समाचारं

टेस्ला रोबोट्-प्रशिक्षणार्थं मोशन-कॅप्चर-सूट्-धारणाय जनान् नियोजयति, त्रीणि शिफ्ट्-कार्यं करोति, प्रतिघण्टां ४८ डॉलरपर्यन्तं अर्जयति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० अगस्तदिनाङ्के वार्तानुसारं प्रासंगिकनियुक्तिदत्तांशैः ज्ञातं यत्,टेस्लामोशन कैप्चर सूट् धारयितुं, धारयितुं कर्मचारिणः नियुक्ताः सन्तिआभासी यथार्थमानवरूपस्य प्रशिक्षणार्थं हेल्मेट्रोबोटऑप्टिमस प्राइम। कम्पनी एतत् प्रदातिप्रतिघण्टा दर$48 पर्यन्तं।

घण्टाभिः यावत् मोशन कैप्चर सूट् इत्यस्मिन् कार्यं कर्तुम् इच्छति वा? अमेरिकी विद्युत्कारनिर्माता टेस्ला अस्य पदस्य कृते प्रतिघण्टां ४८ डॉलरपर्यन्तं दापयति । लिङ्क्डइन इत्यस्य आँकडानुसारं टेस्ला इत्यनेन विगतवर्षे दर्जनशः कर्मचारिणः नियुक्ताः येन मानवरूपस्य रोबोट् ऑप्टिमस् प्राइम इत्यस्य प्रशिक्षणं कृतम् अस्ति ।

२०२१ तमे वर्षे टेस्ला-सङ्घस्य मुख्यकार्यकारी एलोन्कस्तूरी(एलोन् मस्क) प्रथमवारं ऑप्टिमस् प्राइम इति नामकस्य मानवरूपस्य रोबोट् इत्यस्य निर्माणस्य योजनां घोषितवान् । मस्कः कथयति यत् एते रोबोट् अन्ते कारखानस्य कार्यात् आरभ्य नर्सिंग्-सेवापर्यन्तं विविधानि कार्याणि कर्तुं समर्थाः भविष्यन्ति।

अस्मिन् वर्षे जूनमासे टेस्ला-कम्पनी स्वस्य एकस्मिन् कारखाने ऑप्टिमस् प्राइम्-रोबोट्-द्वयं नियोजितवान् इति घोषितवान् । इदं प्रतीयते यत् टेस्ला एतेषां रोबोट्-इत्यनेन सह कार्यं कर्तुं कर्मचारिणः नियोजयति स्म, ये अद्यापि विकासे सन्ति ।

टेस्ला इत्यस्य आधिकारिकजालस्थलविवरणानुसारम् अस्य पदस्य नाम "डाटा कलेक्शन ऑपरेटर्" इति, यस्मिन् कर्मचारिभ्यः मोशन कैप्चर सूट् तथा वर्चुअल् रियलिटी हेल्मेट् धारयितुं, पूर्वनिर्धारितमार्गेषु चलितुं, निर्दिष्टकार्यं च सम्पन्नं कर्तुं आवश्यकं भवति कार्यसमयः सप्तघण्टाभ्यः अधिकः भवितुम् आवश्यकः क दिनं। न केवलं कर्मचारिणः आँकडानां संग्रहणं कुर्वन्ति, अपितु सूचनानां विश्लेषणं कुर्वन्ति, दैनिकप्रतिवेदनानि लिखन्ति, उपकरणेन तस्य सॉफ्टवेयरेन च सम्बद्धानि लघुकार्यं सम्पादयन्ति च

तदतिरिक्तं अस्मिन् पदस्थाने आवेदकस्य ऊर्ध्वतायाः स्पष्टानि आवश्यकतानि सन्ति, ऊर्ध्वता च १.७० तः १.८० मीटर् यावत् भवितुमर्हति । फ्लोरिडा ए एण्ड एम विश्वविद्यालयस्य रोबोटिक्सविशेषज्ञः क्रिश्चियन हुबिक्की इत्यनेन अवलोकितं यत् टेस्ला कञ्चित् अन्विष्यति स्यात् यः न केवलं अस्मिन् विशिष्टे वेषे उपयुक्तः भवितुम् अर्हति, अपितु रोबोट् इत्यस्य सदृशः शरीरस्य प्रकारः अपि भवितुम् अर्हति मस्कस्य मते अस्य रोबोट् इत्यस्य ऊर्ध्वता प्रायः १.७२ मीटर् अस्ति ।

टेस्ला आशास्ति यत् दीर्घकालं यावत् मोशन कैप्चर सूट्, वर्चुअल् रियलिटी हेल्मेट् च धारयितुं शक्नुवन्ति ये जनाः दीर्घकालं यावत् उपकरणस्य उपयोगेन उत्पद्यमानं असुविधां "वर्चुअल् रियलिटी मोशन सिक्नेस्" च सहितुं शक्नुवन्ति .

