समाचारं

विषये परिचिताः जनाः : अमेरिकादेशे टेस्ला-एफएसडी-दुर्घटना चीनदेशे अनुमोदनं प्रभावितं करोति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० अगस्तदिनाङ्के वार्तानुसारं चीनीयविपण्ये स्वस्य उन्नततमं वाहनचालनसहायताकार्यं प्रारम्भं कर्तुं कष्टानां कारणात्टेस्लाचीनेन सहविद्युत् कारप्रतियोगितायां निर्मातारः पश्चात्तापं कुर्वन्ति। एते स्थानीयनिर्मातारः पूर्वमेव एतादृशानि वाहनानि विक्रयन्ति ये नगरस्य वीथिषु स्वायत्तरूपेण क्रूज् कर्तुं शक्नुवन्ति।

चीनदेशः अमेरिकादेशात् बहिः टेस्ला-संस्थायाः बृहत्तमः विपण्यः अस्ति । कम्पनी आशास्ति यत् स्थानीयचालकाः आरम्भबिन्दुतः गन्तव्यस्थानं यावत् पूर्णतया स्वायत्तवाहनचालनं प्राप्तुं "पूर्णतया स्वचालनम्" (FSD) इति सॉफ्टवेयरस्य व्यापकरूपेण उपयोगं करिष्यन्ति। यद्यपि प्रणाली स्वतन्त्रतया कार्यं कर्तुं शक्नोति तथापि चालकस्य कदापि हस्तक्षेपं कर्तुं सज्जः भवितुम् आवश्यकम् अस्ति । टेस्ला सीईओ एलोनकस्तूरी(एलोन मस्क) चीनदेशस्य नियामकाः गतमासे वर्षस्य अन्ते यावत् अमेरिके पूर्वमेव अनुमताः विशेषताः अनुमोदयिष्यन्ति इति अपेक्षा आसीत्।

परन्तु आधिकारिकचिन्तनपरिचितानाम् जनानां मते चीनसर्वकारेण अद्यापि टेस्ला-सॉफ्टवेयर्-संस्थायाः दुर्घटनानां कारणात्, आँकडा-सुरक्षा-विषयेषु च चिन्ता, टेस्ला-संस्थायाः नवीनतम-वाहन-प्रौद्योगिक्याः अनुमोदनं न कृतम् तस्मिन् एव काले कम्पनी अद्यापि स्वस्य एआइ मॉडल् प्रशिक्षितुं चीनीयकारस्वामिनः अमेरिकादेशस्य सर्वरेषु आँकडानां स्थानान्तरणस्य अनुमतिं न प्राप्तवती। अनुमोदनस्य विषये अनिश्चिताः अपेक्षाः टेस्ला-क्लबः चीनदेशे सङ्गणक-अन्य-अन्तर्-संरचनानां विषये अधिक-निवेशानां विषये विचारं कर्तुं प्रेरितवान् ।

तस्मिन् एव काले केचन चीनदेशीयाःकारयानम्‌निर्मातारः चालक-सहायता-विशेषताः प्रदातुं सर्वकारीय-अनुज्ञापत्रं प्राप्तवन्तः ये न केवलं चीनदेशे टेस्ला-क्लबः यत् प्रदातुं शक्नोति तस्मात् अधिकं उन्नताः सन्ति, अपितु न्यूनमूल्येन अपि सन्ति गतमासे एक्सपेङ्ग् इत्यनेन राष्ट्रव्यापी चालकसहायताप्रणाली प्रारब्धवती या नगरस्य वीथिषु भ्रमणं कर्तुं शक्नोति, यातायातसंकेतानां प्रतिक्रियां च दातुं शक्नोति। एक्सपेङ्ग् इत्यस्य कथनमस्ति यत् तस्य प्रणाली कृत्रिमबुद्ध्या चालिता अस्ति।

अन्याः चीनकम्पनयः, यथा हुवावे, ली ऑटो च, चीनदेशस्य शतशः नगरेषु एतादृशानि चालकसहायताविशेषतानि प्रदास्यन्ति ।

