समाचारं

रात्रौ विलम्बेन ! हुवावे, महती चाल!

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दत्तांशः निधिः अस्ति

दत्तांशनिधिः

स्टॉकव्यापारस्य चिन्ता न्यूना

Huawei इत्यस्य वाहनस्य BU व्यवसायः एकं महत् कदमम् आरभते।

१९ अगस्तस्य सायं चङ्गन् आटोमोबाइल इत्यनेन प्रकटितं यत् तस्य संयुक्त उद्यमः अविटा टेक्नोलॉजी इत्यनेन २० अगस्त दिनाङ्के प्रातःकाले चोङ्गकिङ्ग्-नगरे हुवावे इत्यनेन सह "इक्विटी ट्रांसफर एग्रीमेण्ट्" इति हस्ताक्षरं कर्तुं योजना कृता अस्ति, यत्र अविटा टेक्नोलॉजी हुवावे इत्यस्य स्वामित्वे स्थापितं शेन्झेन् यिनवाङ्ग इंटेलिजेण्ट् टेक्नोलॉजी क्रीतुम् इति नियमः अस्ति टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य लेनदेनस्य राशिः ११.५ अरब युआन् अस्ति ।

ज्ञातव्यं यत् चङ्गन् आटोमोबाइलस्य अतिरिक्तं जुलैमासस्य अन्ते साइरसः अपि अवदत् यत् शेन्झेन् यिनवाङ्ग इंटेलिजेण्ट् टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्मिन् निवेशस्य योजना अस्ति यत् एतत् ऑटोमोटिव इंटेलिजेण्ट् ड्राइविंग् प्रणाल्यां विश्वस्तरीयं नेता भवितुं साहाय्यं करोति तथा घटक उद्योगः, परन्तु इक्विटी अनुपातं न प्रकटितवान् .

उल्लेखनीयं यत् Shenzhen Yinwang Intelligent Technology Co., Ltd एकवर्षात् अपेक्षया अस्य समग्रं मूल्याङ्कनं ११५ अरब युआन् यावत् अभवत् ।


हुवावे, अविता च अनुबन्धं कर्तुं योजनां कुर्वन्ति

यतः गतवर्षस्य नवम्बरमासे चङ्गन् आटोमोबाइल-हुवावे-इत्येतयोः बृहत्-चरणं प्रकटितं, मौनम् च अभवत्, अतः अन्ततः द्वयोः पक्षयोः सहकार्यं नूतनं प्रगतिम् अकरोत्

१९ अगस्तदिनाङ्के सायं चङ्गन-आटोमोबाइल-संस्थायाः ""निवेश-सहकार-ज्ञापनस्य" प्रगतेः घोषणा, संयुक्त-उद्यमस्य बाह्यनिवेशस्य च घोषणा" इति घोषणायाम् ज्ञायते यत् कम्पनीयाः सहायककम्पनी अविता टेक्नोलॉजी इत्यनेन आधिकारिकतया शेन्झेन् यिनवाङ्ग इंटेलिजेण्ट् टेक्नोलॉजी कम्पनी लिमिटेड् (संक्षेपेण "यिनवाङ्ग") इत्यस्मिन् निवेशः कृतः, यस्य भागस्य १०% भागः अस्ति, तथा च कम्पनीयाः समर्थनार्थं हुवावे इत्यनेन सह कार्यं करिष्यति भविष्यस्य विकासः।

सूचना अस्ति यत् हुवावे तथा चंगन आटोमोबाइल इत्येतयोः योजना अस्ति यत् २०२४ तमस्य वर्षस्य अगस्तमासस्य २० दिनाङ्के प्रातःकाले "व्यापक उन्नतरणनीतिकसहकार्यसमझौते" हस्ताक्षरं करिष्यन्ति।हुवावे, चंगन आटोमोबाइल, अविता च ब्राण्ड् तथा पारिस्थितिकी, क्लाउड् तथा एआइ प्रौद्योगिक्यां स्वसहकार्यं व्यापकरूपेण उन्नयनं करिष्यन्ति, हरित ऊर्जा, औद्योगिकशृङ्खला च अन्यक्षेत्रेषु सामरिकसहकार्यं द्वयोः पक्षयोः लाभाय पूर्णं क्रीडां दास्यति औद्योगिक उन्नयनविकासयोः च सहायतां करिष्यति।

लेनदेनसम्झौतेः अनुसारं लेनदेनस्य अनन्तरं यिनवाङ्गस्य निदेशकमण्डले सप्त सदस्याः भविष्यन्ति, यत्र बोर्डस्य आसनानि भागधारकस्य भागधारकानुपातस्य आधारेण निर्धारितानि भविष्यन्ति; .

