2024-08-20
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"गतषड्मासानां विशेषकाले वा भविष्ये आगामिमार्गे वा...गाओहे जनाः परिश्रमं करिष्यन्ति, "न्यायिकपूर्वपुनर्गठने" प्रविष्टः गाओहे-आटोमोबाइलः अग्रणीः अभवत् विक्रयानन्तरं पुनः आरभ्य स्वस्य रक्षणं निरन्तरं कुर्वन्। १९ अगस्त दिनाङ्के गाओहे आटोमोबाइलद्वारा जारीकृते सेवाघोषणायां ज्ञातं यत् अधुना यावत् पूर्वपुनर्गठनं पुनर्गठनं च सम्पन्नं न भवति तावत् यावत् जियाङ्गसु युएडा ऑटोमोबाइलसमूहस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी शङ्घाई युएडा झिक्सिङ्ग् ऑटोमोबाइलसेवाकम्पनी लिमिटेड् इत्यस्य अधिकृतता अस्ति purchase Gaohe Automobile parts , समर्थन Gaohe Auto विक्रयोत्तर सेवा। "वर्तमानकाले विक्रयानन्तरं भागानां क्रयणं आरब्धम् अस्ति, गाओहे ऑटोमोबाइलस्य विक्रयोत्तरसेवाकेन्द्रं तत्सम्बद्धाः सहकार्यस्थानानि च क्रमेण भागानां आपूर्तिं पुनः आरभन्ते।
विक्रयोत्तरसेवायाः पुनः आरम्भेण अर्धवर्षपर्यन्तं गाओहेकारस्वामिभिः सम्मुखीकृताः कारमरम्मतसमस्याः उपशमिताः भवितुम् अर्हन्ति, तथा च एतत् अपि एकं प्रमुखं नोड् अस्ति यत् गाओहे कारस्य "पुनर्जन्मः" भवितुम् अर्हति वा इति। बहिः जगतः दृष्टौ विक्रयोत्तरव्यवस्थां पुनः आरभ्य तृतीयपक्षस्य प्राधिकरणं एकतः कारस्वामिनः समस्यानां समाधानं कर्तुं शक्नोति अपरतः धनस्य आवश्यकतां विद्यमानस्य गाओहे ऑटोमोबाइलस्य प्रमाणीकरणस्य आवश्यकता वर्तते पूंजीविपण्यं प्रति यत् एतत् "मूल्यं, रक्षितुं च शक्यते" इति ।
अर्धवर्षेण कारस्य मरम्मतं कठिनम् अस्ति
अस्मिन् वर्षे फरवरीमासे गाओहे ऑटोमोबाइल इत्यनेन "हाले एव सेवासञ्चालनगारण्टीघोषणा" (अतः परं "घोषणा" इति उच्यते) जारीकृता, यत्र उक्तं यत् अनेकानाम् आन्तरिकबाह्यदबावानां चुनौतीनां च सम्मुखे कम्पनी स्वस्य दैनिकस्य प्रमुखसमायोजनं कृतवती अस्ति १९ फरवरीतः कार्याणि करोति, सम्प्रति च विविधानि राहतपरिहाराणि कुर्वन् अस्ति । तदनन्तरं गाओहे ऑटोमोबाइल इत्यनेन उत्पादनं उत्पादनं च पूर्णतया स्थगितम्, तत्सहकालं च अफलाइन प्रत्यक्षभण्डारस्य विक्रयपूर्वव्यापारः पूर्णतया स्थगितः यद्यपि सः बन्दस्य भंवरस्य मध्ये अस्ति तथापि "घोषणा" इत्यस्मिन् गाओहे ऑटोमोबाइल इत्यनेन उक्तं यत् सः "उपयोक्तृसेवासञ्चालनं, वाहनस्य विक्रयपश्चात् अनुरक्षणं अन्यं च सम्बद्धं कार्यं सर्वोच्चप्राथमिकतारूपेण सुनिश्चित्य सर्वोत्तमं करिष्यति" इति