स्थितिपरिचितजनानाम् अनुसारं यदि टेस्ला चीनदेशे स्वस्य FSD सेवायाः अनुमोदनं प्राप्नोति तर्हि प्रारम्भे परीक्षणप्रयोगाय शाङ्घाई इत्यादिषु कतिपयेषु नगरेषु एव सीमितं भवितुम् अर्हति एतत् चीनीयनियामकानाम् सामान्याभ्यासेन सह सङ्गतम् अस्ति, येषु सामान्यतया स्थानीयकम्पनयः प्रथमं सीमितक्षेत्रे स्वसेवानां प्रायोगिकतां कर्तुं प्रवृत्ताः भवन्ति ।

चीनदेशे वर्तमानकाले उपलभ्यमानस्य टेस्ला-सहायक-वाहन-सॉफ्टवेयरस्य मूल्यं प्रायः ४५०० डॉलर-मूल्यं भवति, यदा तु चीनीय-प्रतिद्वन्द्विनः प्रायः न्यूनं शुल्कं गृह्णन्ति अथवा कार-क्रेतृभ्यः सॉफ्टवेयरं निःशुल्कं प्रयच्छन्ति विश्लेषकाः वदन्ति यत् मूल्यान्तरेण चीनदेशस्य कारस्वामिनः कृते टेस्ला इत्यस्य सॉफ्टवेयरं न्यूनं आकर्षकं भवति।

शङ्घाई-परामर्शदातृसंस्थायाः ऑटोमोटिव् फोरसाइट् इत्यस्य महाप्रबन्धकः झाङ्ग यू चीनीयचालकानाम् कृते वर्तमानकाले उपलब्धानां सहायकवाहनचालनकार्यस्य तुलनां कुर्वन् स्पष्टतया अवदत् यत् "टेस्ला चीनदेशे पश्चात् अस्ति!

टेस्ला इत्यनेन टिप्पणीयाः अनुरोधस्य प्रतिक्रिया न दत्ता यत् कम्पनी स्वस्य चीनजालस्थले अवलोकितवती यत् चीनीयग्राहकानाम् कृते अमेरिकीविपण्ये उपलब्धानि उन्नतविशेषतानि प्रदातुं पूर्वं अरबौ किलोमीटर् यावत् वाहनचालनदत्तांशसञ्चयस्य आवश्यकता वर्तते तथा च प्रासंगिकानि नियामकअनुमोदनानि प्राप्तुं आवश्यकम्।

स्वचालितकारानाम् विकासः मस्क-टेस्ला-योः कृते महत्त्वपूर्णः अस्ति । "यः कोऽपि टेस्ला स्वयमेव चालनसमस्यायाः समाधानं करिष्यति इति न विश्वसिति सः टेस्ला-समूहस्य स्वामित्वं न अर्हति" इति सः नवीनतम-उपार्जन-आह्वान-समारोहे अवदत् ।

केचन चीनदेशस्य वाहननिर्मातारः अपि स्वीकृतवन्तः यत् यदि टेस्ला इत्यस्य उन्नतसॉफ्टवेयरं अनुमोदितं भवति तर्हि तत् स्वस्य सॉफ्टवेयरं अतिक्रमितुं शक्नोति। टेस्ला तथा एक्सपेङ्ग मोटर्स् इत्येतयोः पूर्वप्रौद्योगिकीकार्यकारी गु जुन्ली इत्यनेन जुलैमासे कृत्रिमगुप्तचरसम्मेलने उक्तं यत् चालकसहायताप्रौद्योगिक्यां टेस्ला चीनीयकम्पनीभ्यः वर्षद्वयं यावत् अग्रे अस्ति।

विक्रयः सुस्तः

अस्मिन् वर्षे प्रथमार्धे टेस्ला-संस्थायाः कुलराजस्वस्य २०% भागं चीनदेशेन प्राप्तम्, परन्तु अन्येषां अमेरिकी-यूरोपीय-वाहननिर्मातृणां इव तत्र कम्पनीयाः विक्रयः न्यूनः भवति चीनयात्रीकारसङ्घस्य आँकडानुसारं चीनस्य नूतन ऊर्जावाहनविपण्ये टेस्ला इत्यस्य भागः अस्मिन् वर्षे प्रथमार्धे ६.८% इत्येव न्यूनः अभवत्, यत् गतवर्षस्य समानकालस्य ९.५% आसीत्

