समाचारं

विस्फोटितम् ! "वानरः राजा" अन्ततः प्रकटितः भवति, अद्यैव च घरेलु 3A कृतिः प्रक्षेपिता अस्ति! सुसमाचारः आगतः, ११ परमाणुशक्ति-एककानां अनुमोदनं कृतम्, लाभप्रद-अवधारणा-भण्डारस्य सूची च प्रकाशिता अस्ति ।

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दत्तांशः निधिः अस्ति

दत्तांशनिधिः

स्टॉकव्यापारस्य चिन्ता न्यूना

राष्ट्रियस्थायिसमित्या परमाणुशक्ति-एकक-परियोजनानां समीक्षा कृता, अनुमोदनं च कृतम्, येन परमाणु-उद्योगाय शुभसमाचारः प्राप्तः ।

एएए गेम कृति

"ब्लैक् मिथ्: वुकोङ्ग" इति अद्य प्रारम्भः अस्ति

अद्य गेमिङ्ग् प्रेमिणां कृते महत् दिवसम् अस्ति।प्रातः १० वादने घरेलु एएए गेम कृति "Black Myth: Wukong" इति आधिकारिकतया Steam, Epic Games Store, We Game, PS5 इत्यादिषु गेम प्लेटफॉर्मषु प्रारम्भः भविष्यति।आधिकारिकजालस्थलस्य अनुसारं अस्य क्रीडायाः चत्वारि संस्करणाः सन्ति डिजिटलमानकसंस्करणस्य मूल्यं २६८ युआन्, डिजिटलडीलक्ससंस्करणस्य मूल्यं ३२८ युआन्, भौतिकडीलक्ससंस्करणस्य मूल्यं ८२० युआन्, भौतिकसंग्रहकस्य संस्करणं च अस्ति मूल्यं १,९९८ युआन् इति । भौतिकसंस्करणं सम्प्रति विक्रीतम् अस्ति ।


प्रथमवारं प्रकाशितस्य क्रीडायाः विपण्यस्य ध्यानं आकृष्टम् अस्ति । राष्ट्रीयक्रीडाविक्रयसूचीदत्तांशस्य अनुसारं १३ जुलैपर्यन्तं "ब्लैकमिथ्: वुकोङ्ग" इत्यस्य पूर्वविक्रयविक्रयविक्रयः १२ लक्षं ३९ कोटियुआन् च भवितुम् अर्हति Valve द्वारा घोषितस्य Steam platform विक्रयसूचिकायाः ​​अनुसारं अगस्तमासस्य ६ दिनाङ्कात् १३ दिनाङ्कपर्यन्तं "Black Myth: Wukong" इति Steam वैश्विकसाप्ताहिकविक्रयविजेता इति स्थानं प्राप्तवान् । अमेरिका, सिङ्गापुर, थाईलैण्ड्, कनाडा, ब्राजील्, इटली इत्यादिषु १२ क्षेत्रेषु अयं क्रीडायाः आधिपत्यं वर्तते ।

एएए-क्रीडा "ब्लैक् मिथ्: वुकोङ्ग" इति किमर्थम् एतावत् लोकप्रियम् अस्ति ?

3A क्रीडाः तान् क्रीडान् निर्दिशन्ति येषां विकासव्ययः अधिकः, दीर्घविकासचक्रः, बहुसंसाधनानाम् उपभोगः च भवति । एकतः "ब्लैक मिथक: वुकोङ्ग" चीनस्य अत्यन्तं क्लासिक वेस्टवर्ड जर्नी IP इत्यस्मात् बहिः जातः अस्ति तथा च स्वकीयाः यातायातगुणाः सन्ति, अपरतः, क्रीडायाः उत्तमाः दृश्यप्रभावाः 3A-स्तरीयाः क्रीडाविकासनिवेशः च खिलाडयः अपेक्षाः उत्तेजिताः सन्ति क्रीडानुभवस्य कृते .आधिकारिकं रेटिंग् एजेन्सी IGN China इत्यनेन "Black Myth: Wukong" इति पूर्णं स्कोरं दत्तम् ।तथाचीनदेशस्य क्रीडा-उद्योगे अयं क्रीडा माइलस्टोन् इति उच्यते, सः यथार्थतया घरेलु-क्रीडा अस्ति, यः वैश्विक-विपण्ये अत्यन्तं प्रतिस्पर्धां करोति ।