गतवर्षस्य नवम्बर्-मासस्य २५ दिनाङ्के हुवावे-कम्पनी, चाङ्गन्-आटोमोबाइल-कम्पनी च शेन्झेन्-नगरे "निवेश-सहकार-ज्ञापनपत्रे" हस्ताक्षरं कृतवन्तौ । परामर्शानन्तरं हुवावे इत्यस्य योजना अस्ति यत् बुद्धिमान् चालनप्रणालीनां तथा बुद्धिमान् सम्बद्धवाहनानां कृते वृद्धिशीलघटकानाम् अनुसन्धानविकासः, उत्पादनं, विक्रयणं, सेवां च केन्द्रीक्रियते

ज्ञापनपत्रानुसारं हुवावे स्मार्टकारसॉल्यूशनव्यापारस्य मूलप्रौद्योगिकीनां संसाधनानाञ्च नूतनकम्पनीयां एकीकृत्य स्थापयितुं योजनां करोति तथा च सम्बद्धपक्षेषु कम्पनीयां निवेशः करणीयः, हुवावे इत्यनेन सह कम्पनीयाः भविष्यस्य विकासस्य संयुक्तरूपेण समर्थनं च भविष्यति। नवीनकम्पनी वाहनस्य बुद्धिमान् चालनप्रणालीषु घटकेषु च विश्वस्तरीयः उद्योगस्य अग्रणीः भवितुम् प्रतिबद्धा भविष्यति सामरिकमूल्यं, विविधस्वामित्वयुक्ताः कम्पनयः भवन्ति।

पूर्वं "निवेशसहकारज्ञापनपत्रे" हस्ताक्षरं कुर्वन् हुवावे-घूर्णन-अध्यक्षः जू-झिजुन् अवदत् यत् - "हुवावे-कम्पनी कार-कम्पनीनां उत्तम-कार-निर्माणे विक्रये च सहायतार्थं स्वस्य ICT-प्रौद्योगिकी-लाभानां विपणन-क्षमतानां च उपयोगं कर्तुं आग्रहं करोति । वयं निरन्तरं पूरयिष्यामः अस्माकं दायित्वम्।" ग्राहकानाम् भागिनानां च प्रतिबद्धता संयुक्तरूपेण वाहन-उद्योगस्य उदयं प्रवर्धयिष्यति।”

हुवावे-संस्थायाः प्रबन्धनिदेशकः स्मार्ट-कार-सोल्यूशन्स्-बीयू-संस्थायाः अध्यक्षः च यू चेङ्गडोङ्गः अवदत् यत्, "अस्माकं सर्वदा विश्वासः अस्ति यत् चीनदेशेन वाहन-उद्योगस्य सहभागितायाः सह विद्युत्-युक्तं बुद्धिमान् मुक्त-मञ्चं निर्मातव्यम्, यत् 'इंजन'-सहितं मुक्त-मञ्चं निर्मातव्यम् | with partners स्मार्टकारप्रौद्योगिक्यां नवीनतां नेतृत्वं च प्रवर्तयितुं तथा च वाहन-उद्योगस्य समृद्धिं विकासं च प्रवर्तयितुं।

आशास्ति यत् मूल्याङ्कनं १०० अरबं अधिकं भविष्यति

वस्तुतः यू चेङ्गडोङ्ग् इत्यनेन यत् उक्तं तत् वाहन-उद्योगे विद्युत्करणस्य बुद्धेः च कृते "इञ्जिनस्य" मुक्त-मञ्चः अस्ति, यत् अस्याः प्रमुखस्य कम्पनीयाः भूमिका भवितुम् अर्हति

अस्मिन् वर्षे जनवरीमासे शेन्झेन् यिनवाङ्ग इंटेलिजेण्ट् टेक्नोलॉजी कम्पनी लिमिटेड् स्थापिता आसीत् कानूनी प्रतिनिधिः झेङ्ग लियिंग् अस्ति, यस्य पञ्जीकृतपूञ्जी 1 अरब युआन् अस्ति। स्थापनायाः आरम्भे इक्विटी इत्यस्य दृष्ट्या हुवावे टेक्नोलॉजीज कम्पनी लिमिटेड् इत्यस्य शतप्रतिशतम् भागाः आसन् ।


दलाली चीनस्य संवाददातारः पूर्वं विषये परिचितैः जनानां कृते ज्ञातवन्तः यत् शेन्झेन् यिनवाङ्ग इंटेलिजेण्ट् टेक्नोलॉजी कम्पनी लिमिटेड् हुवावे कार बीयू द्वारा स्थापिता नूतना कम्पनी अस्ति यिनवाङ्गस्य प्रारम्भः हुवावे इत्यस्य स्मार्टकारव्यापारस्य कृते उद्योगस्य उत्तमसेवायै प्रथमं कदमम् अस्ति। इदं Huawei Car BU इत्यस्य वर्तमानं वहति प्रौद्योगिकी संसाधनं च प्रारम्भे Huawei इत्यस्य पूर्णस्वामित्वं आसीत्, अनन्तरं यथा यथा अधिकाः भागिनः सम्मिलिताः, तथैव विविधस्वामित्वं युक्तं प्रौद्योगिकी मुक्तं मञ्चं जातम्

