समाचारं

इदं दूरभाषसङ्कुलस्य उन्नयनं अवनयनं च सुलभं भवति, यत् संचालकस्य उल्लङ्घनगणनां दर्शयति ।

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तंगशान अतिथि

"मया संकुलं ११९ युआन् तः ३९ युआन् यावत् परिवर्तयितुं इच्छितम्। अहं एपीपी इत्यत्र आवेदनं कर्तुं प्रयतितवान्, परन्तु अहं केवलं १३९ युआन् अथवा १५९ युआन् इत्यादीनां अधिकमूल्यानां संकुलानाम् आवेदनं कर्तुं शक्नोमि इति ग्वाङ्गडोङ्ग-उपयोक्ता जिओयुन् मीडिया-माध्यमेभ्यः ज्ञापितवान् that when यदा भवान् स्वस्य दूरभाषस्य बिल-सङ्कुलं न्यूनमूल्ये परिवर्तयितुम् इच्छति तदा भवान् केवलं ग्राहकसेवायाम् आह्वानं कर्तुं वा अफलाइन-व्यापार-भवनं गन्तुं वा न शक्नोति। अन्तिमेषु वर्षेषु दूरसंचारसञ्चालकाः उपयोक्तृभ्यः चयनार्थं अधिकाधिकविविधाः मोबाईलफोनशुल्कसंकुलाः प्रवर्तन्ते तथापि उपभोक्तारः यदा तेषां वास्तविकआवश्यकतानुसारं संकुलं निम्नस्तरं प्रति समायोजयितुम् इच्छन्ति तदा विविधाः बाधाः अभवन् (श्रमिक दैनिक, १९ अगस्त) २.

दूरभाषसङ्कुलानाम् उन्नयनं सुलभं भवति परन्तु उन्नयनं कठिनं भवति तथा च अवनयनं बोझिलं भवति तथा च अवनयनं मन्दं भवति एतेन उपभोक्तृभ्यः प्रक्रियात्मकरूपेण भावनात्मकरूपेण च "विपरीत असुविधा" अनुभूयते। एतादृशस्य सेवाविपरीततायाः पृष्ठतः केषाञ्चन संचालकानाम् उल्लङ्घनगणनाः, दिनचर्याः च सन्ति, कार्ये अव्याख्यातः "स्वार्थः" च

दूरभाषसङ्कुलानाम् उन्नयनं सुलभं भवति, यत् अवश्यमेव उपभोक्तृभ्यः सुविधां प्रदाति, परन्तु एतत् संचालकानाम् नूतनसंकुलविक्रयणं, शुल्कराजस्वं वर्धयितुं, ग्राहकसंसाधनानाम् उन्नयनं वा विस्तारं वा कर्तुं साहाय्यं करोति तथा च दूरभाषसङ्कुलानाम् उन्नयनं कठिनं भवति तथा च बहवः बाधाः सन्ति, यत् हानिकारकम् अस्ति उपभोक्तृभ्यः, परन्तु तत् लाभप्रदं भवति संचालकाः ग्राहकं धारयन्ति तथा च उच्चतरमानकसंकुलविपणनमात्रायां धारयन्ति। स्पष्टतया, दूरभाषसङ्कुलानाम् उन्नयनं सुलभं किन्तु तेषां अवनयनं कठिनं भवति, विशेषतः यदा अवनयनप्रक्रियायां पुशबैक्, विलम्बः, अक्षमता च भवति तदा मुख्यलक्ष्यरूपेण उपयोक्तुः धारणं, संकुलराजस्वं च कृत्वा संचालकस्य रुचिविचाराः सन्ति

हितस्य अस्य विचारस्य अन्तर्गतं यदि संचालकः उपभोक्तृभ्यः प्रमुखहितस्य सूचनां गोपयति यथा संकुलस्य परिमाणं गुणवत्ता च, मूल्यं वा शुल्कं वा, कार्यप्रदर्शनस्य अवधिः पद्धतिः च, अथवा मिथ्या अतिशयोक्तिपूर्णं प्रचारं करोति, अथवा प्रतिज्ञां करणं इत्यादीनि असत्यमुद्दां करोति तथा उपभोक्तृभ्यः संकुलानाम् आवेदनं कर्तुं वञ्चनं, तथैव दूरभाषसङ्कुलानाम् अवनयनं कर्तुं कृत्रिमबाधाः अक्षमता च उपभोक्तृणां ज्ञातुं, स्वतन्त्रविकल्पं कर्तुं, निष्पक्षव्यवहारं च कर्तुं अधिकारस्य उल्लङ्घनं, कानूनस्य अखण्डतायाः च तलरेखां अतिक्रम्य इति शङ्का भवति ., निष्पक्षविपण्यप्रतियोगितायां बाधां जनयति। संचालकाः अत्यन्तं स्वार्थिनः सन्ति तथा च केवलं ग्राहकानाम् अवधारणाय संकुल उन्नयन-अवरोहण-प्रक्रियाणां दक्षता-विपरीततायाः च उपयोगं कर्तुं चिन्तयन्ति एतेन न केवलं उपभोक्तृ-अनुभवः न्यूनीभवति, अपितु स्वस्य प्रतिष्ठायाः उद्योग-विपण्यस्य च प्रति सहजतया प्रतिक्रिया अपि भविष्यति