टेस्ला इत्यनेन उक्तं यत् तस्य FSD चालनसॉफ्टवेयरस्य संस्करणं १२ कृत्रिमबुद्धिः शिक्षणसाधनं च उपयुज्यते ये मानवमस्तिष्कस्य तंत्रिकाजालस्य अनुकरणं कुर्वन्ति, तथा च बहुधा नूतनैः उपसंस्करणैः सह अद्यतनं भवति अमेरिकी चालकाः वर्षस्य आरम्भात् एव एतत् संस्करणं उपयोक्तुं समर्थाः सन्ति, तथा च, नगरस्य वीथिषु सहितं अधिकांशेषु परिस्थितिषु वाहनं स्वयमेव चालयितुं शक्नोति, यत्र मानवस्य सुगतिचक्रं परिवर्तयितुं वा त्वरकं पदानि स्थापयितुं वा आवश्यकता नास्ति, परन्तु टेस्ला अद्यापि चालकान् चेतयति यत् ते कदापि नियन्त्रणं ग्रहीतुं सज्जाः भवेयुः। तदपेक्षया चीनदेशस्य नियामकाः अद्यापि वाहनकम्पनीभ्यः एतादृशानि प्रणाल्यानि प्रदातुं न अनुमन्यन्ते येषु हस्तमुक्तवाहनचालनस्य अनुमतिः भवति ।

टेस्ला इत्यनेन कृत्रिमबुद्ध्या आधारितं नूतनं सॉफ्टवेयर आर्किटेक्चरं स्वीकृतम्, पूर्वजटिलनियमप्रोग्रामिंगं परित्यज्य यत् कारस्य सम्मुखीभवितुं शक्यमाणानां सर्वासु परिस्थितिषु पूर्वनिर्धारणं कर्तुं प्रयतते स्म कम्पनी मार्चमासे घोषितवती यत् कोटि-कोटि-वीडियो-क्लिप्-प्रशिक्षिता तस्याः नवीनतम-प्रणाली सङ्गणक-सङ्केतस्य लक्षशः पङ्क्तयः प्रतिस्थापयति ।

तस्मिन् एव काले चीनदेशस्य वाहननिर्मातारः अपि स्वस्य कृत्रिमबुद्धिप्रतिमानानाम् विकासं प्रशिक्षणं च सक्रियरूपेण कुर्वन्ति । विद्युत्वाहनेषु अपि एतादृशी स्पर्धा चीनदेशस्य वाहननिर्मातृणां वैश्विकरूपेण अग्रणीतां प्राप्तुं साहाय्यं कृतवती अस्ति ।

यूबीएस विश्लेषकः गोङ्ग मिन् इत्यनेन दर्शितं यत् - "अस्य विपणस्य सौन्दर्यं यत् प्रतिभागिनां विविधतायाः कारणात्, तीव्रप्रतिस्पर्धायाः च कारणात् अधिकपरीक्षाणां त्रुटयः च प्रवर्धयति, येन सम्पूर्णस्य उद्योगस्य प्रगतिः त्वरिता भवति

हरितप्रकाशः

अस्मिन् वर्षे एप्रिलमासे बीजिंग-नगरस्य भ्रमणकाले मस्कः टेस्ला-संस्थायाः एफएसडी-प्रचार-योजनायाः प्रारम्भिकसमर्थनं प्राप्तवान्, येन कम्पनीयाः स्टॉक-मूल्यं महत्त्वपूर्णतया वर्धितम्, टेस्ला-इत्यस्य कृते वाहनानां परीक्षणं आरभ्य नियामक-अनुमोदनार्थं आवश्यकानि आँकडानि संग्रहयितुं च मार्गः प्रशस्तः अभवत् मे-मासे शङ्घाई-नगरस्य अधिकारिणः टेस्ला-क्लबस्य चीनीयपरीक्षणवाहनानां आँकडान् अमेरिकादेशं प्रति सीमितरूपेण स्थानान्तरयितुं अनुमतिं दत्तवन्तः, परन्तु विडियोदत्तांशेषु मुखं वा नम्बरप्लेट्-सङ्ख्यां वा समाविष्टुं अनुमतिः नासीत्

