समाचारं

अन्तर्जाल-प्रसिद्धः भवितुम् इच्छन्ती क्षिया यिपिङ्ग् जी युए-इत्येतत् कष्टात् बहिः आनेतुं शक्नोति वा?

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आदर्शः पूर्णः, वास्तविकता च कृशः अस्ति।
अहम् अद्यापि स्मरामि, गत अक्टोबर् मासेजियुए ०१यदा तस्य प्रारम्भः अभवत् तदा जियुए-सङ्घस्य मुख्यकार्यकारी क्षिया यिपिङ्ग् इत्यनेन उक्तं यत् २०२४ तमे वर्षे १०,००० तः अधिकानां वाहनानां मासिकविक्रयणं प्राप्स्यति ।
२०२४ तमस्य वर्षस्य प्रथमार्धे जियुए ऑटो इत्यस्य मासिकविक्रयस्य औसतमात्रा ४५० वाहनानि भविष्यति ।
अद्यत्वे नूतनानां बलानां कृते १०,००० मासिकविक्रयणं जीवन-मरण-रेखा, १५,००० मासिकविक्रयः भोजन-वस्त्र-रेखा, २०,००० मासिकविक्रयः च सुसम्पन्नरेखा अस्ति जियुए-विक्रयः एतावत् लघुः यत् ते भवितुम् अर्हन्ति उपेक्षिताः, ते च श्रेणीपीठेषु सर्वथा प्रवेशं कर्तुं न शक्नुवन्ति .
वस्तुतः विक्रयस्य परिमाणं न्यूनम् अस्ति । परन्तु तस्मिन् समये क्षिया यिपिङ्ग् इत्यनेन यत् उक्तं तत् कथमपि बकवासं नासीत् ।
जियुए ऑटोमोबाइलः पूर्वः जिदु ऑटोमोबाइलः अस्ति, यस्य संयुक्तरूपेण वित्तपोषितं कृत्वा बैडू तथा जीली इत्येतयोः स्वस्वसम्बद्धकम्पनीभिः २०२१ तमस्य वर्षस्य आरम्भे स्थापितं ।
अनेकसमायोजनानन्तरं २०२३ तमस्य वर्षस्य अगस्तमासे आधिकारिकतया अस्य नामकरणं जियुए इति कृतम्, परन्तु भागधारकाणां परिवर्तनं न जातम्, तस्य स्थाने भागधारकसंरचनायां जीली इत्यस्य वर्चस्वं जातम्, यत् कारनिर्माणे श्रेष्ठम् अस्ति, पूर्वस्य ४५% तः वर्तमान ६५% यावत्
अतः अपि महत्त्वपूर्णं यत्, जियुए ऑटोमोबाइलः वास्तुकलानां दृष्ट्या Geely इत्यस्य प्रसिद्धं SEA विशालं वास्तुकलाम् अङ्गीकुर्वति, तथा च बुद्धिमान् सहायकवाहनचालने Baidu Apollo इत्यनेन समर्थितः अस्ति
वयं द्वौ अपि द्वितीयपीढीयाः काराः स्मः, अतः वयम् एतां स्थितिं अतिक्रमितुं शक्नुमः, निश्चितरूपेण च इदं श्रेष्ठं भविष्यति।BAIC जिहु, डोङ्गफेङ्ग लान्टु। परन्तु प्रायः चतुर्वर्षपूर्वं स्थापितं जियुए इति सफलतायाः परिभाषा खलु कठिना इति भाति ।


यद्यपि जियुए स्वयं प्रसिद्धं नास्ति तथापि तस्य दृढवित्तीयपृष्ठपोषकाः न सन्ति अतः एकदा जियुए गभीरे विपत्तौ भवति तदा तस्य विद्यमानसमस्याः एकैकशः उजागरिताः भविष्यन्ति।
केचन जनाः वदन्ति यत् अत्यन्तं ध्रुवपरिवर्तनस्य नकारात्मकः प्रभावः भवति ।
यदा जिदु ऑटोमोबाइल इत्यनेन स्वस्य नाम परिवर्तनं जियुए ऑटोमोबाइल इति कृतम् इति घोषितं तदा "जिदु रोबो-०१" अपि "जियुए ०१" इति अभवत् । नामपरिवर्तनात् पूर्वं जिदुः वाहन-रोबोट्-अवधारणायाः समर्थनेन बहु विपण्यस्य ध्यानं आकर्षितवान् ।
परन्तु कार्याणां श्रृङ्खलाया: अनन्तरं जियुए जिदु इत्यस्य प्रारम्भिकसञ्चयस्य उत्तराधिकारं प्राप्तुं असफलः अभवत्, तस्मात् सः रिक्तकागजस्य इव जनसामान्यस्य सम्मुखे आविर्भूतः
