समाचारं

शानकै वित्त-अर्थशास्त्रविश्वविद्यालयेन २०२४ तमे वर्षे सामान्यस्नातकप्रवेशार्थं ६,९६० जनानां प्रवेशः कृतः ।

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव प्रवेशसूचनानां अन्तिमसमूहस्य प्रेषणेन सह शाण्डोङ्गवित्तविश्वविद्यालयस्य २०२४ तमे वर्षे स्नातकप्रवेशप्रक्रिया सफलतया समाप्तवती अस्ति।

अस्मिन् वर्षे विद्यालये देशस्य २९ प्रान्तेभ्यः (नगरपालिकाभ्यः, स्वायत्तक्षेत्रेभ्यः) कुलम् ६,९६० अभ्यर्थिनः स्वीकृताः तथा च हाङ्गकाङ्ग, मकाओ, ताइवान च, येषु: सामान्यवर्गाणां कृते ६,५९२, कलानां कृते २२०, क्रीडायाः कृते ५०, तथा उच्चस्तरीयक्रीडादलानां कृते १४ जातीय-अल्पसंख्यक-तयारी-पाठ्यक्रमेभ्यः ५८ छात्राः, मुख्यभूमि-उच्चविद्यालय-वर्गेभ्यः २० छात्राः, ताइवान-शैक्षणिकपरीक्षायाः, राष्ट्रिय-संयुक्त-प्रवेश-परीक्षायाः च ६ छात्राः सन्ति प्रवेशपरिणामात् ज्ञायते यत् २०२४ तमे वर्षे विद्यालयस्य नामाङ्कनस्य स्थितिः निरन्तरं सुधरति, देशे च छात्राणां गुणवत्तायां निरन्तरं सुधारः भवति।

शानकै विश्वविद्यालये शाण्डोङ्गप्रान्ते ४,७४७ अभ्यर्थिनः प्रवेशं कृतवन्तः, येषु सामान्यवर्गे ४,५२३, उच्चस्तरीयक्रीडादलस्य क्रीडावर्गस्य च ६४, कलावर्गे १६० च अभ्यर्थिनः प्रवेशं कृतवन्तः नियमितसमूहे विविधप्रकारस्य प्रवेशेषु कुलम् ३० प्रमुखाः (वर्गाः) सन्ति येषां न्यूनतमप्रवेशक्रमाङ्कनं गतवर्षस्य तुलने महतीं वृद्धिः अभवत् तेषु सामान्यनामाङ्कनयोजनानां नियमितसमूहे ३,४७३ छात्राः सन्ति, येषु न्यूनतमः प्रवेशाङ्कः ५३८ अस्ति ।गतवर्षस्य तुलने २७३४ स्थानैः क्रमाङ्कनं सुधरितम्, समाननामाङ्कनपरिमाणयुक्तेषु प्रान्तीयविश्वविद्यालयेषु तृतीयस्थानं प्राप्तम्। नियमितसमूहे अन्येषु नामाङ्कनप्रकारेषु छात्राणां गुणवत्तायां महती सुधारः अभवत् स्थानीयविशेषकार्यक्रमेषु औसतप्रवेशाङ्कः ५४९ अंकाः सन्ति; is 537 points प्रवेशमानकाः सर्वे शाण्डोङ्गप्रान्ते शीर्षविश्वविद्यालयेषु सन्ति। पूर्वमेव व्यापकमूल्यांकनार्थं प्रदत्तानां अभ्यर्थीनां संख्या नूतनं उच्चतमं स्तरं प्राप्तवती महाविद्यालयप्रवेशपरीक्षायां सर्वाधिकाङ्कः ५८५ अंकाः, तथा च औसताङ्काः ५४४ अंकाः विशेषप्रकारस्य नियन्त्रणरेखां अतिक्रम्य अभ्यर्थीनां संख्या शाण्डोङ्गप्रान्ते ९५.७% भागः आसीत् । कलासु, क्रीडाप्रमुखेषु, उच्चस्तरीयक्रीडादलेषु च छात्राणां गुणवत्तायां अपि अधिकं सुधारः अभवत् ।

