितुं निश्चितः जोखिमः अस्ति, अम्लचिकित्सायाः कृते व्यावसायिकसंस्थां गन्तुं सर्वोत्तमम् मात्रा नियन्त्रितुं शक्यते, परन्तु दैनन्दिनजीवने मृदुतरं जैविकं पद्धतिं चयनं श्रेयस्करम्।

[1] वांग Ruixue, झाओ Zhen, झोंग यान, ली Xiaodi, वांग Zhiyong कई सामान्यतः प्रयुक्त एजेंटों के समन्वयात्मक प्रभाव पर शोध [J] दैनिक रासायनिक उद्योग।