विषये परिचितजनानाम् अनुसारं टेस्ला सम्प्रति शङ्घाईनगरे नवीनतमेन वाहनचालनसॉफ्टवेयरेन सुसज्जितस्य लघुबेडानां परीक्षणं कुर्वन् अस्ति तथा च हाङ्गझौ-नगरे बीजिंग-नगरे च परीक्षणं कर्तुं सज्जा अस्ति तदतिरिक्तं टेस्ला साधारणमार्गवाहनात् (न केवलं परीक्षणवाहनात्) अमेरिकादेशं प्रति आँकडानां स्थानान्तरणार्थं चीनदेशात् अपि सक्रियरूपेण अनुमतिं याचते, संवेदनशीलदत्तांशस्य छाननस्य उपायानां विषये च चर्चां कृतवान् परन्तु भविष्यस्य सम्भावनाः अस्पष्टाः सन्ति ।

आव्हानस्य सम्मुखे टेस्ला इत्यनेन विकल्पः विचारितः - चीनदेशे एकं दत्तांशकेन्द्रं निर्माय चीनीयमार्गस्थितौ स्वस्य वाहनचालनसॉफ्टवेयरं प्रशिक्षितुं । तथापि एषा योजना सरला नास्ति । टेस्ला अस्य कृत्रिमबुद्धिप्रयासस्य शक्तिं दातुं अत्याधुनिक-एनवीडिया-चिप्स-क्रयणं कर्तुं शक्नोति वा इति अन्वेषणं कुर्वन् अस्ति, परन्तु अमेरिकी-देशः सम्प्रति चीनदेशं प्रति तासां चिप्स् निर्यातं प्रतिबन्धयति

अमेरिकादेशे संघीयनियामकाः शतशः दुर्घटनानां अन्वेषणं कृतवन्तः, येषु केचन घातकाः अपि सन्ति, येषु पूर्वचालकसहायतासॉफ्टवेयरस्य उपयोगेन टेस्लावाहनानि सन्ति गतवर्षस्य डिसेम्बरमासे टेस्ला इत्यनेन २० लक्षाधिकानि वाहनानि पुनः आहूय चालकानां सजगतां वर्धयितुं अधिकानि सचेतनानि नियन्त्रणानि च योजिताः । विषये परिचिताः जनाः अवदन् यत् दुर्घटनाप्रतिवेदनानां चीनदेशस्य नियामकानाम् टेस्ला-प्रौद्योगिक्याः समीक्षायां महत्त्वपूर्णः प्रभावः अभवत् ।

टेस्ला-संस्थायाः कृत्रिम-बुद्धि-वाहन-व्यवस्थायाः चीनीय-नियामक-स्तरस्य अतिरिक्तं ध्यानं आकर्षितम् अस्ति, मुख्यतया एतस्य चिन्तायाः कारणात् यत् पर्याप्त-स्थानीय-मार्ग-प्रशिक्षणं विना एषा प्रणाली चीनस्य जटिल-यातायात-वातावरणस्य प्रभावीरूपेण सामना कर्तुं न शक्नोति इति चीनस्य अद्वितीयाः वाहनचालनस्थितयः, यथा लघुनगरानां अस्थिरमार्गस्थितयः, सघनसाइकिलयातायातः, पदयात्रिकक्रियाकलापः च, अमेरिकीप्रशिक्षणस्थितिभ्यः भिन्नाः सन्ति, येन नियामकानाम् चिन्ता अधिका भवति

अस्मिन् वर्षे जूनमासे कैलिफोर्निया-देशे टेस्ला-संस्थायाः नवीनतम-विशेषतानां अनुभवं कृत्वा एक्सपेङ्ग-मोटर्स्-संस्थायाः संस्थापकः हे क्षियाओपेङ्गः अतीव प्रभावितः इति अवदत्, परन्तु सः एतदपि दर्शितवान् यत् - "चीननगरेषु मार्गस्य स्थितिः अमेरिका-देशस्य अपेक्षया बहु जटिला अस्ति प्रायः दशगुणाधिकम्।" (अल्पम्)