शानकै विश्वविद्यालये शाण्डोङ्गप्रान्तात् बहिः २,२१३ अभ्यर्थिनः प्रवेशं कृतवन्तः । "3+1+2" महाविद्यालयप्रवेशपरीक्षासुधारं कार्यान्वितं 15 प्रान्तेषु 10 प्रान्तेषु प्रथमपरिचय-इतिहास-वर्गस्य न्यूनतम-प्रवेश-अङ्कः स्थानीय-विशेष-प्रकार-नियन्त्रण-रेखां 20-अधिक-अङ्कैः अतिक्रमति, यत्र हेबे-अतिक्रमणं च अस्ति ६८ अंकाः, जिलिन् ६४ अंकात् अधिकं, हेलोङ्गजियाङ्गः ६१ अंकात् अधिकं, हुनान् ५७ अंकं अतिक्रान्तवान्, ९ प्रान्ताः सन्ति यत्र न्यूनतमं प्रवेशाङ्कः स्थानीयविशेषप्रकारस्य नियन्त्रणरेखायाः २० अंकात् अधिकः अस्ति, of यत् हेबेई ६४ अंकं अतिक्रान्तवान्, हुनान् ५५ अंकं अतिक्रान्तवान्, अनहुई च ५१ अंकं अतिक्रान्तवान् अन्हुई, गुआंगक्सी सहित ९ प्रान्तेषु भौतिकशास्त्रस्य इतिहासस्य च प्रवेशस्य न्यूनतमं क्रमाङ्कनं तेषु सर्वेषु अन्हुई भौतिकशास्त्रे सुधारः अभवत् २८,५७० स्थानैः, गुआङ्ग्क्सी-भौतिकशास्त्रे २३,८८९ स्थानैः, हेइलोङ्गजियाङ्ग-भौतिकशास्त्रे ११,८३३ स्थानैः च उन्नतिः अभवत् । "3+3" महाविद्यालयप्रवेशपरीक्षासुधारप्रतिरूपं कार्यान्वितवन्तः चतुर्णां प्रान्तानां औसतप्रवेशाङ्काः सर्वे स्थानीयविशेषप्रकारनियन्त्रणरेखां अतिक्रान्तवन्तः, यस्मिन् बीजिंगस्थानकं स्थानीयविशेषप्रकारनियन्त्रणरेखां ३२ अंकैः अतिक्रान्तवान्, हैनान् ६९ अंकैः अतिक्रान्तवान्, तथा च तियानजिन् २८ अंकं अतिक्रान्तवान् । पारम्परिकमहाविद्यालयप्रवेशपरीक्षाप्रतिरूपं स्वीकुर्वन्ति शेषेषु नवप्रान्तेषु नामाङ्कनस्य स्थितिः स्थिरः एव अस्ति किङ्घाई, आन्तरिकमङ्गोलिया, हेनान् च ४० अंकाधिकैः अतिक्रमणं कुर्वन्ति ।

२०२४ तमे वर्षे महाविद्यालयप्रवेशपरीक्षायाः व्यापकसुधारस्य गहनतायाः सङ्गमेन शानकैविश्वविद्यालयस्य प्रवेशकार्यालयः विद्यालयस्य द्वितीयपक्षीयकाङ्ग्रेसेन प्रस्तावितानां "११३९ विकासविचारानाम्" निकटतया ध्यानं दास्यति तथा च "प्रवेश-प्रशिक्षण-रोजगार-पूर्वविद्यार्थिनः" कार्यान्वितं करिष्यति " लिङ्केज मेकेनिज्म, प्रवेशनीतीनां सावधानीपूर्वकं अध्ययनं विश्लेषणं च, तथा च वैज्ञानिकरूपेण प्रवेशकार्ययोजनानां निर्माणं, स्नातकप्रवेशकार्यस्य सफलसमाप्तेः ठोसप्रतिश्रुतिं प्रदाति। आर्थिकसामाजिकविकासस्य आवश्यकतानां अनुरूपं सक्रियरूपेण अनुकूलनं, स्नातकनामलेखनपरिमाणस्य नामाङ्कनप्रमुखानाम् (श्रेणीनां) च अधिकं समायोजनं अनुकूलनं च, तथा च प्रत्येकस्य छात्रस्रोतप्रान्तस्य नामाङ्कनप्रकारस्य च व्यावसायिकनामाङ्कनयोजनानां तर्कसंगतरूपेण आवंटनं करणीयम्, आँकडाविश्लेषणस्य तुलनायाश्च माध्यमेन। बहुविधं उपायं कुर्वन्तु, सेवां प्रथमस्थाने स्थापयन्तु, महाविद्यालयस्य प्रासंगिकविभागानाञ्च सक्रियरूपेण सहकार्यं कर्तुं, लिङ्क् अप कर्तुं च समन्वयं कुर्वन्तु, तथा च नामाङ्कनप्रवर्धनविस्तारयोः व्यापकं कार्यं कर्तुं ऑनलाइन-अफलाइन-संयोजनं कुर्वन्तु। प्रायः १०० जनानां प्रचारविकासदलस्य स्थापनां कृतवान् तथा च प्रवेशप्रवर्धनं शैक्षिकविकासं च कर्तुं देशस्य ७४ प्रमुखेषु उच्चविद्यालयेषु गतः, तथा च स्वयंसेवी आवेदनकाले १०५ अफलाइनपरामर्शसभासु भागं गृहीतवान्, प्रवेशप्रवर्धनसामग्रीणां समृद्धीकरणं कृतवान्, डिजाइनं कृत्वा निर्मितवान् प्रवेशपुस्तिका", "अनुप्रयोगमार्गदर्शिका" तथा "स्वयंसेवकः" "दत्तांशपुस्तिकाभरणम्" इत्यादीनां सामग्रीनां कुलम् २,००,००० तः अधिकाः प्रतिकृतयः वितरिताः सन्ति;"प्रधानाध्यापकस्य साक्षात्कारः" तथा "संख्यासु प्रमुखीकरणं च सामनाकरणं च इत्यादीनां स्तम्भानां श्रृङ्खला the Future Smartly" इति विद्यालयस्य शैक्षिकशक्तिं व्यावसायिकलाभं लक्षणं च दर्शयितुं प्रारब्धम् अस्ति; एतेन स्नातकप्रवेशप्रचारविडियो, " "Master Finance Says" तथा "The Power of Role" इत्यादीनां ट्वीट्-लघु-वीडियो-मालाः निर्मिताः, विमोचनं च कृतम् अस्ति मॉडल्स्"; "महाविद्यालयप्रवेशपरीक्षायाः प्रत्यक्षप्रवेशः", "चलती महाविद्यालयप्रवेशपरीक्षा", "साक्षात्कारप्रवेशकार्यालयः" तथा "प्रवेशकार्यालयस्य प्रत्यक्षप्रवेशः" इत्यादिषु लाइवप्रसारणकार्यक्रमेषु भागं गृहीतवान् वित्त-अर्थशास्त्र-विश्वविद्यालयस्य स्वरः विद्यालयस्य आधिकारिकमाध्यमेन, तथैव परिसरात् बहिः वृत्तपत्रैः, दूरदर्शन-अन्तर्जाल-रेडियो-आदि-मुख्यधारा-माध्यमेन च व्यापकरूपेण प्रसारितः अस्ति अपूर्ण-आँकडानां अनुसारं पठनानां दृश्यानां च संख्या अधिका अस्ति १३ लक्षं । प्रवेशपरामर्शसेवा सुदृढा कृता अस्ति प्रवेशकार्यालयस्य विडियो खातेः लाइवप्रसारणपरामर्शसप्ताहस्य कालखण्डे कुलम् १७८,००० अभ्यर्थीनां ऑनलाइन सेवा कृता, अभ्यर्थीनां अभिभावकानां च सटीकं, समये, सुविधाजनकं च प्रदातुं एकस्मिन् समये १० हॉटलाइनाः उद्घाटिताः महाविद्यालयप्रवेशपरीक्षापरामर्शसेवाः, नामाङ्कनस्य अधिकं विस्तारं प्रचारस्य गभीरता व्यापकता च प्रचारस्य प्रभावशीलतां वर्धयति स्म तथा च अभ्यर्थिनः सक्रियरूपेण आवेदनं कर्तुं आकर्षयितुं प्रोत्साहयितुं च महत्त्वपूर्णां भूमिकां निर्वहति स्म।