तदतिरिक्तं जियुए ब्राण्ड् इत्यस्य लोकप्रियता अधिका नास्ति इति आधारेण जियुए ०१ इत्यस्य प्रक्षेपणमात्रेण प्रत्यक्षतया २५०,००० युआन् मध्यम-बृहत् एसयूवी-विपण्ये प्रवेशः कृतःमॉडल YNIO ES6, Xpeng G9 इत्यस्य प्रतिस्पर्धा, तथा च निश्चितरूपेण भगिनी मॉडल Ji Krypton 001 इत्यस्य मार्केट् दबावः।
एवं प्रकारेण जियुए ०१ इत्यस्य कृते विपण्यस्य ध्यानं प्राप्तुं कठिनं भविष्यति ।
अवश्यं उत्पादस्य विषयाः अपि सन्ति ।अत्यंतटेस्लाअथ द्वितीयं सामूहिकं उत्पादनम्शुद्ध दृश्य स्मार्ट ड्राइविंग समाधाननिर्मातृणां ।
Jiyue 01 उच्च-परिभाषा-कैमरा, मिलीमीटर-तरङ्ग-रडार, अल्ट्रासोनिक-रडार-इत्यादीनां हार्डवेयर-आधारितं "शुद्ध-दृष्टि" समाधानं स्वीकुर्वति, एतत् "ROBO Drive" बुद्धिमान् चालन-प्रणाल्या सह मानकरूपेण आगच्छति तथा च निःशुल्कं 12-मासस्य सदस्यतां प्रदाति ROBO Drive Max उच्चस्तरीय बुद्धिमान् चालनप्रणाली।
जियुए इत्यस्य वस्तूनाम् समुच्चयः अतीव शक्तिशाली ध्वन्यते, परन्तु सः मुख्यबिन्दुद्वयस्य अवहेलनां करोति ।
प्रथमं टेस्ला टेस्ला, जियुए जियुए, तयोः ब्राण्ड्-आकर्षणं च सर्वथा भिन्नम् अस्ति ।
२०२३ तमे वर्षे एशिया-प्रशांतक्षेत्रे टेस्ला एफएसडी (Full-Self Driving, चीनीयनाम "पूर्णतया स्वायत्तवाहनचालनम्") इत्यस्य प्रवेशदरः केवलं ०.४% अस्ति टेस्ला क्रीणन्तः जनाः स्वायत्तवाहनचालनसमाधानार्थं न गच्छन्ति सर्वथा । अतः वयं जियुए ०१ इत्यस्य विशुद्धदृश्यबुद्धिमत्वाहनयोजनायाः आधारेण निर्णयं न करिष्यामः।
द्वितीयं भवतः यत् अस्ति तत् अहं न इच्छामि, मम इष्टं च भवतः नास्ति ।
एकस्मिन् समयबिन्दौ ध्यानं ददातु जियुए ०१ इत्यस्य प्रक्षेपणसमयः अक्टोबर् २०२३ अस्ति । अन्येषु शब्देषु, नूतनानां कारानाम् उत्पादनक्षमता-प्रवर्धनस्य समाप्तेः अनन्तरं वास्तविकः बैच-वितरणसमयः २०२४ तमवर्षं यावत् आगच्छेत् ।
२०२४ तमे वर्षे नूतनाः ऊर्जानिर्मातारः किं क्रीडन्ति?
२,००,००० युआन् अधिकं मूल्यं युक्तानां कारानाम् कृते ८००V निश्चितरूपेण मानकम् अस्ति, तथा च लिडार् कठिनमुद्रा अस्ति । परन्तु जियुए ०१ इत्यस्य एतेषु कश्चन अपि नास्ति ।
उपर्युक्तानि सर्वाणि, जियुए ०१ इत्यनेन अद्यापि बृहत्-परिमाणं परिचालन-चैनलं न स्थापितं इति तथ्यं च मिलित्वा, एतत् प्रतीयते यत् जियुए ०१ इत्यस्य मात्रां न वर्धयितुं अतीव उत्तमं कारणं अस्ति एव
परन्तु गतवर्षस्य अक्टोबर्-मासात् आरभ्य विगत-दशमासेषु जियुए वस्तुतः आत्म-उद्धार-क्रियाणां श्रृङ्खलां कृतवान् अस्ति ।
किं वयं न अवदमः यत् तस्य ब्राण्ड् उत्तमः नास्ति तथा च पदार्पणमात्रेण घोरप्रतिस्पर्धायुक्ते २५०,००० युआन-एसयूवी-विपण्ये क्षेत्रं न ग्रहीतव्यम् इति?