परन्तु कारखानस्य बन्दीकरणेन विक्रयोत्तरव्यापारस्य प्रभावः अनिवार्यतया भविष्यति यस्य रक्षणार्थं गाओहे ऑटोमोबाइलः प्रयतते। ब्लैक कैट् शिकायतमञ्चे गाओहे हिफी वाई कारस्वामिना उक्तं यत् यातायातदुर्घटने यातायातस्य दुर्घटनायाः अनन्तरं स्पेयर पार्ट्स् इत्यस्य अभावात् तस्य मरम्मतं कर्तुं न शक्यते, गाओहे विक्रयोत्तरे वाहनं निरुद्धम् अस्ति अनुरक्षण केन्द्र। अवगम्यते यत् निर्मातृणां सहायकसामग्रीणां अभावात् बहवः गाओहे कारस्वामिनः स्वकारस्य मरम्मते समस्यां प्राप्नुवन्ति केचन कारस्वामिनः सामाजिकमञ्चानां माध्यमेन प्रासंगिकभागक्रयणसूचनाः स्थापितवन्तः, स्वयमेव क्रीतवन्तः ततः स्थापनार्थं भण्डारं गतवन्तः च उद्धार। गाओहे-प्रत्यक्ष-सञ्चालितस्य भण्डारस्य एकः कर्मचारी बीजिंग-व्यापार-दैनिक-सम्वादकस्य समक्षं प्रकटितवान् यत् आधिकारिक-चैनेल्-माध्यमेन भागानां अभावात् वास्तवमेव एतादृशाः प्रकरणाः सन्ति यत्र व्यक्तिगत-कार-स्वामिनः स्वयमेव भागाः क्रियन्ते, प्रतिस्थापनार्थं, मरम्मतार्थं च भण्डारं गच्छन्ति |. "एतेषां कारस्वामिनः कृते भण्डारः तान् स्थापयितुं साहाय्यं कर्तुं शक्नोति, परन्तु यतः ते निर्मातृणां प्रदत्ताः उपसाधनाः न सन्ति, अतः भण्डारः एतेषां प्रतिस्थापनभागानाम् वारण्टीं दातुं न शक्नोति।
तस्मिन् एव काले बहवः व्यापारिणः अपि "गाओहे-वाहनस्य भागाः स्टॉक्-मध्ये सन्ति" इति घोषितवन्तः । झेङ्गझौ-नगरस्य एकः विक्रेता प्रकटितवान् यत् गाओहे-वाहन-भाग-भण्डारेषु येषु मार्केट्-मध्ये अभावः अस्ति, तेषु तानि सन्ति, तेषां मूलभागत्वस्य गारण्टी अस्ति "उदाहरणार्थं हिफी वाई मॉडलस्य थ्रू-टाइप् टेललाइट् इत्यस्य मूल्यं ५,३०० युआन् अस्ति। कारस्वामिनः तान् क्रेतुं शक्नुवन्ति तथा च स्थापनार्थं प्रत्यक्ष-सञ्चालित-भण्डारं गन्तुं शक्नुवन्ति इति सः अवदत् यत् इफ-इत्यस्य सामान्यरूपेण सहायकसामग्रीणां उपयोगः कर्तुं शक्यते न, ते कदापि प्रत्यागन्तुं शक्यन्ते, परन्तु वारण्टीसेवा न दातुं शक्यते। बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता ज्ञातवान् यत् हिफी वाई इत्यस्य थ्रू-टाइप् टेललाइट्स् इत्यस्य आधिकारिकं उद्धरणं ४,००९ युआन् अस्ति, यस्य अर्थः अस्ति यत् गाओहे कारस्वामिनः तृतीयपक्षस्य चैनल् इत्यस्मात् प्रतिस्थापन टेल्लाइट्स् वारण्टीं विना क्रेतुं शक्नुवन्ति, यत् आधिकारिकमूल्यात् १,२९१ युआन् अधिकं भवति। अस्मिन् विषये उपर्युक्तस्य गाओहे प्रत्यक्षसञ्चालितस्य भण्डारस्य कर्मचारी असहायरूपेण अवदन् यत् भण्डारेषु सम्प्रति केवलं पूर्वं संगृहीताः उपसाधनाः सन्ति, परन्तु प्रकाराः पूर्णाः न सन्ति गुणवत्तायाः गारण्टी अपि कठिना अस्ति ।
गाओहे ऑटोमोबाइलस्य विक्रयोत्तरसेवायाः पुनः आरम्भेण कारस्वामिनः कारमरम्मतसमस्याः क्रमेण समाधानं प्राप्नुयुः। गाओहे ऑटोमोबाइलस्य एकः आधिकारिकः ग्राहकसेवाकर्मचारिणः अवदत् यत् यद्यपि स्पेयर पार्ट्स् इत्यस्य अभावः किञ्चित्कालात् प्रचलति तथापि शनैः शनैः पुनः स्वस्थः भवति। पूर्वं प्रत्येकं भण्डारः कारस्वामिनः सूचनां पञ्जीकृतवान् येषां वाहनमरम्मतस्य आवश्यकता वर्तते, तथा च तत्सम्बद्धाः भागाः भण्डारे आगमनमात्रेण कारस्वामिनः मरम्मतार्थं भण्डारं प्रति आगन्तुं सूचयिष्यन्ति।
"पूर्वपुनर्गठनम्" गाओहे इत्यस्य उद्धारं कर्तुं शक्नोति वा?