प्रवेशकाले विद्यालयनेतारः प्रवेशकार्यस्य महत्त्वं दत्तवन्तः, प्रवेशस्थलं बहुवारं गत्वा मार्गदर्शनं कृतवन्तः । विद्यालयः प्रवेशार्थं "सूर्यप्रकाशपरियोजनायाः" कार्यान्वयनविषये शिक्षामन्त्रालयस्य आवश्यकताः विवेकपूर्वकं कार्यान्वयति, उच्चाधिकारिणां नियमानाम् सख्यं कार्यान्वयनं करोति, प्रवेशविनियमानाम् अनुसारं प्रवेशप्रक्रियाणां सख्तकार्यानुशासनानाञ्च मानकीकरणं करोति, वेबसाइट्-स्थानेषु च अवलम्बते , WeChat public accounts and other platforms to release admissions information in a timely manner , सूचनाप्रकाशनं कार्यान्वितुं, अभ्यर्थीनां, अभिभावकानां, समाजस्य च पर्यवेक्षणं सक्रियरूपेण स्वीकुर्वन्तु, तथा च अभ्यर्थीनां अभिभावकानां च विविधप्रश्नानां परामर्शानां च धैर्यपूर्वकं सावधानीपूर्वकं च उत्तरं दातुं शक्नुवन्ति। प्रवेशकार्यालयः अस्मिन् वर्षे नामाङ्कन-प्रवेश-स्थितेः व्यवस्थितरूपेण सारांशं विश्लेषणं च करिष्यति, नामाङ्कन-प्रचारं अधिकं वर्धयिष्यति, नामाङ्कन-विस्तार-प्रपत्राणि समृद्धं करिष्यति, तथा च नामाङ्कन-प्रचारस्य प्रभावशीलतां सुधारयिष्यति, तत्सह, प्रदातुं नामाङ्कन-योजनायाः अनुकूलनं समायोजनं च निरन्तरं करिष्यति विशिष्टलक्षणयुक्तं उच्चस्तरीयं वित्तं अर्थशास्त्रं च विश्वविद्यालयं निर्मातुं सेवाः उच्चगुणवत्तायुक्ताः छात्राः च।

संवाददाता: लियू जुआन रिपोर्टर: काओ मो सम्पादक: Zhouquan प्रूफरीडिंग: Gaoxin

प्रतिवेदन/प्रतिक्रिया