गतवर्षस्य नवम्बरमासस्य अन्ते केवलं एकमासस्य कृते एव प्रक्षेपितानां सर्वेषां जियुए ०१ मॉडलानां मूल्यं ३०,००० युआन् न्यूनीकृतम्, दीर्घदूरपर्यन्तं त्रिकोणीयलिथियमबैटरीविकल्पपैकेज् (१०० किलोवाट्घण्टा) च युगपत् १०,००० युआन् न्यूनीकृतम् .
तस्य सेवामार्गाः दुर्बलाः इति वयं न अवदमः वा ?
एप्रिलमासस्य ३ दिनाङ्के जियुए इत्यनेन घोषितं यत् एनआईओ इत्यनेन सह आधिकारिकतया चार्जिंग नेटवर्क् अन्तरसंयोजनसहकार्यं प्राप्तम् अस्ति जियुए क्रमेण देशस्य ३१२ नगरेषु एनआईओ ऊर्जा इत्यनेन निर्मितैः ३,७४७ चार्जिंग स्टेशनैः २१,८०० चार्जिंग ढेरैः सह सम्बद्धः भविष्यति।
९ एप्रिल दिनाङ्के जियुए इत्यनेन सह सहकार्यस्य घोषणा कृताLynk & Coऑटोमोबाइल बाह्यसेवा ब्राण्ड् "लिंग्जी लिआन्फु" रणनीतिकसहकार्यं प्राप्तवान् अस्ति पक्षद्वयं मिलित्वा नूतनं विक्रयोत्तरसेवाप्रणालीं निर्मातुम् अर्हति यत् अधिकं कुशलं, अधिकं सुविधाजनकं, अधिकं सुरक्षितं च भविष्यति।
किं वयं न अवदमः यत् अस्मिन् 800V मानकरूपेण नास्ति?
अस्मिन् वर्षे आरभ्य जियुए स्वस्य द्वितीयस्य कारस्य जियुए 07 इत्यस्य प्रक्षेपणार्थं तापयति।एतत् प्रकाशितवान् यत् नूतनं कारं Geely इत्यस्य विशालवास्तुकलायां आधारितं विकसितम् अस्ति तथा च 400V/800V इत्यस्य द्वौ वोल्टेज-मञ्चौ प्रदास्यति। एतेन सिद्धं भवति यत् जियुए इत्यस्य प्रौद्योगिक्याः प्रवृत्तेः तालमेलं स्थापयितुं क्षमता अस्ति।
तथापि यदि एतत् सर्वं क्रियते तर्हि किम् ? जियुए ०१ अद्यापि कोऽपि सुधारः न दर्शयति, यत् दर्शयति यत् जियुए इत्यस्य गभीराः समस्याः भवितुम् अर्हन्ति येषां उत्खननं न कृतम् ।


भवद्भिः पृष्टव्यं यत्, प्रथमस्थाने कारनिर्मातृणां शतशः नूतनानां बलानां मध्ये "वेई क्षियाओली" किमर्थं विशिष्टः भवितुम् अर्हति स्म?
