समाचारं

स्पष्टम् अस्ति ! एतत् धनशोधनस्य पद्धतिरूपेण वर्गीकृतम् अस्ति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्रोतः - सिन्हुआ न्यूज एजेन्सी

“द्वौ उच्चौ” न्यायिकव्याख्यायाम् “आभासीसम्पत्त्याः” व्यवहारान् धनशोधनस्य पद्धतिरूपेण स्पष्टतया सूचीकृतम् अस्ति

१९ दिनाङ्के सर्वोच्चजनन्यायालयेन सर्वोच्चजनअभियोजकालयेन च संयुक्तरूपेण धनशोधनस्य आपराधिकप्रकरणानाम् निबन्धने कानूनस्य प्रयोगसम्बद्धेषु अनेकविषयेषु व्याख्याः जारीकृताःइत्यस्मिन्‌ “आभासीसम्पत्त्याः” माध्यमेन लेनदेनं धनशोधनस्य एकः विधिः इति स्पष्टतया सूचीबद्धं कुर्वन्तु

सर्वोच्चजनन्यायालयस्य अनुसारं अन्तर्जालप्रौद्योगिक्याः व्यापकप्रयोगेन धनशोधनपद्धतीनां निरन्तरं अद्यतनीकरणं उन्नयनं च कृतम् अस्ति आभासीमुद्राः, क्रीडामुद्राः, "बेन्चमार्कमञ्चाः", लाइवप्रसारणपुरस्काराः इत्यादयः नूतनाः धनशोधनवाहकाः पद्धतयः च अभवन् , येषु धनशोधनापराधानां निवारणाय नूतनाः पद्धतयः प्रस्ताविताः उच्चतराः आवश्यकताः।

अस्मिन् विषये न्यायिकव्याख्यया आपराधिककानूने सप्तविशिष्टपरिस्थितयः स्पष्टीकृताः यत्र "आपराधिकआयस्य गोपनार्थं वा गोपनार्थं वा अन्यपद्धतीनां उपयोगः भवति तथा च आयस्य स्रोतः प्रकृतिः च", यत्र "आभासीसम्पत्त्याः" लेनदेनद्वारा अपराधानां स्थानान्तरणं परिवर्तनं च समाविष्टम् अस्ति तथा वित्तीय सम्पत्ति विनिमय विधियाँ आय लाभ आदि।

तस्मिन् एव काले न्यायिकव्याख्यया "स्वयंशोधनस्य" अपराधस्य "अन्यैः धनशोधनस्य" च परिचयमानकानि स्पष्टीकृतानि, तथैव "अन्यैः धनशोधनस्य" अपराधस्य व्यक्तिपरकबोधाय समीक्षापरिचयमानकानि च स्पष्टीकृतानि "" ।न्यायिकव्याख्यायाम् अपि स्पष्टं भवति यत् धनशोधनस्य राशिः ५० लक्षं युआन्-अधिका अस्ति, तथा च धनशोधनव्यवहारः बहुवारं कृतः अस्ति, सम्पत्ति-सम्पत्त्याः पुनर्प्राप्त्यर्थं सहकार्यं कर्तुं अस्वीकारस्य परिणामः अस्ति तथा सम्पत्तिः २५ लक्षं युआनतः अधिकं हानिम् अकुर्वन् अथवा अन्ये गम्भीराः परिणामाः भवन्ति ।

सर्वोच्चजनन्यायालयस्य आँकडानि दर्शयन्ति यत् यतः देशे सर्वत्र धनशोधनापराधानां निवारणाय प्रासंगिकविभागाः संयुक्तरूपेण त्रिवर्षीयं अभियानं (२०२२-२०२४) आरब्धवन्तः, तदा देशे सर्वत्र न्यायालयैः कुलम् २,४०६ धनशोधनस्य आपराधिकप्रकरणानाम् निष्कर्षः कृतः यत्र २,९७८ जनाः सम्मिलिताः सन्ति प्रथमः क्रमः अस्मिन् वर्षे जनवरीतः जूनमासपर्यन्तं ५७३ जनाः समाप्ताः। अपूर्णसांख्यिकीयानाम् अनुसारं २०२२ तः २०२३ पर्यन्तं प्रथमपक्षे समाप्तानाम् धनशोधनप्रकरणानाम् मध्ये धनशोधनस्य प्रिडिकेट् अपराधाः मुख्यतया मादकद्रव्यापराधेषु, भ्रष्टाचार-घूस-अपराधेषु, वित्तीय-अपराधेषु च केन्द्रीकृताः सन्ति, येषां भागः ८०% अधिकः अस्ति

सर्वोच्चजनन्यायालयस्य तृतीय-आपराधिकन्यायाधिकरणस्य अध्यक्षः चेन् होङ्गक्सियाङ्गः अवदत् यत् जनन्यायालयः कानूनानुसारं धनशोधनापराधानां कठोरदण्डं दास्यति, तथा च भूमिगतबैङ्कानां, आभासीमुद्रायाः उपयोगः, सम्बद्धानां धनशोधनापराधानां दमनं तीव्रं करिष्यति , क्रीडामुद्रा इत्यादयः धनशोधनापराधाः। "स्वयं प्रक्षालनस्य" अपराधं नियमानुसारं दण्डयन्तु। दण्डस्य दण्डनिर्धारणं प्रवर्तनं च सुदृढं कुर्वन्तु, कानूनानुसारं धनशोधनकानां अवैधलाभान् पुनः प्राप्तुं, अपराधिकक्रियासु अवैधरूपेण कोऽपि लाभं न प्राप्नुयात् इति निवारयन्तु। तत्सह, अस्माभिः नम्रतायाः तीव्रतायां च संयोजनस्य आपराधिकनीतिं गम्भीरतापूर्वकं कार्यान्वितव्या, परिस्थितिषु भेदः करणीयः, तेषां प्रति भिन्नरूपेण व्यवहारः करणीयः, येन उत्तमराजनैतिकसामाजिककानूनीप्रभावः सुनिश्चितः भवति।

प्रतिलिपि अधिकार कथन

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)