समाचारं

बैगुओयुआन्, केन परित्यक्तः ?

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ज़ेबरा उपभोग प्रतिरूप

कम्पनीयाः समीपे फलवृक्षः अस्ति, अहं प्रतिदिनं तस्य द्वारेण गच्छामि, भण्डारः सर्वदा फलैः परिपूर्णः भवति, परन्तु ग्राहकैः सह दुर्लभतया एव सङ्कीर्णः भवति, मया कदापि तस्य संरक्षणं न कृतम्

अधुना एव अहं पुनः गत्वा तत् पिहितम् इति अवाप्तवान् । बैगुओयुआन्-चिह्नफलकं अद्यापि तत्रैव अस्ति, द्वारस्य उपरि "Shop For Sale" इति लघुविज्ञापनं च अस्ति ।

मम परितः फलवृक्षस्य विषये मया दृष्टस्य अनुभूतस्य च सरलं वर्णनं यत् बहु न व्याख्यायते ।

परन्तु पगोडा समूहेन प्रकटितस्य विनाशकारी अर्धवर्षीयप्रदर्शनचेतावनीयां बहु सूचना आसीत् ।

अपरपक्षे कम्पनीयाः शेयरमूल्यं नूतनं निम्नतमं स्तरं प्राप्तवान्, यत् चीनस्य बृहत्तमस्य फलविक्रयवितरकस्य प्रति निवेशकानां स्पष्टदृष्टिकोणम् अस्ति।



शेयरस्य मूल्यं अभिलेखात्मकं न्यूनं भवति

चीनदेशे फलविक्रयः उत्तमः व्यापारः, परन्तु कठिनः अपि ।

साधु, यतः प्रबलमागधा अस्ति तथा च विपण्यं पर्याप्तं विशालं भवति यत् फलानां उत्पादनानां हानिः सुलभा भवति, तत्सह, तेषां उद्योगस्य तीव्रप्रतिस्पर्धायाः सामना भवति

फलव्यापारस्य परिवर्तनार्थं बहवः उद्यमिनः अग्रे गच्छन्ति, पटले च बहवः अस्थयः सन्ति ।

कृषिविज्ञानस्य जियाङ्गक्सी-अकादमीयाः पूर्वशोधकः यु हुइयोङ्गः २० वर्षाणाम् अधिककालस्य दृढतायाः पारम्परिकशृङ्खलाप्रतिरूपस्य च माध्यमेन बैगुओयुआन्-नगरं देशे प्रथमस्थानं प्राप्तवान् २०२३ तमस्य वर्षस्य जनवरी-मासस्य १६ दिनाङ्के शेन्झेन्-नगरे, हाङ्गकाङ्ग-नगरे च एकस्मिन् समये गोङ्ग्-इत्यस्य ध्वनिः अभवत्, ततः पगोडा-समूहः (०२४११.एच्.के.) आधिकारिकतया हाङ्गकाङ्ग-स्टॉक-एक्सचेंजस्य मुख्य-बोर्ड्-मध्ये सूचीकृतः ।

२०२३ तमे वर्षे हाङ्गकाङ्ग-शेयर-बजारे पगोडा-संस्थायाः प्रदर्शनं उतार-चढावः अभवत्, यत्र निराशा, तेजः च अभवत्, परन्तु उतार-चढावः सर्वे स्वीकार्यपरिधिमध्ये एव सन्ति

परन्तु तस्य सूचीकरणस्य प्रथमवर्षे एव अस्य विपण्यस्य पागोडा-नगरं शिरः-प्रहारः अभवत् । अस्मिन् वर्षे जनवरीमासे १६ दिनाङ्के कम्पनीयाः शेयरमूल्यं अचानकं क्षीणं जातम्, तस्मिन् दिने ३०.३३% न्यूनतां प्राप्य प्रतिशेयरं ४.१८० हाङ्गकाङ्ग डॉलरं यावत् समाप्तम् । तदनन्तरं कोऽपि उपशमः न अभवत् ।

अस्य तीव्रक्षयस्य विषये कम्पनीयाः पूर्वाभासः आसीत् इव । कतिपयदिनानि पूर्वं ६३४ मिलियन युआन् इत्यस्मात् अधिकं न भवति इति पुनर्क्रयणयोजना प्रवर्तिता, परन्तु अन्ततः तस्य साहाय्यं न अभवत् ।

अस्मिन् वर्षे एप्रिलमासे कम्पनीयाः संस्थापकः अध्यक्षः च यू हुइयोङ्गः अन्ये च भागधारकाः स्वेच्छया एकवर्षं यावत् शेयरविक्रयप्रतिबन्धकालस्य विस्तारं कृतवन्तः यत् कम्पनीयाः दीर्घकालीनमूल्यं स्वीकृत्य तस्याः विकासरणनीत्यां विश्वासं च दर्शयितुं शक्नुवन्ति

परन्तु पगोडा-नगरस्य निवेशकाः एतत् न स्वीकुर्वन्ति इव, स्टॉक-मूल्यं च निरन्तरं पतति स्म । गतशुक्रवासरे प्रतिशेयरं १.६८० हाङ्गकाङ्गडॉलर् इति अभिलेखात्मकं न्यूनतमं स्तरं प्राप्तवान् ।