अवश्यं, पूंजीयाः प्रबलः हस्तक्षेपः, उत्पादैः सेवाभिः च सह ब्राण्ड्-लक्षणस्य सुदृढीकरणं च इत्यादीनि बहवः व्यापककारणानि सन्ति
परन्तु एकं वस्तु अस्ति यत् उपेक्षितुं न शक्यते, तत् च "वेई क्षियाओली" इति त्रयाणां परिवारानां सामान्यता । अर्थात् अन्तर्जाल-अर्थव्यवस्थायुगे संस्थापकस्य व्यक्तिगत-IP अतीव महत्त्वपूर्णां भूमिकां निर्वहति । तेषु आदर्शः मुख्यकार्यकारी ली क्षियाङ्गः सर्वाधिकं महत्त्वपूर्णः अस्ति ।
एतत् प्रमुखं बिन्दुं वस्तुतः जियुए मुख्यकार्यकारी क्षिया यिपिङ्ग इत्यनेन आविष्कृतम् अनुकरणं च कृतम् ।
आरम्भादेव Jiyue 01 इत्यस्य नाम Jidu ROBO-01 इति आसीत् तथा च Xia Yiping इत्यनेन Xiaomi इत्यनेन सह तुलना कृता ।
अस्मिन् वर्षे एप्रिलमासे बीजिंग-वाहनप्रदर्शने जियुए-कम्पनी Xiaomi SU7 इत्यस्य विपरीतम् अपि स्वस्य बूथं स्थापितवान् । पश्चात् क्षिया यिपिङ्ग् इत्यनेन अपि स्वस्य व्यक्तिगतसामाजिकमञ्चे एकं भिडियो स्थापितं यत् जियुए शाओमी इत्यस्मात् द्रुततरं कारं निर्मातुम् अर्हति इति।
यदा Jiyue 01 इत्यस्य प्रारम्भः अभवत् तदा Xia Yiping इत्यनेन स्वस्य ध्यानं स्थानान्तरितम् अभवत् तथा च स्पष्टं कृतम् यत् यदा वयं 2021 तमे वर्षे एतत् उत्पादं परिभाषयामः तदा आरभ्य वयं Tesla इत्यनेन सह युद्धं कर्तुम् इच्छामः। जियुए ०१ टेस्ला मॉडल वाई इत्यनेन सह स्पर्धां कर्तुं डिजाइनं कृतम् अस्ति ।
ततः, Xia Yiping इत्यनेन ज्ञातं यत् Model Y वास्तवमेव अप्राप्यम् अस्ति, तथा च Xiaomi SU7 तत्क्षणमेव हिट् अभवत् सः पुनः एकवारं स्वस्य बन्दुकं परिवर्त्य पुनः Xiaomi इत्यस्य लक्ष्यं कृतवान् ।
यस्मिन् काले Xiaomi SU7 इत्यस्य विक्रयः वर्धमानः आसीत्, तस्मिन् काले Xia Yiping इत्यनेन वाहनस्य डिजाइनाः मौलिकाः एव भवेयुः इति बहुविधाः भिडियाः प्रकाशिताः, तथा च मित्राणां आलोचनां कृतवान् यत् "क्लासिक्स् इत्यस्य श्रद्धांजलिः" "अनुकरणं" च ।पोर्शे" व्यवहारः।
क्षिया यिपिङ्ग इत्यस्याः वचनं तण्डुलप्रशंसकानां कृते निश्चितरूपेण क्रुद्धं भविष्यति इति कल्पनीयम्।
अगस्तमासस्य ६ दिनाङ्के क्षिया यिपिङ्ग् इत्यनेन एकं भिडियो प्रकाशितम् यत् अद्यैव केचन मित्राणि ब्लैक जियुए ब्राण्ड् इत्यस्य शोषणार्थं स्वस्य च किमपि तलरेखां विना ऑनलाइन ट्रोल् इत्यस्य उपयोगं कृतवन्तः। परन्तु इदं प्रतीयते यत् ज़िया यिपिङ्गः एतादृशं अन्तरक्रियां न अङ्गीकुर्वति सः टिप्पणीक्षेत्रे एकैकशः "भावनात्मकस्थिरतायाः" प्रतिक्रियां दत्तवान्।
वस्तुतः क्षिया यिपिङ्ग् इत्यस्य अपि बर्स्ट् शूटिंग् इत्यस्य अतिरिक्तं प्रकीर्णनम् अस्ति ।
अस्मिन् वर्षे जूनमासस्य अन्ते क्षिया यिपिङ्ग् इत्यनेन स्वस्य व्यक्तिगतसामाजिकमाध्यमेन सहसा जिया युएटिङ्ग् इत्यस्य उपरि आक्रमणं कृतम् । उक्तवान् यत् "बुद्धिमान् वाहनचालनं विना FF91 तत्कालीनस्य कचरापेटिकायां क्षिप्तं भविष्यति।"
वस्तुतः वयं जानीमः यत् स्वतन्त्रकारनिर्माणस्य दृष्ट्या जिया युएटिङ्ग् क्षिया यिपिङ्ग इत्यस्मात् श्रेष्ठः भवितुमर्हति।
जिया युएटिङ्ग् इत्यनेन संयुक्तराज्ये स्वतन्त्रं शोधं विकासं च सम्पन्नम्, सर्वाणि व्यापारिकसम्बद्धानि उद्घाटितानि, २० लक्षं युआन् इत्यस्मात् अधिकमूल्यानां उत्पादानाम् अपि सामूहिकरूपेण उत्पादनं कृतम् । यदि सः जीली-बैडु-योः समर्थनं नष्टं करोति तर्हि क्षिया यिपिङ्गस्य किं भविष्यति?
