समाचारं

एएमडी इत्यस्य योजना अस्ति यत् जेड् टी सिस्टम्स् इत्यस्य अधिग्रहणं ४.९ अब्ज डॉलरं यावत् कर्तुं शक्नोति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एएमडी इत्यनेन सोमवासरे घोषितं यत् एआइ कम्प्यूटिङ्ग् क्षेत्रे एनवीडिया इत्यस्य वर्चस्वं चुनौतीं दत्त्वा क्लाउड् कम्प्यूटिङ्ग् तथा आर्टिफिशियल इन्टेलिजेन्स डाटा सेण्टर् उपकरणानां डिजाइनं कुर्वती कम्पनी ZT Systems इत्यस्य अधिग्रहणार्थं ४.९ अरब डॉलरं दातुं योजना अस्ति।

मीडिया-रिपोर्ट्-अनुसारं लेनदेनं स्टॉक्-रूपेण सम्पन्नं भविष्यति, एएमडी-इत्यस्य योजना अस्ति यत् जेडटी-सिस्टम्स्-इत्यस्य अधिग्रहण-मूल्यस्य ७५% भागं दातुं नगदस्य उपयोगः करणीयः, शेषभागस्य भुक्तिः स्टॉक्-रूपेण भविष्यति, यस्मिन् सशर्तः अपि अन्तर्भवति $400 मिलियनपर्यन्तं भुक्तिः, यत् भुक्तिः भविष्यति अधिग्रहणस्य समाप्तेः अनन्तरं कतिपये सूचकाः प्राप्ते च भुगतानं भविष्यति।

केचन विश्लेषकाः तत् सूचयन्तिकृत्रिमबुद्धिगणनायाः माङ्गलिका निर्धारयति यत् प्रौद्योगिकीकम्पनीनां आवश्यकानि आँकडासंसाधनक्षमतां प्राप्तुं समूहनिर्माणार्थं सहस्राणि चिप्स् श्रृङ्खलारूपेण संयोजयितुं आवश्यकाः सन्ति एकत्र बहूनां चिप्-सङ्ख्यानां क्रमाङ्कनस्य अर्थः अस्ति यत् सम्पूर्णस्य सर्वर-प्रणाल्याः रचना अधिकाधिकं महत्त्वपूर्णा भवति, अतः एव ए.एम.डी.एएमडी आशास्ति यत् माइक्रोसॉफ्ट, मेटा इत्यादीनां बृहत्-दत्तांश-केन्द्र-ग्राहकानाम् अधिक-विस्तृत-परिधिं चिप्स्, सॉफ्टवेयर्, सिस्टम्-डिजाइन-उत्पादाः प्रदातुं जेडटी-सिस्टम्स्-इत्यस्य अधिग्रहणं करिष्यति, एतेषां उत्पादानाम् मध्ये कठिन-सम्बद्धानां माध्यमेन कार्यक्षमतायाः उन्नयनस्य प्रतिज्ञां करोति

न्यूजर्सी-राज्यस्य सेकौकस्-नगरे मुख्यालयं विद्यमानं जेड्टी-सिस्टम्स्-संस्थायाः स्थापना १९९४ तमे वर्षे अभवत्, सम्प्रति निजीरूपेण अस्ति । कम्पनी सर्वर, सर्वर रैक इत्यादीनां आधारभूतसंरचनानां डिजाइनं कृत्वा निर्माति यत् विशालेषु आँकडाकेन्द्रेषु चिप्स् स्थापयति, संयोजयति च यत् ChatGPT इत्यादिषु कृत्रिमबुद्धिप्रणालीषु शक्तिं ददाति

कम्पनीयाः वार्षिकविक्रयः १० अरब डॉलरं अतिक्रान्तवान्, यत् गतवर्षे एएमडी इत्यनेन ज्ञापितस्य २२.७ अरब डॉलरस्य राजस्वस्य प्रायः आधा भागः इति तस्य वित्तीयप्रतिवेदनानुसारम्। परन्तु एएमडी जेडटी इत्यस्य निर्माणव्यापारं विक्रेतुं, अधिग्रहणं सम्पन्नं कृत्वा स्वस्य सिस्टम् डिजाइनव्यापारं च धारयितुं योजनां करोति ।

एएमडी-सीईओ सु ज़िफेङ्ग् इत्यनेन उक्तं यत् एएमडी-कृते जेडटी-संस्थायाः महत्तमं मूल्यं अस्ति यत् एतत् ग्राहकानाम् अधिकं प्रत्यक्षं सहायतां दातुं शक्नोति, येन ग्राहककम्पनयः एआइ-प्रणालीनां प्रशिक्षणार्थं विशालान् डाटा-केन्द्र-समूहान् स्थापयितुं शक्नुवन्ति ZT Systems अभियंतानां योजनेन AMD इत्येतत् Microsoft इत्यादीनां बृहत् क्लाउड् कम्प्यूटिङ्ग् कम्पनीनां आवश्यकतानां पूर्तये स्वस्य नवीनतमस्य आर्टिफिशियल इन्टेलिजेन्स GPU इत्यस्य अधिकशीघ्रं परीक्षणं प्रारम्भं च कर्तुं शक्नोति।

