"इदं दलनिर्माणमिव दृश्यते, परन्तु वस्तुतः परिच्छेदः एव" इति उष्णः अन्वेषणविषयः
2024-08-20
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
घटना समीक्षा
यद्यपि शरदऋतुः आरब्धः अस्ति तथापि देशे अनेकेषु क्षेत्रेषु अद्यापि तापमानं अधिकम् अस्ति, अनेकेषां कम्पनीनां कृते अपि दलनिर्माणकार्यक्रमाः आयोजिताः, शिविरं, पर्वतारोहणं, राफ्टिंग् इत्यादीनि बहिः क्रियाकलापाः लोकप्रियाः सन्ति तेषु राफ्टिंग्-प्रकल्पः कर्मचारिणां मध्ये विशेषतया लोकप्रियः अस्ति । राफ्टिंग्-दल-निर्माणं न केवलं उष्ण-मौसमेषु कर्मचारिभ्यः किञ्चित् शीतलतां आनेतुं शक्नोति, अपितु सर्वेषां तनावं मुक्तं कर्तुं शारीरिक-मानसिक-रूपेण च आरामं कर्तुं शक्नोति तत्सह, सहकारिणां मध्ये संचारं वर्धयितुं, उत्तमं निगमवातावरणं निर्मातुं, दलस्य समन्वयं सहकार्यं च वर्धयितुं च साहाय्यं करोति ।
परन्तु शारीरिक-मानसिक-सुखस्य आनन्दं लभन्ते सति बहवः अप्रत्याशित-घटना अपि बहुधा भवन्ति । अधुना एव वेइबो इत्यत्र एकः हास्यविषयः प्रवृत्तः अस्ति - "इदं दलनिर्माणम् इव दृश्यते, परन्तु वस्तुतः एतत् परिच्छेदः एव।" विषये क्लिक् कृत्वा भवन्तः द्रष्टुं शक्नुवन्ति यत् केषुचित् क्षेत्रेषु राफ्टिंग् परियोजनासु बहवः "रोमाञ्चकारी दृश्याः" मञ्चिताः सन्ति: गङ्गायां द्रुतगतिः वन्यश्वाः इव सन्ति, सरपटाः गर्जन्तः च सन्ति, तथा च राफ्टिंग्-नौकासु उपविष्टाः सन्ति यदि सन्ति न सावधानाः, ते क्षोभेन अपवाहिताः भविष्यन्ति। केचन स्तम्भाः वस्तुतः प्रवाहेन पातिताः भूत्वा जले पतिताः यदा ते नदीतः अधः गच्छन्ति स्म ।
सञ्चिकाचित्रम्
■नेटिजनानां स्वराः
उपर्युक्तविषय-पोस्ट्-अन्तर्गतं बहवः नेटिजन-जनाः दल-निर्माण-परियोजनानां स्थापना, दल-निर्माण-प्रक्रियायाः कालखण्डे ये खतरान् सम्मुखीभवितुं शक्नुवन्ति, तेषां निवारणं कथं करणीयम् इति च सहितं दल-निर्माणस्य विषये उष्णतया चर्चां कृतवन्तः
केचन नेटिजनाः एतेषां दलनिर्माणक्रियाकलापानाम् समर्थनं प्रकटितवन्तः, तेषां मतं यत् कम्पनयः कर्मचारिभ्यः अवकाशदिनानि दातुं शक्नुवन्ति, दलं ग्रहीतुं च एतादृशं व्यवहारं प्रोत्साहयितुं शक्नुवन्ति यत् कम्पनीयाः अन्तः आन्तरिकैकतायाः अनुकूलम् अस्ति। तथापि केचन नेटिजनाः विनोदं कृतवन्तः यत् "एषः प्रवाहः नास्ति, आत्मा एव" इति ।
अनेके नेटिजनाः अनुसरणं कृत्वा सन्देशान् त्यक्तवन्तः यत् दलनिर्माणकार्यक्रमेषु उत्साहं अनुसृत्य कर्मचारिणां व्यक्तिगतसुरक्षायाः अपि विचारः करणीयः, दलनिर्माणं च वेषेण "परिच्छेदने" न परिणतव्यम् इति "अहं मूलतः विनोदार्थं बहिः गच्छामि स्म, परन्तु यदि मम किमपि भवति तर्हि लाभात् अधिकं हानिः स्यात्।"
केचन नेटिजनाः प्रश्नान् उत्थापितवन्तः यत् यदि भवान् कम्पनीद्वारा आयोजितस्य दलनिर्माणक्रियाकलापस्य समये आहतः भवति तर्हि कार्यसम्बद्धः चोटः इति गणयितुं शक्यते वा?