उपर्युक्तानि सर्वाणि उदाहरणानि संयोजयित्वा, एतत् ज्ञातुं न कठिनं यत् क्षिया यिपिङ्ग् यातायातस्य तस्करीं कृत्वा, साइफन् कृत्वा च स्वस्य व्यक्तिगत-IP कृते अन्तर्जालस्य विषयाणां संख्यां वर्धयितुं परिश्रमं कुर्वन् अस्ति। सः ली क्षियाङ्ग, ली बिन्, हे इत्येतयोः मुक्तिं प्राप्तुं प्रयततेक्षियाओपेङ्गमार्गः गतः।
ज़िया यिपिङ्गस्य हाले अधिकगहनस्वरीकरणस्य उद्देश्यं बहुधा नूतनस्य जियुए ०७ इत्यस्य प्रक्षेपणार्थं गतिनिर्माणं भवति ।
अद्यैव जियुए ०७ सौन्दर्यस्वादनसमागमे ज़िया यिपिङ्ग् इत्यनेन उक्तं यत् जियुए ०७ मॉडलस्य ए-स्तम्भं ६.५ सेन्टिमीटर् पृष्ठतः स्थापयितुं अभियांत्रिकीव्ययस्य ३० कोटि युआन् व्ययितवान् यत् अन्तिमसौन्दर्यस्य अनुसरणं कर्तुं शक्नोति।
एतेषां शब्दानां "सफलस्य स्वामी" इत्यस्य वाक्शैली भवति, तेषां ध्वनिः भवति यथा तेषां वायुवृष्टिः चालयितुं सामर्थ्यम् अस्ति । तथापि एतत् उत्पादविक्रयणं भवति, न तु जागरूकता।
वस्तुतः एतत् एव नेटिजनाः सर्वाधिकं चिन्तयन्ति यत् ऊनानि सर्वदा मेषेभ्यः आगच्छति वा। एतत् उपयोक्ता इष्टं परिणामं न भवेत् । ए-स्तम्भः कतिपयान् सेन्टिमीटर्-पर्यन्तं पृष्ठतः स्थापितः भवति, भवन्तः Xia Yiping इति मन्यन्ते यत् एतत् परमं सौन्दर्यम् अस्ति उपयोक्तारः मन्यन्ते यत् एतत् सुन्दरं वा न वा इति अन्यः विषयः।
अतः सामाजिकमाध्यमानां जनप्रशंसया सह संयोजनं Xia Yiping इत्यस्य व्यक्तिगत IP प्रति यातायातस्य आकर्षणस्य प्रमुखं साधनम् अस्ति तथा च अस्मिन् काले नूतनानां कारानाम् आरम्भे सहायतां कर्तुं च।
क्षिया यिपिङ्गस्य कार्यस्य पृष्ठतः मार्गदर्शकविचारधारा का अस्ति?
मन्दविक्रयस्य कारणानि चिन्तयन् क्षिया यिपिङ्गः अवदत् यत् नूतनः ब्राण्ड् नूतनः उत्पादवर्गः इति नाम्ना यदा कश्चन उपयोक्ता जियुए-भण्डारं प्रविशति तदा प्रथमः प्रश्नः तेषां चिन्तनं न भवति यत् अहं कारं क्रेतुं इच्छामि, अपितु किम् brand it is.अस्मिन् समये अस्माभिः समस्यायाः समाधानं कर्तव्यम्।
आम्, सर्वे ज़िया यिपिङ्गस्य विचित्रप्रतीताः व्यवहाराः तथ्याधारस्य अभावयुक्ताः टिप्पण्याः च वस्तुतः सर्वे जियुए ब्राण्डस्य प्रसारं शीघ्रं वर्धयितुं सन्ति।


एतत् कृत्वा क्षिया यिपिङ्ग् जी युए इत्यस्य अग्निजलयोः उद्धारं कर्तुं शक्नोति वा?