अस्य फलविक्रयविशालकायस्य विषये विपण्यं न्यूनाधिकं ध्यानं ददाति, गौणविपण्ये दैनिकं कारोबारं सामान्यं जातम्, लक्षशः सहस्राधिकं यावत् लक्षाधिकं यावत्

कालः पगोडा समूहः प्रतिशेयरं १.७२० हाङ्गकाङ्ग डॉलरं यावत् बन्दः अभवत्, यस्य कुलविपण्यमूल्यं केवलं २.७३२ अब्ज हाङ्गकाङ्ग डॉलरः अभवत् । वर्षस्य आरम्भात् ७०% अधिकं विपण्यमूल्यं वाष्पितम् अभवत् ।

प्रदर्शनं ७०% न्यूनीकृतम् ।

सम्प्रति पगोडा-नगरस्य राष्ट्रव्यापिरूपेण ६,००० तः अधिकाः भण्डाराः सन्ति । फलविक्रयविपण्यं कियत् विखण्डितं इति द्रष्टुं शक्यते ।

२०२१ तमे वर्षे राजस्वस्य १० अरबं अतिक्रान्तस्य अनन्तरं पगोडा-नगरस्य वृद्धिः तीव्ररूपेण मन्दतां प्राप्तवती । २०२३ तमे वर्षे परिचालन-आयः ११.३९ अर्ब-युआन् भविष्यति, यत् प्रायः स्थगितम् अस्ति ।

फ्रेञ्चाइज-भण्डाराः पगोडा-संस्थायाः राजस्वस्य मूलं भवन्ति, भण्डारस्य संख्या निरन्तरं वर्धते, परन्तु राजस्वस्य निरन्तरं सकारात्मकवृद्धिः न भवति ।

२०२३ तमे वर्षे कम्पनीद्वारा प्रबन्धितानां मताधिकारभण्डाराणां संख्या पूर्ववर्षे ४,५७७ तः ४,८१८ यावत् वर्धिता, २४१ भण्डाराणां शुद्धवृद्धिः तस्मिन् एव काले अस्य व्यापारस्य राजस्वं ८.८५० अरब युआन् तः ८.४९५ अरब युआन् यावत् न्यूनीकृतम् । अस्य अर्थः अस्ति यत् अस्मिन् काले पगोडा-मताधिकार-भण्डारस्य औसत-आयस्य महती न्यूनता अभवत् ।

कस्यचित् ब्राण्ड्-मध्ये सम्मिलितुं फ्रेञ्चाइज-धारकाणां एकमात्रं उद्देश्यं धनं प्राप्तुं भवति । अन्यथा निर्दया निवर्तयिष्यन्ति।

उपयोक्तारः आक्रोशितवन्तः यत् बैगुओयुआन् इत्यस्य फलानि "महत्त्वपूर्णानि" सन्ति, यत् वित्तीयपक्षे प्रतिबिम्बितुं शक्यते यत् कम्पनीयाः लाभप्रदता वास्तवतः अधिका नास्ति। विगतत्रिषु वर्षेषु सकललाभमार्जिनं ११%+ इति एव अस्ति । विभिन्नव्ययस्य संपीडनद्वारा शुद्धलाभमार्जिनं किञ्चित्पर्यन्तं सुधरितम्, परन्तु तत् कदापि ३% अधिकं न अभवत् ।

अस्मिन् वर्षे पगोडा-समूहस्य व्यापारस्य स्थितिः दुर्गतिम् अवाप्तवती अस्ति ।

न बहुकालपूर्वं, कम्पनी अर्धवार्षिकं प्रदर्शनचेतावनी प्रकटितवती, यत् गतवर्षस्य समानावधिषु ६.२९४ अरब युआन् इत्यस्मात् परिचालन-आयः २०% अधिकं न न्यूनीभवति, तस्मात् अधिकं न न्यूनीभवति गतवर्षस्य तस्मिन् एव काले २६१ मिलियन युआन्-रूप्यकात् ७०% ।

कार्यप्रदर्शने तीव्रक्षयस्य कारणानां विषये कम्पनी निम्नलिखितविन्दून् सारांशतः कृतवती ।

1. वर्षस्य आरम्भे निर्मितस्य "उच्चगुणवत्तायुक्तस्य फलविशेषज्ञस्य नेतारस्य च" नूतनरणनीत्याः कार्यान्वयनार्थं भण्डारस्य नवीनीकरणं, विपणनम् इत्यादिषु पक्षेषु निवेशः वर्धितः अस्ति। अस्मिन् वर्षे जूनमासस्य १० दिनाङ्के याङ्ग मी आधिकारिकतया बैगुओयुआन् गुड् लाइफ् इत्यस्य राजदूतरूपेण घोषितः, यस्य बहु धनं व्ययः भविष्यति इति अपेक्षा अस्ति;

2. उपभोगशक्तिः दुर्बलः अस्ति तथा च भण्डारविक्रयः अधोगतिप्रवृत्तौ अस्ति;

