समाचारं

विदेशे चीनस्य विषये चर्चा : जे-१६ युद्धविमानानाम् १३ तमे समूहे वितरणं आरब्धम् अस्ति तथा च सेवायां स्थापितानां कुलविमानानाम् अनुमानं कुलसंख्या ३५० अतिक्रान्तवती अस्ति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव सामाजिकमाध्यमेषु दृश्यमानानि नवीनचित्रं चीनीयवायुसेनायाः १२५ तमे विमाननब्रिगेड्-संस्थायाः जे-१६-युद्धविमानानां प्रतिस्थापनं सम्पन्नम् इति पुष्टिः कृता अस्ति २०२४ तमे वर्षे आरम्भे युद्धविमानाः ।

अयं लेखः अमेरिकीसैन्यजालस्थलेन "Military Observer" इत्यनेन प्रकाशितः लेखः यतः लेखस्य लेखकः अमेरिकनः अस्ति, अतः केचन धारणाः वास्तविकस्थित्या सह सङ्गताः न सन्ति तर्कसंगतरूपेण मया एषः लेखः अनुवादितः।

यथा उपरि चित्रे दर्शितं, एतत् नवनिरीक्षितं जे-१६ युद्धविमानम् अस्ति अस्य जे-१६ युद्धविमानस्य क्रमाङ्कः ७३३६८ अस्ति ।इदं १२५ तमे विमाननब्रिगेडस्य अस्ति, तस्य संख्या १३०३ अस्ति अतः एतत् निर्धारयितुं शक्यते एतत् युद्धविमानानाम् उत्पादनं १३ तमः समूहः अस्ति । प्रत्येकस्मिन् उत्पादनसमूहे जे-१६ युद्धविमानानाम् संख्या २४ तः ३० पर्यन्तं भवति, वर्तमानकाले सेवायां अनुमानिता संख्या ३५० तः अधिका अस्ति ।

१२५ तमे वायुसेनाब्रिगेड् नानिङ्ग् वायुसेनास्थानके स्थिता अस्ति तथा च दक्षिणनाट्यकमाण्डेन सह सम्बद्धा अस्ति, अन्तिमेषु वर्षेषु उन्नत उच्चप्रदर्शनयुक्तानि युद्धविमानानि स्थापयित्वा आधुनिकीकरणसुधारं सम्पन्नवती, तथा च 1990 तमे वर्षे सशक्ततमेषु वायुयुद्ध-एककेषु अन्यतमं जातम् दक्षिण चीन। शेन्झेन्-नगरस्य समीपे फोशान्-वायुसेना-अड्डे स्थितः समीपस्थः चतुर्थ-वायुसेना-दलः एकवर्षात् न्यूनकालपूर्वं जे-२०-युद्धविमानैः सुसज्जितः आसीत् । दक्षिणनाट्यकमाण्डस्य अन्तर्गताः अन्ये यूनिट् यथा फुजियान्-नगरस्य वुयिशान्-वायुसेना-अड्डे स्थिता ४१-विमान-ब्रिगेड्-इत्येतत् अद्यैव जे-२०-युद्धविमानैः सुसज्जितम् अस्ति

ज-२०ज-१६तथा जे-१०सी वर्तमानकाले चीनीयवायुसेनायाः कृते सामूहिकरूपेण उत्पादनं कुर्वन्ति तेषु जे-२० युद्धविमानस्य उत्पादनं सर्वाधिकं अस्ति अपेक्षा अस्ति यत् २०२४ तमे वर्षे वितरणस्य परिमाणं १०० विमानानाम् अतिक्रमणं भविष्यति, २०२५ तमे वर्षे १२० विमानानाम् अतिक्रमणं भविष्यति ।

J-16 "Qianlong" चीनस्य Shenyang विमान उद्योगसमूहेन विकसितं 4.5-पीढीयाः भारी-उद्देश्ययुक्तं युद्धविमानं J-11BS युद्धविमानस्य (घरेलुद्वयसीटसंस्करणस्य) आधारितम् अस्तिसु-२७) आधाररूपेण, तथा च रूपविवरणस्य दृष्ट्या रूसदेशात् आयातितस्य Su-30MKK इत्यस्य आकर्षणं करोति । जे-१६ इत्यनेन २०११ तमे वर्षे प्रथमं विमानं सम्पन्नं कृत्वा २०१६ तमे वर्षे चीनीयवायुसेनायाः सह आधिकारिकतया सेवायां प्रवेशः कृतः ।

जे-१६, जे-२० इत्येतयोः समाना अतिदीर्घपरिधिः, बृहत् बम्बभारः, उन्नतवायुवाहितः रडारः च अस्ति । यद्यपि अस्मिन् J-20 युद्धविमानस्य उत्तमं चोरीप्रदर्शनं नास्ति तथापि J-16 अतीव वर्धितं 4.5-पीढीयाः युद्धविमानम् अस्ति यत् J-20 युद्धविमानस्य कृते विकसितानां पञ्चमपीढीयाः युद्धविमानप्रौद्योगिकीनां सङ्ख्यायाः लाभः अस्ति, येन एतत् निर्मितम् समानपीढीयाः आदर्शः ।

एतेषु प्रौद्योगिकीषु उन्नतसक्रियविद्युत्स्कैन्ड् एरे (AESA) रडारः, दीर्घदूरपर्यन्तं वायुतः वायुपर्यन्तं क्षेपणानि, उन्नतसमष्टिसामग्री च सन्ति अतः जे-१६ विश्वस्य सर्वाधिकं शक्तिशाली ४.५ पीढीयाः युद्धविमानं मन्यते अस्य एकमात्रं प्रतियोगी एफ-१५एक्स् युद्धविमानं यत् अमेरिकीवायुसेना अद्यैव सेवायां प्रविष्टवती अस्ति 15EX युद्धविमानं यत् चीनस्य नौसेनायाः कृते विकसितं भवति।ज - १५ खगुरु कर्तव्यवाहक-आधारित-विमानम्. F-15EX इत्यस्य तुलने J-16 इत्यस्य वायुतः वायुपर्यन्तं क्षेपणानि अधिकानि उन्नतानि, अधिकशक्तिशालिनः इञ्जिनाः, दीर्घदूरपर्यन्तं बृहत्तरं रडारं च अस्ति, तस्य युक्त्या अपि अत्यधिकं लाभः अस्ति