विक्रयानन्तरं सेवां पुनः आरभमाणः गाओहे ऑटोमोबाइलः सक्रियरूपेण स्वस्य उद्धारं कुर्वन् अस्ति ।
अस्मिन् वर्षे फेब्रुवरीमासे गाओहे संस्थापकः डिङ्ग लेइ इत्यनेन उक्तं यत् "गाओहे इत्यस्य उद्धारकालः अद्यापि त्रयः मासाः अस्ति। आगामिषु मासेषु वयं कम्पनीं रक्षितुं यथाशक्ति प्रयत्नशीलाः भविष्यामः। सम्प्रति बहवः कम्पनयः गाओहे आटोमोबाइल इत्यत्र रुचिं लभन्ते, अधिग्रहणं कर्तुम् इच्छन्ति च अथवा निवेशः।" तदनन्तरं अविता, चङ्गन्, लिफन् च गाओहे ऑटोमोबाइल इत्यनेन सह सहकार्यं करिष्यन्ति इति ज्ञातम्, परन्तु किमपि न अभवत् । अस्मिन् वर्षे मेमासे गाओहे ऑटोमोबाइलस्य मूलकम्पनी Human Horizons इत्यनेन iAuto इत्यनेन सह व्यापकं रणनीतिकसहकार्यसम्झौते हस्ताक्षरं कृतम् इति सूचना अभवत् अवगम्यते यत् iAuto इत्यस्य योजना अस्ति यत् Human Horizons Gaohe Automobile इत्यस्य पुनर्गठनस्य कार्यस्य उत्पादनस्य च पुनर्गठनस्य पुनः आरम्भस्य च समर्थनार्थं विशेषनिधिस्य प्रथमचक्रे एक अरब अमेरिकीडॉलर् अधिकं निवेशं कर्तुं शक्नोति। तदनन्तरं अस्मिन् वर्षे जुलैमासे चीनीयक्षितिजः यांचेङ्ग आर्थिकप्रौद्योगिकीविकासक्षेत्रस्य जनन्यायालये कम्पनीयाः पुनर्गठनार्थं आवेदनं कृतवान् यत् तस्याः सम्पत्तिः सर्वाणि देयऋणानि दातुं न शक्नोति, परन्तु तस्य पुनर्गठनमूल्यं सम्भावना च अस्ति इति आधारेण, तथा च तस्मिन् एव काले प्रयुक्तम्।
अस्मिन् वर्षे अगस्तमासे राष्ट्रिय उद्यम दिवालियापनपुनर्गठनप्रकरणसूचनाजालेन दर्शितं यत् यान्चेङ्ग आर्थिकप्रौद्योगिकीविकासक्षेत्रस्य जनन्यायालयेन "निर्णयपत्रं" जारीकृत्य चीनीक्षितिजस्य पुनर्गठनपूर्वानुरोधं स्वीकुर्वितुं निर्णयः कृतः। यान्चेङ्ग-आर्थिक-प्रौद्योगिकी-विकास-क्षेत्रस्य जनन्यायालयेन ज्ञातं यत् मानव-क्षितिजस्य व्यवसाये नवीन-ऊर्जा-वाहनानां, स्वायत्त-वाहन-चालनम्, क्लाउड्-कम्प्यूटिङ्ग् इत्यादीनां अनुसन्धानं विकासं च उत्पादनं च अन्तर्भवति, यस्मिन् नवीन-ऊर्जा-वाहन-उद्योगे अयं स्थितः अस्ति, तस्य व्यापकाः सम्भावनाः सन्ति, तथा पूर्वपुनर्गठनं निगमपुनर्गठनस्य दक्षतायां सुधारं कर्तुं अनुकूलं भवति , निगमपुनर्गठनस्य व्ययस्य न्यूनीकरणाय, व्यथितकम्पनीनां उद्धाराय पुनर्गठनव्यवस्थायाः भूमिकां पूर्णतया निर्वाहयितुं, तथा च ऋणदातृणां वैधअधिकारस्य हितस्य च उत्तमरक्षणाय अनुकूलम् अस्ति, तथा च ऋणी पुनर्गठनपूर्वं मूल्यं भवति तथा च पुनर्गठनपूर्वस्य शर्ताः पूरयति।