कार्यस्थापनस्य अनुसारं अस्य पूर्णकालिकपदस्य वेतनं प्रतिघण्टां २५.२५ डॉलरतः ४८ डॉलरपर्यन्तं भवति, तथा च पदस्य बहुविधाः पालीः सन्ति, यत्र प्रातः ८ वादनतः सायं ४:३० वादनपर्यन्तं, सायं ४ वादनतः प्रातः १२:३० वादनपर्यन्तं, प्रातः १२ वादनतः ८ वादनपर्यन्तं च भवति :३० वा.

वेइडा रिसर्च इन्स्टिट्यूट् इत्यस्य वरिष्ठः शोधकः जॉर्जिया इन्स्टिट्यूट् आफ् टेक्नोलॉजी इत्यस्य रोबोटिक्स इत्यस्य प्राध्यापकः अनिमेश गर्ग् इत्यनेन उक्तं यत् अस्मिन् कार्ये कर्मचारिभ्यः आँकडानां संग्रहणार्थं कार्याणि कर्तुं मोशन कैप्चर सूट् धारयितुं आवश्यकता भवितुम् अर्हति, यस्य विश्लेषणं ततः डाटा एनोटेटरैः क्रियते कृत्रिमबुद्धिप्रणालीं प्रशिक्षयति तथा च सम्भवतः मानवरूपी रोबोट् प्रत्यक्षतया नियन्त्रयति।

गतवर्षे टेस्ला-संस्थायाः सामाजिक-माध्यम-अकाउण्ट्-ऑप्टिमस् प्राइम्-इत्यनेन अस्य पदस्य काश्चन कार्यसामग्री दर्शिता । तस्मिन् भिडियायां मोशन कैप्चर सूट्, हप्टिक् ग्लव्स्, वर्चुअल् रियलिटी हेल्मेट् च धारयन् एकः ऑपरेटरः वस्तूनि उद्धृत्य गृह्णाति, टेस्ला ऑप्टिमस् प्राइम अपि एतादृशानि क्रियाणि करोति

अस्मिन् वर्षे पूर्वं टेस्ला-संस्था अस्य पदस्य कृते बृहत्प्रमाणेन कर्मचारिणः नियुक्तिं कुर्वन् आसीत् इति भासते स्म । लिङ्क्डइन-दत्तांशस्य विश्लेषणेन ज्ञायते यत् विगतवर्षे ५० तः अधिकाः जनाः विभिन्नसमयेषु एतां भूमिकां निर्वहन्ति ।

विशेषज्ञाः मन्यन्ते यत् टेस्ला विशालमात्रायां आँकडानां संग्रहणं कर्तुं पश्यति स्यात्।

शेफील्ड् विश्वविद्यालयस्य रोबोटिक्सविशेषज्ञः जोनाथन् ऐट्केन् अवदत् यत् - "एतत् एव यत् ते स्वयमेव चालनप्रौद्योगिक्याः सह कुर्वन्ति, परन्तु वाहनात् आँकडानां संग्रहणस्य स्थाने भवन्तः जनान् प्रवेशार्थं धनं ददति एतानि कार्याणि सन्ति कारखाने कार्यस्थले वा क्रियते” इति ।

गर्ग् इत्यस्य मतं यत् टेस्ला-कारखानेषु कार्यं कर्तुं ऑप्टिमस-प्राइम-प्रशिक्षणार्थं टेस्ला-संस्थायाः लक्ष्यं भवेत् यत् लक्षशः तः कोटि-घण्टापर्यन्तं आँकडानां अभिलेखनं करणीयम्, यस्य कृते बहुकालस्य धनस्य च आवश्यकता भविष्यति "रोबोट्-इत्यस्य सामूहिक-उत्पादनं अतीव कठिनम्" इति सः अवदत्, टेस्ला-ऑप्टिमस्-रोबोट्-इत्यस्य कृते सम्भवतः कस्टम्-संयोजनस्य, नूतनानां पुनरावृत्तीनां च आवश्यकता भविष्यति इति च अवदत्

“भवतः आवश्यकं दत्तांशसङ्ग्रहस्य राशिः ५० कोटि डॉलरपर्यन्तं भवितुम् अर्हति, प्रश्नः च अस्ति यत् ‘यदि भवान् तत् करोति चेदपि भवान् सफलः भविष्यति वा?’ यतः सफलतायाः गारण्टी नास्ति” इति सः अपि अवदत्

ऐट्केन् इत्यनेन उक्तं यत् यद्यपि रोबोट्-प्रशिक्षणार्थं मोशन-कॅप्चर-सूट्-इत्यस्य, दूर-सञ्चालनस्य च उपयोगः नूतनः नास्ति तथापि टेस्ला-कम्पनी प्रथमासु कम्पनीषु अन्यतमः अस्ति, या एतावता बृहत्-परिमाणेन एतस्याः पद्धतेः उपयोगं कर्तुं प्रयतते, एतादृश-विस्तृत-सामान्य-कार्यं च कर्तुं प्रयतते “निर्माणक्षेत्रे अस्माकं प्रायः एकस्मिन् विशिष्टे कार्ये महान् रोबोट् भवन्ति, परन्तु ते प्रायः अन्यकार्यं कर्तुं न उपयुक्ताः भवन्ति” इति ।

टेस्ला इत्यनेन टिप्पणीयाः अनुरोधस्य प्रतिक्रिया न दत्ता । (चेन्चेन्) ९.