"प्रचण्डयातायातस्य" एतां तरङ्गं ग्रहीतुं विपण्यम् अपि त्वरितम् अस्ति । १९ अगस्त दिनाङ्के लकिन् कॉफी तथा "ब्लैक् मिथ्: वुकोङ्ग" इत्येतयोः मध्ये संयुक्तः कार्यक्रमः प्रारब्धः, यत्र ब्लैक मिथ् टेङ्ग्युन् अमेरिकन् कॉफी तथा परिधीय संकुलं प्रक्षेपणं कृतम् यदि भवान् निर्दिष्टं संकुलं क्रियते तर्हि "ब्लैक मिथ्: वुकोङ्ग्" इत्यस्य 3D सीमितं पोस्टरं प्राप्स्यति "" । परन्तु क्रीडायाः लोकप्रियतायाः कारणात् लकिन्-कॉफी-इत्यस्य कार्यं आरब्धस्य तत्क्षणमेव विविधाः परिधीय-सङ्कुलाः विक्रीताः । लकिन् कॉफी इत्यनेन उक्तं यत् अतीव दुःखदः अस्ति तथा च शीघ्रमेव पुनः पूरणयोजना निर्मितवती अनुमानितं पुनः पूरणचक्रं प्रायः १५ दिवसाः अस्ति।


ग्रेट् वॉल सिक्योरिटीज इत्यस्य मतं यत् "ब्लैक् मिथ्: वुकोङ्ग" इत्यस्य लोकप्रियता दर्शयति यत् मम देशस्य क्रीडानिर्माणक्षमता वैश्विकविपण्ये प्रतिस्पर्धात्मका अभवत्। वर्तमानक्रीडाविपण्ये यत्र सामग्रीः राजा अस्ति, तत्र उच्चगुणवत्तायुक्तानां अनुसंधानविकासक्षमतायुक्तानां, समृद्धोत्पादभण्डारस्य च कम्पनीनां विषये ध्यानं दातुं अनुशंसितम् अस्ति यथा यथा मम देशस्य क्रीडा-उद्योगस्य अनुसंधान-विकास-बलं सुदृढं भवति, नियमितरूपेण क्रीडा-अनुज्ञापत्राणि निर्गच्छन्ति, नीति-मार्जिनं च सुदृढं भवति, तथैव मम देशस्य क्रीडा-उद्योगस्य आपूर्ति-पक्षस्य परिमाणं गुणवत्ता च वर्धते, उद्योगस्य च अपेक्षा अस्ति | नीतीनां मार्गदर्शनेन स्वस्थविकासं प्राप्तुं।

११ परमाणुशक्ति-एककानां अनुमोदनं कृतम्

संख्या अभिलेख उच्चतमं मारयति

१९ अगस्त दिनाङ्के राज्यपरिषदः कार्यकारीसभायां विचारणानन्तरं जियाङ्गसु ज़ुवेई प्रथमचरणपरियोजना सहितं पञ्च परमाणुशक्तिपरियोजनानां अनुमोदनं कर्तुं निर्णयः कृतःअस्मिन् समये अनुमोदिताः पञ्च परमाणुशक्तिपरियोजनाः सन्ति सीएनएनसी जियाङ्गसु ज़ुवेई प्रथमचरणपरियोजना, सीजीएन गुआंगडोंग लुफेङ्ग प्रथमचरणपरियोजना, शाडोंग झाओयुआन प्रथमचरणपरियोजना, झेजियांग सनाओ द्वितीयचरणपरियोजना, राज्यविद्युत्निवेशनिगमः गुआंगसीबैलोङ्गप्रथमचरणपरियोजना च कुलम् अस्ति ११ परमाणुशक्ति-एककानां, अभिलेखसङ्ख्या ।

श्वः सायं, 1999।चीन सामान्य परमाणु शक्तितस्य षट् परमाणुशक्ति-एककाः राज्यपरिषद्-द्वारा अनुमोदिताः इति घोषणां कृतवती । वर्तमान समये कम्पनी तस्याः सहायककम्पनयः च क्रमेण विविधनिर्माणसज्जतां कुर्वन्ति । अस्मिन् समये अनुमोदितस्य लुफेङ्ग-इकाई-१ तथा यूनिट् २ इत्येतयोः एकैक-एकक-क्षमता १२४५ मेगावाट्, झाओयुआन्-इकाई-१ तथा यूनिट् २ इत्येतयोः एक-इकाई-क्षमता १२१४ मेगावाट्, काङ्गनान्-इकाई-३ तथा यूनिट् ४ इत्येतयोः एक-इकाई-क्षमता १२१५ मेगावाट् च अस्ति