"एतेन अहं ग्राहकानाम् कृते वक्तुं शक्नोमि, अहं भवतः अग्रिमप्रशिक्षणसमूहस्य निर्माणे साहाय्यं करोमि, भवतः किं महत्त्वपूर्णं मन्यते इति वदामि। मम अधुना अतीव विशालः डिजाइनदलः अस्ति यः भवतः तत् कर्तुं साहाय्यं कर्तुं शक्नोति।

एएमडी इत्यनेन उक्तं यत् आगामिवर्षस्य प्रथमार्धे एषः सौदाः सम्पन्नः भविष्यति, यत् नियामक-अनुमोदनस्य अधीनम् अस्ति, तथा च विनिर्माणव्यापारस्य विक्रयणार्थं अतिरिक्तं १२ तः १८ मासाः यावत् समयः भवितुं शक्नोति इति अपेक्षा अस्ति। जेडटी-सङ्घस्य मुख्यकार्यकारी फ्रैङ्क् झाङ्गः अधिग्रहणस्य अनन्तरं कार्यं करिष्यति, एएमडी-दत्तांशकेन्द्रस्य प्रमुखं फॉरेस्ट् नोरोड् इत्यस्मै च प्रतिवेदनं करिष्यति । झाङ्ग डेमिङ्ग् इत्यनेन उक्तं यत् एएमडी-सङ्गठनेन जेडटी "भविष्यस्य कम्प्यूटिङ्ग् परिभाषयति इति एआइ आधारभूतसंरचनायाः डिजाइनं कर्तुं अधिका भूमिकां निर्वहति" इति ।

विश्लेषकाः तत् मन्यन्तेएतत् सौदान् एन्विडियाविरुद्धं एम्डी इत्यस्य प्रतिस्पर्धां सुदृढां कर्तुं शक्नोति, तथा च NVIDIA अपि अन्तिमेषु वर्षेषु सक्रियरूपेण स्वस्य आँकडा-केन्द्रस्य उत्पादानाम् वर्धनं कुर्वन् अस्ति । यथा, एनवीडिया इत्यनेन २०२० तमे वर्षे प्रायः ७ अर्ब अमेरिकीडॉलर्-मूल्येन नेटवर्क्-कम्पनीं मेलानोक्स-इत्यस्य अधिग्रहणं कृतम्, येन सुपरकम्प्यूटिङ्ग्-स्तरीय-दत्तांश-सञ्चार-क्षमताम् आनयत्, ए.आइ.-उत्साहस्य लाभं निर्वाहयितुं च साहाय्यं कृतम् तदतिरिक्तं एनविडिया सर्वरस्य, डाटा सेण्टरस्य च डिजाइनस्य विषये अधिकाधिकं ध्यानं ददाति ।

परन्तु एएमडी इत्यनेन अन्तिमेषु वर्षेषु स्वस्य डाटा सेण्टरक्षमतां सुदृढं कर्तुं अन्ये पदानि अपि गृहीताः, यत्र २०२२ तमे वर्षे सर्व-स्टॉक-व्यवहारे चिप्-निर्मातृकम्पनीं Xilinx इत्यस्य अधिग्रहणं कृतम्, यस्य मूल्यं तदा प्रायः ५० अरब-डॉलर्-रूप्यकाणि आसीत् २०२२ तमे वर्षे अपि एएमडी इत्यनेन डाटा सेण्टर चिप् तथा नेटवर्किंग् स्टार्टअप पेन्साण्डो सिस्टम्स् इत्येतत् १.९ बिलियन डॉलरं स्वीकृतम् ।

एआइ-उत्साहात् एन्विडिया चिप्-उद्योगस्य मुख्यलाभार्थी अभवत्, एम्डी अपि क्रमेण प्रगतिम् अकरोत् । एएमडी इत्यनेन गतमासे एआइ चिप् विक्रयस्य पूर्वानुमानं अस्मिन् वर्षे ४.५ अब्ज डॉलरं यावत् वर्धितम् यतः विश्लेषकाणां अपेक्षां ताडयन्तः त्रैमासिकपरिणामाः ज्ञापिताः, जनवरीमासे ३.५ अरब डॉलरस्य पूर्वानुमानात् अधिकः।

एएमडी इत्यस्य ज़िलिन्क्स-अधिग्रहणस्य अनन्तरं २००६ तमे वर्षे एटीआई टेक्नोलॉजीज इत्यस्य ५.४ अरब डॉलरस्य अधिग्रहणस्य च अनन्तरं जेडटी-सौदाः एकः बृहत्तमः सौदाः अस्ति । एएमडी इत्यनेन गतमासे एआइ-सम्बद्धस्य लघुसौदस्य घोषणा कृता, यत्र सिलो एआइ इति फिन्लैण्ड्-देशस्य कम्पनीं ग्राहकानाम् उत्पादेषु परिचालनेषु च कृत्रिमबुद्धिः एकीकृत्य सहायतां करोति, तस्य अधिग्रहणं प्रायः ६६५ मिलियन डॉलरं कृतम्

अधिग्रहणयोजनायाः वार्ता भग्नस्य अनन्तरं सोमवासरे एएमडी-संस्थायाः अमेरिकी-समूहस्य मूल्यं २.४५% वर्धमानं १५२.२० डॉलरं यावत् अभवत् ।