केषाञ्चन संचालकानाम् अवाच्यः विपणननियमः जातः यत् दूरभाषसङ्कुलानाम् उन्नयनं सुलभं किन्तु तस्य अवनयनं कठिनं भवति, उपभोक्तारः च दीर्घकालं यावत् दुःखं प्राप्नुवन्ति अस्मिन् विषये प्रासंगिकविभागाः केन्द्रितप्रबन्धनं कुर्वन्तु। २०२२ तमे वर्षे उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन "दूरसञ्चारसेवासम्बद्धानां विषयाणां अग्रे मानकीकरणस्य सूचना" जारीकृता, यस्मिन् स्पष्टतया सुविधाजनकव्यापारपरिवर्तनस्य रद्दीकरणस्य च आवश्यकता वर्तते, येन सुनिश्चितं भवति यत् सम्झौतां विना उपयोक्तारः स्वतन्त्रतया तस्याधीनविक्रय-व्यापारं वा संकुलं वा चयनं कर्तुं शक्नुवन्ति शर्ताः, तथा च संकुलानाम् अवनयनार्थं, उन्नयनार्थं च सेवाः प्रदातुं शक्नुवन्ति । अन्तिमेषु वर्षेषु केचन उपभोक्तारः शिकायतां, एजेन्सीसेवा इत्यादीनां माध्यमेन न्यूनमूल्यानां संकुलं प्रति सफलतया परिवर्तनं कर्तुं समर्थाः अभवन् एतत् दर्शयितुं पर्याप्तं यत् केचन संचालकाः संकुलानाम् अवनतिं शीघ्रं कर्तुम् इच्छन्ति न, परन्तु ते शीघ्रं कर्तुम् इच्छन्ति न . "पैकेज अवनयनं उन्नयनं च समानं प्रतिरूपं भवति। "दक्षता" प्रबन्धन-तकनीकी-स्तरयोः कोऽपि बाधाः नास्ति तथा च पूर्णतया सम्भवति।

अवश्यं, दूरभाषसङ्कुलानाम् अवनयनस्य गतिं कर्तुं सुधारं च कर्तुं वयं पूर्णतया उद्योगस्य सूचनाप्रौद्योगिकी, विपण्यपरिवेक्षणस्य, उपभोक्तृसङ्घस्य, उद्योगसङ्घस्य इत्यादीनां विभागानां आत्मअनुशासनस्य उपरि अवलम्बितुं न शक्नुमः समस्या-उन्मुखं कृत्वा दूरसंचार-सञ्चालन-सेवा-नियमानाम् मानकानां च अधिकं सुधारं कुर्वन्तु, फ़ोन-सङ्कुलानाम् उन्नयनं, अवनयनं च कर्तुं सुसंगत-सेवानां सिद्धान्तान् स्पष्टीकरोतु, संकुल-अवरोहणार्थं प्रसंस्करण-विधिं, प्रसंस्करण-मार्गं, सेवा-समय-सीमां च स्पष्टीकरोतु, तथा च संचालकाः उपभोक्तृणां कृते स्वअधिकारस्य रक्षणस्य उपायाः च।

अस्य आधारेण नियामकप्रधिकारिभिः दूरसञ्चार-उद्योगस्य पर्यवेक्षणं शासनं च सुदृढं कर्तव्यं तथा च शिकायतां, रिपोर्टिंग्-माध्यमानां च अवरोधं करणीयम् यदि संचालकानाम् मिथ्या-प्रचारः, उपभोक्तृणां भ्रान्तिः, संकुल-अवरोहण-अवरोहण-विलम्बः इत्यादिषु अस्वीकारः वा शिर्कः वा इति ज्ञायते तर्हि ते भवेयुः interviewed and punished , एक्सपोजरः उजागरितः, तथा च समयसीमायाः अन्तः सुधारस्य आदेशः दत्तः, येन संचालकाः विपणनव्यवहारस्य मानकीकरणं, सेवाप्रक्रियाणां अनुकूलनं, सेवादक्षतां गुणवत्तां च सुधारयितुम्, उपभोक्तृभ्यः स्वतन्त्रतया संकुलचयनस्य अधिकारस्य प्रयोगाय उत्तमं रक्षणं प्रदातुं च बाध्यः अभवत् .