चीन परमाणुशक्तिइदमपि घोषितं यत् जियाङ्गसु ज़ुवेई परमाणु ऊर्जा तापनविद्युत्संस्थानस्य प्रथमचरणस्य अनुमोदनं कृतम् अस्ति। परियोजनायाः अस्मिन् प्रथमचरणस्य योजना अस्ति यत् द्वौ "हुआलोङ्ग वन" दबावयुक्तजल-अभियात्रिकपरमाणुशक्ति-उत्पादक-एककयोः (एकस्य एककस्य रेटेड्-शक्तिः १२०८ मेगावाट्) तथा च एकस्य उच्च-तापमानस्य गैस-शीतल-अभियात्रिक-परमाणुशक्ति-उत्पादन-समूहस्य (रेटेड्-शक्तिः अस्ति 660MW), वाष्पतापविनिमयकानां समर्थननिर्माणसहितं स्टेशनस्य समाप्तेः अनन्तरं डिजाइनपरिस्थितौ उच्चगुणवत्तायुक्ता वाष्पप्रदायक्षमता च विद्युत् उत्पादनक्षमता च भविष्यति।

अगस्तमासस्य ११ दिनाङ्के चीनस्य साम्यवादीदलस्य केन्द्रीयसमित्या राज्यपरिषदः च "आर्थिकसामाजिकविकासस्य व्यापकहरितपरिवर्तनस्य त्वरणविषये रायाः" जारीकृतवन्तः तया सूचितं यत् "वायव्यपवनशक्तिप्रकाशविद्युत्, दक्षिणपश्चिमजलविद्युत्, अपतटीयवायुशक्तिः, तटीयपरमाणुशक्तिः इत्यादीनां स्वच्छ ऊर्जामूलानां निर्माणं त्वरितुं आवश्यकम्" इतिएतत् प्रथमवारं यदा शीर्षस्तरीयेन राष्ट्रियदस्तावेजे स्पष्टतया उक्तं यत् तटीयपरमाणुशक्तिस्वच्छ ऊर्जा आधाराणां निर्माणं त्वरयिष्यति इति।

सीआईटीआईसी सिक्योरिटीज इत्यनेन दर्शितं यत् हालवर्षेषु ऊर्जापरिवर्तनस्य अन्तर्गतं विविधविकासेन वैश्विकबेस्लोड् ऊर्जाप्रदायस्य अभावस्य जोखिमः प्रकाशितः अस्ति विश्वेन परमाणुशक्तिनिर्माणस्य योजनायाः च प्रवर्धनं त्वरितम् अभवत्, वैश्विकपरमाणुशक्तिउद्योगशृङ्खलायां अनुनादस्य आरम्भः कृतः। तथा च घरेलुदीर्घचक्रस्य परमाणुशक्तिसाधनानाम् उल्लासः वर्धमानः अस्ति ।

हुआफू सिक्योरिटीज इत्यस्य मतं यत् वैश्विकजलवायुपरिवर्तनस्य प्रतिक्रियायां, हरित ऊर्जारूपान्तरणं प्रवर्धयितुं ऊर्जासुरक्षां च सुनिश्चित्य परमाणु ऊर्जायाः अप्रतिमलाभाः सन्ति भविष्ये समुद्रजलस्य विलवणीकरणे, परमाणुहाइड्रोजनस्य उत्पादनं, चिकित्सासंरक्षणं च कर्तुं परमाणु ऊर्जा अधिका भूमिकां निर्वहति।

उद्योगस्य दृष्ट्या "चीन-परमाणुऊर्जा-विकास-प्रतिवेदनम् (२०२३)" इति नीलवर्णीयं पुस्तकं दर्शयति यत् मम देशस्य परिचालन-परमाणु-शक्ति-स्थापिता क्षमता २०३० तमे वर्षे विश्वे प्रथमस्थानं प्राप्स्यति इति अपेक्षा अस्ति २०३५ तमे वर्षे १०%, २०२३ तमे वर्षस्य तुलने दुगुणम् ।

एते परमाणुशक्ति अवधारणा स्टॉक्स्

उच्च विपण्य ध्यान

सिक्योरिटीज टाइम्स्·डाटाबाओ इत्यस्य आँकडानां अनुसारं संस्थागतं ध्यानस्य दृष्ट्या ए-शेयर परमाणुशक्तिसंकल्पनासु १८ स्टॉक्स् १० वा अधिकानि संस्थागतरेटिङ्ग्स् सन्ति इत्यस्मिन्‌,Huaneng अन्तर्राष्ट्रीय, Dunan पर्यावरण, चीन परमाणु ऊर्जा, Anhui विद्युत शक्ति, चीन सामान्य परमाणु ऊर्जाशीर्षपञ्चसु क्रमेण ३०, २१, २१, १७, १७ संस्थाः सन्ति ।

