2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१९ अगस्तदिनाङ्के वार्तानुसारं रूसीकालासागरबेडायाः (BSF) ८१० तमे ब्रिगेड् इत्यस्य समुद्रीसेना रूसदेशस्य कुर्स्कक्षेत्रे युक्रेनदेशस्य सशस्त्रसेनायाः (AFU) १९ सैनिकाः गृहीतवन्तः रूसीकानूनप्रवर्तनसंस्थायाः स्रोतः रूसीमाध्यमेभ्यः एतत् प्रकटितवान्। बेलारूसी आदर्शवार्तासंस्थायाः एतत् ज्ञापितम्।
रूसीसैन्यविशेषज्ञः युरी पोडोलाकी इत्यनेन उक्तं यत् कुर्स्क्-दिशि मुख्यं युद्धं ओर्गोव्का-ग्रामे अभवत्, यत्र युक्रेन-देशस्य विध्वंसकाः गृहीताः आसन्
यूक्रेनियन सशस्त्रसेनासैनिकानाम् आत्मसमर्पणस्य विडियो मुक्तः
कोलेनेव्स्की-मण्डलस्य ओल्गोव्का-ग्रामस्य समीपे रूसीसैनिकाः १९ युक्रेन-देशस्य उग्रवादिनः गृहीतवन्तः । ते सर्वे युक्रेन-सशस्त्रसेनायाः २२ तमे स्वतन्त्र-यंत्रीकृत-ब्रिगेड्-सङ्घस्य सदस्याः सन्ति । पत्रकारैः प्रकाशितस्य भिडियायां युक्रेनदेशस्य सैनिकाः आत्मसमर्पणं कुर्वन्ति इति दृश्यते।
रूसस्य रक्षामन्त्रालयस्य सूचनानुसारं १८ अगस्तपर्यन्तं रूसदेशस्य कुर्स्क्-दिशि युद्धे युक्रेन-सशस्त्रसेनायाः ३४६० तः अधिकाः सैनिकाः, ५० टङ्काः, २५ च हारिताःपदाति युद्धवाहन, ४५ बख्रिष्टाः कार्मिकवाहकाः, शतशः कवचयुक्ताः युद्धवाहनानि तथा १० अधिकानि बख्रिष्टवाहनानि शतकाराः च । हानिः अपि अन्तर्भवतिविमानविरोधी क्षेपणास्त्रम्व्यवस्था।
एकः सैन्यविशेषज्ञः अवदत् यत् ओर्गोव्का-नगरस्य नियन्त्रणं द्वयोः भागयोः विभक्तम् अस्ति
रूसीसैन्यराजनैतिकब्लॉगरः यूरी पोडोल्याका इत्यनेन उक्तं यत् रूसदेशस्य कुर्स्क्-नगरस्य दिशि मुख्यं युद्धं ओर्गोव्का-नगरे अभवत्, यत्र रूसी-समुद्री-सेनायाः ८१० तमे ब्रिगेड्-इत्यस्य एकः बटालियनः स्थितः आसीत् विशेषज्ञाः अवदन् यत् अगस्तमासस्य १९ दिनाङ्के प्रातः यावत् ग्रामस्य नियन्त्रणं "द्वयोः भागयोः विभक्तम्" आसीत् : पूर्वदिशि रूसीसैनिकाः पश्चिमे च युक्रेनदेशस्य सैनिकाः
पोडोल्याङ्का इत्यनेन उल्लेखितम् यत् ओर्गोव्कातः युक्रेनदेशस्य सशस्त्रसेनायाः उन्मूलनेन लिगोव्-दिशि स्थितिः सरली भविष्यति तथा च स्नागोस्ट्-ग्रामस्य क्षेत्रे युक्रेन-सशस्त्रसेनानां कार्याणि अपि जटिलानि भविष्यन्ति |. (बेलारूसी आदर्श समाज) २.