एतत् अवगम्यते यत् पूर्वपुनर्गठनं अर्धन्यायिकप्रक्रिया अस्ति यत् कम्पनीयाः पूर्वपुनर्गठनस्य आवश्यकता अस्ति वा इति कम्पनीयाः अथवा ऋणदातृणां आवेदनस्य अधीनम् अस्ति तथा च न्यायालयेन निर्णयः क्रियते। बीजिंग जियावेई लॉ फर्मस्य वकीलः झाओ झान्झान् इत्यनेन उक्तं यत् पुनर्गठनपूर्वपदे कम्पनयः, निवेशकाः, ऋणदातारः च निगमसमस्यानां कृते विविधानि योजनानि वार्तालापं कुर्वन्ति ऋणी, ऋणदाता तथा हितधारकाणां विविधहिताः।
गाओहे ऑटोमोबाइल इत्यनेन न्यायिकपूर्वपुनर्गठनं कृत्वा विक्रयोत्तरसेवा पुनः आरब्धा बाह्यजगत् मन्यते स्म यत् एतत् गाओहे ऑटोमोबाइलस्य व्यापकस्व-उद्धारविन्यासस्य भागः अस्ति । वस्तुतः अस्मिन् वर्षे फरवरीमासे गाओहे इत्यनेन उक्तं यत् सः स्वस्य रणनीतिकसाझेदारेन यान्चेङ्ग युएडा इंटेलिजेण्ट् इनोवेशन एनर्जी व्हीकल कम्पनी लिमिटेड् इत्यनेन सह कार्यं करिष्यति, यत् जियाङ्गसु युएडा समूहस्य सहायककम्पनी अस्ति, यत् उपयोक्तृभ्यः विक्रयपश्चात् सेवायाः गारण्टीः प्रदास्यति। चीन-आटोमोबाइल-विक्रेता-सङ्घस्य यात्रीकार-बाजार-सूचना-संयुक्त-शाखायाः महासचिवः कुई-डोङ्गशुः मन्यते यत् गाओहे-आटोमोबाइलस्य दृष्टिकोणः अस्ति यत् कार-स्वामिनः स्वकारस्य उपयोगं कुर्वन्ति, परिपालनं च कुर्वन्ति, येन भविष्ये मार्केट्-मध्ये प्रतिफलनस्य मार्गः प्रशस्तः भवति अन्यतरे, पूंजीविपण्यं बाह्यञ्च विश्वासं प्रदातुं अपि अस्ति Gaohe Auto इत्यस्य मूल्यम् अद्यापि अस्ति इति सिद्धयति।
न्यायिकपूर्वपुनर्गठनस्य विषये गाओहे ऑटोमोबाइलेन उक्तं यत् न्यायिकपूर्वपुनर्गठनं गाओहे ऑटोमोबाइलस्य वर्तमानदुःखदतायाः क्रमेण समाधानार्थं महत्त्वपूर्णः मोक्षबिन्दुः अस्ति इदमपि सर्वकारः, न्यायालयाः, भागधारकाः, अभिप्रेतनिवेशकाः च गाओहे ऑटोमोबाइलस्य मूल्यं स्वीकुर्वन्ति तथा, न्यायिकप्रभावशीलतायाः हस्तक्षेपेण, चाइनीज एक्स्प्रेस् इत्यस्य ऋणदातृविषयाणां समाधानार्थं प्रवर्धनं कृत्वा यथाशीघ्रं सर्वेषां पक्षानाम् साधारणहिताय पुनर्गठनपुनर्जन्मयोजनां निर्मातुं महत्त्वपूर्णं कदमम् अस्ति।
बीजिंग बिजनेस डेली रिपोर्टर लियू याङ्ग तथा लियू ज़ियाओमेङ्ग