हुआनेङ्ग अन्तर्राष्ट्रीयअस्य हुआनेङ्ग शिडाओवान् परमाणुशक्तिविकासकम्पनी लिमिटेड् इत्यस्मिन् २२.५% भागः अस्ति, यस्याः दायित्वं दबावयुक्तजल रिएक्टरपरियोजनानां निवेशस्य निर्माणस्य च अस्ति मे २८ दिनाङ्के हुआनेङ्ग इन्टरनेशनल् इत्यनेन घोषितं यत् सः शिदाओवान परमाणुशक्तिः अन्यैः विद्यमानैः भागधारकैः सह स्वस्वभागधारकाणां अनुपातेन शिदाओवान् परमाणुशक्तिः अतिरिक्तपञ्जीकृतपूञ्जीयाः सदस्यतां गृह्णीयात् पूंजीवृद्धेः समाप्तेः अनन्तरं शिदाओवानपरमाणुशक्तिः पञ्जीकृतराजधानी ६.२४३ अरब युआन् यावत् वर्धते, शिदाओवानपरमाणुशक्तिक्षेत्रे कम्पनीयाः भागधारकानुपातः २२.५% अपरिवर्तितः एव तिष्ठति


चीन सामान्य परमाणु शक्तिपरमाणुशक्तिसञ्चालनस्य अनुज्ञापत्रं धारयन्तु। २०२४ तमस्य वर्षस्य जूनमासपर्यन्तं कम्पनी २८ परमाणुशक्ति-इकायानां प्रबन्धनं करोति (३१.७६GW) निर्माणाधीनाः + अनुमोदिताः (१२GW अधिकं) च । सम्प्रति कम्पनी सम्पत्ति-अधिग्रहण-योजनां योजनां कुर्वती अस्ति, ततः परं सम्पत्ति-परिमाणं नूतन-स्तरं प्राप्स्यति । कम्पनी सक्रियरूपेण विपण्य-आधारित-व्यवहारेषु भागं गृह्णाति, उच्च-प्रदर्शन-निश्चयः च अस्ति । यथा यथा मूल्यह्रासः समाप्तः भवति तथा भविष्ये निवेशस्य आयः अधिकं वर्धते तथा तथा कम्पनीयाः लाभः वर्धते इति अपेक्षा अस्ति ।

डाटाबाओ इत्यस्य आँकडानुसारं अधुना यावत् २६ परमाणुशक्तिसंकल्पनाभण्डाराः प्रासंगिकानि अर्धवार्षिकप्रतिवेदनानि प्रकाशितवन्तः । शुद्धलाभपरिमाणस्य दृष्ट्या २.Huaneng अन्तर्राष्ट्रीय, Datang विद्युत उत्पादनशुद्धलाभराशिः प्रथमस्थाने आसीत्, तदनन्तरं ७.४५४ अरब युआन्, तदनन्तरं ३.१ अरब युआन् च अस्ति;Hubei ऊर्जा, शंघाई विद्युत शक्ति, Jiden विद्युत कं, लिमिटेड, Wanneng विद्युत शक्तिशुद्धलाभः सर्वः १ अर्ब युआन् इत्यस्मात् अधिकः अस्ति ।

शुद्धलाभपरिवर्तनस्य दृष्ट्या .Xizi स्वच्छ ऊर्जा, Ganneng कं, लिमिटेड, Datang बिजली उत्पादनशुद्धलाभवृद्धिः प्रथमस्थाने अभवत्, यत्र वर्षे वर्षे १०५९.०२%, १५०.६७%, १०४.५% च वृद्धिः अभवत्;अन्ताई प्रौद्योगिकी, Wanneng विद्युत शक्ति, चीन गतिशीलताशुद्धलाभवृद्धिः ७०% अतिक्रान्तवती ।बाओबियन इलेक्ट्रिक, ताइगांग स्टेनलेस स्टीलद्वे स्टॉके हानिः लाभे परिणमयितवन्तौ ।


अस्वीकरणम् : डाटाबाओ इत्यस्य सर्वाणि सूचनानि निवेशसल्लाहस्य गठनं न कुर्वन्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।

सम्पादकः हे यु

प्रूफरीडिंग : ली लिङ्गफेङ्ग

दत्तांशनिधिः