■विशेषज्ञ मत
"कार्यसम्बद्धानां चोटबीमानां कृते शंघाई कार्यान्वयनपरिहाराः" इत्यस्य अनुच्छेदस्य १४ इत्यस्य प्रावधानानाम् अनुसारं, "यः कोऽपि कार्यकारणात् अथवा दुर्घटना भवति तथा च कार्यात् दूरं स्थित्वा तस्य स्थानं अज्ञातं भवति" इति गण्यते कार्यसम्बद्धा चोटः इति । मानवसंसाधनसामाजिकसुरक्षामन्त्रालयस्य “कार्यसम्बद्धानां चोटबीमाविनियमानाम् कार्यान्वयनसम्बद्धेषु अनेकविषयेषु रायाः (२)” इत्यस्य अनुच्छेदः ४ निर्धारयति यत् “यदि कश्चन कर्मचारी द्वारा आयोजितक्रियाकलापयोः भागं गृह्णन् दुर्घटनाद्वारा चोटितः भवति नियोक्ता अथवा अन्यैः इकाइभिः आयोजितेषु क्रियाकलापेषु भागं ग्रहीतुं नियोक्तृणा नियुक्तः, कार्यकारणानि इति गण्यते, कार्येण असम्बद्धेषु क्रियाकलापेषु भागग्रहणं विहाय ""सर्वोच्चजनन्यायालयस्य अनेकविषयेषु नियमानाम् अनुच्छेदः ४, अनुच्छेदः २ the Trial of Administrative Cases on Work-related Injury Insurance" इति नियमः अस्ति यत् "कर्मचारिणः नियोक्तृद्वारा आयोजितेषु संस्थासु भागं गृह्णन्ति अथवा नियोक्तृणा नियुक्ताः भवन्ति "अन्य-इकायिकाभिः आयोजितेषु क्रियाकलापेषु भागं गृह्णन्ति" तथा च कार्य-सम्बद्ध-चोटरूपेण गण्यन्ते सामाजिकबीमाप्रशासनिकविभागः, जनन्यायालयः तस्य समर्थनं करिष्यति।
अतः केचन विशेषज्ञाः सूचितवन्तः यत् यूनिट् द्वारा आयोजिते दलनिर्माणकार्यक्रमे भागं गृह्णन् कस्यचित् कर्मचारिणः चोटः कार्यसम्बद्धा चोटः इति मन्यते वा इति क्रियाकलापस्य उद्देश्यात्, व्ययस्य भारं, सामग्रीतः च सावधानीपूर्वकं विचारः न्यायः च करणीयः क्रियाकलापव्यवस्थायाः, प्रतिभागिनां रचना च कार्यसम्बद्धा वा? “उदाहरणार्थं, नियोक्तृणा आयोजिताः वा निर्दिष्टाः वा सांस्कृतिकाः क्रीडाः च क्रियाकलापाः, तथैव एककेन आयोजिताः क्रियाकलापाः येषु ‘एककस्य नियुक्तिः, चयनादिप्रक्रियाणां अनन्तरमेव सहभागिता’ आवश्यकी भवति, तानि कार्यसम्बद्धानि कारणानि इति गणयितुं शक्यन्ते, तथा एतेषां दलनिर्माणक्रियाकलापानाम् समये कर्मचारिणां चोटः कार्यसम्बद्धा चोटः इति गणयितुं शक्यते; व्यक्तिगतहितं वा, सामान्यतया 'कार्यकारणात्' इति न मन्यते।"
(लेबर न्यूज इत्यनेन संकलितं, झू लैनिङ्ग् इत्यनेन संकलितं, लियू झेन्सी इत्यनेन च छायाचित्रं कृतम्)
स्रोतः चीन अभियांत्रिकी संजालः