१९ अगस्त दिनाङ्के कृते घोषणया ज्ञातं यत् लेनदेनस्य राशिः ११.५ अरब आरएमबी आसीत् । अर्थात् अविता-भागस्य मूल्याङ्कनस्य प्रारम्भिकगणनानुसारं एकवर्षात् न्यूनकालपूर्वं स्थापितायाः यिनवाङ्ग-कम्पन्योः समग्रमूल्याङ्कनं ११५ अरब-युआन्-पर्यन्तं प्राप्तम् अस्ति

ज्ञातव्यं यत्, चङ्गन् आटोमोबाइलस्य अतिरिक्तं ये यिनवाङ्ग ऑटोमोबाइल प्लेटफॉर्म इत्यस्य पक्षे सन्ति ते साइरसः अपि सन्ति ये मञ्चे निवेशं कर्तुम् इच्छन्ति इति उक्तवन्तः।

२८ जुलै दिनाङ्के थैलिस् इत्यनेन घोषितं यत् यिनवाङ्ग-सम्बद्धपक्षयोः प्रारम्भिककार्यस्य प्रगतेः आधारेण कम्पनी यिनवाङ्ग-नगरे निवेशे सम्मिलितुं यिनवाङ्ग-सहभागिभिः सह तस्य भागधारकैः सह वार्ताम् आरब्धवती वर्तमान समये साइरस इन्वेस्टमेण्ट् इत्यनेन उद्धृताः विशिष्टाः निवेशराशिः, लेनदेनविधिः, लेनदेनमूल्यं अन्ये च शर्ताः उभयपक्षेण हस्ताक्षरितानां अन्तिमलेनदेनदस्तावेजानां अधीनाः सन्ति

थैलिस् इत्यनेन घोषितं यत् यदि व्यवहारः सम्पन्नः भवति तर्हि यिनवाङ्गः कम्पनीयाः भागधारकसहायकः भविष्यति, कम्पनीयाः समेकितविवरणानां व्याप्तिः अपि न परिवर्तते।

हुवावे इत्यस्य वित्तीयप्रतिवेदनानुसारं २०२२ तमे वर्षे हुवावे इत्यस्य कारस्य BU इत्यस्य वार्षिकं राजस्वं २.१ अरब युआन् भविष्यति, २०२३ तमे वर्षे तस्य राजस्वं ४.७ अरब युआन् भविष्यति, यत् वर्षे वर्षे १२८.१% वृद्धिः भविष्यति अस्मिन् वर्षे मार्चमासस्य १६ दिनाङ्के हुवावे-संस्थायाः प्रबन्धनिदेशकः ऑटो बीयू-संस्थायाः अध्यक्षः च यू चेङ्गडोङ्गः चीन-इलेक्ट्रिक-वाहन-१००-मञ्चे अवदत् यत् हुवावे-आटो-बीयू-संस्थायाः पूर्वं अनुसंधान-विकास-क्षेत्रे महता निवेशस्य कारणेन हानिः अभवत्, परन्तु एतत् भवितुम् अर्हति अस्मिन् वर्षे हानिम् लाभे परिणतुं समर्थाः, भागिनैः सह निर्मितानाम् अस्माकं उच्चस्तरीयानाम् आदर्शानां धन्यवादेन उत्तमं विक्रयणं भवति।

इदं कथ्यते यत् होङ्गमेङ्ग झिक्सिङ्ग् इत्यस्य मॉडल् इत्यस्य उष्णविक्रयः हुवावे इत्यस्य कारस्य बीयू राजस्ववृद्धेः मुख्यं इञ्जिनम् अस्ति । आधिकारिकदत्तांशैः ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमार्धे होङ्गमेङ्ग् झिक्सिङ्ग् इत्यनेन प्रायः १९४,२०० वाहनानि विक्रीताः । तेषु थैलीस् इत्यस्य सहायककम्पनी वेन्जी इत्ययं वर्षस्य प्रथमार्धे हाङ्गमेङ्ग् झिक्सिङ्ग् इत्यस्य समग्रविक्रयस्य ९०% अधिकं भागं विक्रयणस्य अग्रणी अभवत् ।

स्रोतः - दलाली चीन

अस्वीकरणम् : डाटाबाओ इत्यस्य सर्वाणि सूचनानि निवेशसल्लाहस्य गठनं न कुर्वन्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।

सम्पादकः - हे यु

प्रूफरीडिंग : ली लिङ्गफेङ्ग

दत्तांशनिधिः