कठिनं भवितुम् अर्हति ।
प्रथमं नूतनानां बलानां कारनिर्माणस्य प्रमादयुगं समाप्तम् अस्ति। ली क्षियाङ्गः ली बिन् च यस्मिन् मार्गे गतवन्तौ तस्य कालविशेषता अस्ति, तस्य प्रतिलिपिः कर्तुं न शक्यते । भवन्तः जानन्ति, लोकप्रियौ लेइ जुन्, यू चेङ्गडोङ्ग च कतिपयानि वचनानि उक्त्वा यातायातस्य आकर्षणे सफलौ न अभवताम्, परन्तु ते पूर्वमेव प्रसिद्धाः आसन्, अतः तेषां वचनं ध्यानं आकर्षितवान् तर्कः उल्टा कृतः अस्ति।
द्वितीयं, ली क्षियाङ्ग, ली बिन्, हे क्षियाओपेङ्ग इत्यादयः सर्वे स्वकीयानि अन्तर्जालकम्पनयः आरब्धवन्तः, कारनिर्माण-उद्योगे सम्मिलितुं पूर्वं सफलतां च प्राप्तवन्तः । ते पटलपरिवर्तनार्थं काराः निर्मान्ति।
ज़िया यिपिङ्गस्य पुनरावृत्तिपत्रे फिएट क्रिसलरस्य एशिया-प्रशांत-इंटेलिजेण्ट्-कनेक्टेड्-वाहनविभागस्य प्रमुखः, मोबाइकस्य सहसंस्थापकः मुख्यप्रौद्योगिकी-अधिकारी च इत्यादयः चकाचौंधं जनयन्तः तत्त्वानि सन्ति
परन्तु अन्तिमविश्लेषणे तेषु कोऽपि स्वतन्त्रः करियरनिर्माता नास्ति, स्पष्टतया वक्तुं शक्यते यत् ये यथार्थतया आधिपत्यं कृतवन्तः, ये कदापि आधिपत्यं न कृतवन्तः च।
अस्मात् पूर्वं वीमार् इत्यस्य शेन् हुइ इत्यस्य क्षिया यिपिङ्ग् इत्यनेन सह अपि एतादृशः अनुभवः आसीत्, वेमार् इत्यस्य अपि पतितः आसीत् ।नेझाझाङ्ग योङ्गस्य झाङ्ग योङ्ग इत्यस्य अपि एतादृशः अनुभवः आसीत्, अधुना नेझा इत्यस्याः दुर्गतिः भवति ।
शून्यं धावति१९६७ तमे वर्षे जन्म प्राप्य अस्मिन् वृत्ते पूर्वमेव वृद्धः उद्यमशीलः युवकः इति मन्यते । परन्तु झू मिंगजियाङ्ग इत्यस्य अनुभवः अस्ति यत् सः ५,००० युआन् इत्यनेन दहुआ कम्पनी लिमिटेड् इत्यस्य आरम्भात् आद्यतः एव, तस्य सफलता च उत्तमः उत्तमः भवति ।
तृतीयम्, जियुए मूलतः उच्चस्तरीयस्य स्मार्टकाररोबोट् ब्राण्ड् इत्यस्य रूपेण स्थापितः आसीत् । अन्येषु शब्देषु स्मार्टड्राइविंग् इति ब्राण्ड् लेबलम् अस्ति ।
परन्तु एतत् पूर्वमेव २०२४ तमवर्षम् अस्ति, तथा च स्मार्ट-ड्राइविंग्-कार्यं "सार्वभौमिक-लोकप्रियीकरणं" प्राप्तवान् अस्ति तथा च Xpeng इत्यस्य स्मार्ट-ड्राइविंग-लेबलम् अपि क्रमेण दुर्बलं भवति वाहनचालनक्षमतायां "एक-अपमैनशिप" दर्शयितुं कठिनम्।
JDPower इत्यनेन प्रकाशितस्य २०२३ तमस्य वर्षस्य चीन-नवकार-क्रयण-आशयस्य अध्ययनस्य (NVI) ज्ञायते यत् यद्यपि हालवर्षेषु कारानाम् बुद्धिमान् अनुभवः वर्धितः अस्ति तथापि उपयोक्तृणां कारक्रयणे तस्य प्रभावः केवलं १४% एव भवति
अस्मात् दृष्ट्या जियुए इत्यस्य कृते उत्तिष्ठितुं कठिनं भवितुम् अर्हति, यद्यपि क्षिया यिपिङ्ग् ध्यानं विमुखीकर्तुं यथाशक्ति प्रयतते ।