3. गतवर्षस्य समानकालस्य तुलनीयः आधारः तुल्यकालिकरूपेण अधिकः आसीत् ।

अस्मिन् वर्षे मार्चमासे आयोजिते २०२३ तमस्य वर्षस्य वार्षिकप्रदर्शनसभायां यु हुइयोङ्गः स्पष्टतया अवदत् यत्, "प्रमाणतः अहं बैगुओयुआन् इत्यस्य प्रदर्शनेन सन्तुष्टः न अभवम्। यतः तार्किकरूपेण एतत् एतादृशं न भवेत्।

सः स्वीकृतवान् यत् विपणनसञ्चारस्य दृष्ट्या पगोडा-ग्राहकयोः मध्ये संचारस्य अभावः अस्ति, "अस्मान् स्वादिष्टस्य सस्तस्य च मध्ये दोलनं कर्तुं बाध्यं कृत्वा प्रभावः तुल्यकालिकरूपेण बृहत् अस्ति

२०२४ तमे वर्षे नूतनं सामरिकं स्थापनं कृत्वा पगोडा उच्चगुणवत्तायां ध्यानं दातुं निश्चितः अस्ति ।

परन्तु अस्मिन् वर्षे मार्चमासस्य १५ दिनाङ्के वुहाननगरस्य एकः निश्चितः पगोडा-भण्डारः उच्चमूल्येन कटितफलस्य निर्माणार्थं सड़्गफलस्य उपयोगेन उजागरितः;

यद्यपि पगोडा इत्यनेन समस्याभण्डारैः सह तत्क्षणमेव व्यवहारः कृतः तथापि नकारात्मकजनमतेन पुनः ब्राण्डस्य "उच्चगुणवत्तायुक्ता" प्रतिबिम्बं कलङ्कितम् ।

“उच्चमूल्यं” इति लेबलं यत् निष्कासयितुं न शक्यते

जनसङ्ख्यायुक्तात् फलविक्रयविपणात् बहिः गन्तुं पगोडा-नगरस्य क्षमता गुणवत्तायाः सेवायाश्च उपरि निर्भरं भवति ।

मम एकः परममित्रः अस्ति यः पूर्वं पगोडा-नगरस्य निष्ठावान् प्रशंसकः आसीत् । प्रथमवारं सा बैगुओयुआन्-नगरं प्रविष्टवती यतः अन्येषु फल-दुकानेषु न प्राप्यमाणानि फलानि आसन् ।

तस्याः अधिकं आश्चर्यं यत् आसीत् तत् पगोडा-सेवा आसीत् । “फलं क्रीत्वा अहं तत् प्रक्षालनं, छिन्दनं च कर्तुं साहाय्यं कर्तुं समर्थः अभवम्।”

एकं वस्तु तां अतीव प्रभावितं कृतवान् । एकदा सा बैगुओयुआन् इत्यस्मात् फलानां पेटीम् क्रीतवन् यदा सा प्रत्यागतवती तदा सा अल्पं मात्रां नवीनं नास्ति इति अवाप्तवती । सा केवलं WeChat इत्यत्र भण्डारप्रबन्धकेन सह संक्षेपेण संवादं कृतवती, अन्यः पक्षः तत्क्षणमेव समानप्रकारस्य फलस्य पेटीम् पुनः पूरितवान् ।

यथा यथा समयः गच्छति तथा तथा अस्माकं परितः अधिकाधिकाः प्रकाराः फलानां दुकानानि सन्ति, उत्पादाः सेवाः च एकरूपाः सन्ति । तत्क्षणं खुदराविक्रयणं सामुदायिकसमूहक्रयणं च निरन्तरं प्रविशति, येन आदेशं दातुं गृहात् बहिः न गत्वा भवतः द्वारे वितरितुं च अधिकं सुविधाजनकं शीघ्रं च भवति।

अन्ते सा पगोडा-मूल्येन अवरुद्धा अभवत् । सा यत् पगोडा-नगरं बहुधा गच्छति स्म तत् पश्चात् बारबेक्यू-भोजनागारं जातम् ।

महत् एकं लेबलं जातम् इव दृश्यते यत् पगोडातः अपसारयितुं न शक्यते। बैगुओयुआन्-नगरे किमपि फलं क्रेतुं १०० युआन्-अधिकं व्ययः भविष्यति ।

"२०,००० युआन् मासिकवेतनेन सह अहं बैगुओयुआन् इत्यस्य मूल्यं न स्वीकुर्वन् अस्मि।"

विशेषतः अद्यत्वे उपयोक्तारः अधिकाधिकं व्यय-प्रभावशीलतां अनुसृत्य उपभोक्तृवस्तूनाम् मूल्ये अत्यन्तं संवेदनशीलाः सन्ति ।

गुणवत्तायाः मूल्यस्य च मध्ये सन्तुलनं कथं ज्ञातव्यं इति एकः प्रस्तावः यस्य भङ्गस्य पगोडा-संस्थायाः अत्यन्तं आवश्यकता वर्तते ।

अन्यथा १०,००० भण्डारस्य योजना, १०० कोटिस्य लक्ष्यं च केवलं वायुतले दुर्गः एव भविष्यति ।