2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
युक्रेन-सेना रूसी-क्षेत्रे आक्रमणं कृतवती, मुख्यबलं सुदृढीकरणार्थं पुनः त्वरितम् अभवत्, अमेरिकी-विधायकाः च अमेरिकी-सैनिकाः युद्धे सम्मिलितुं प्रस्तावम् अयच्छन् तस्य कठिनतमः क्षणः?
युक्रेन-सेना कुर्स्क्-नगरे आक्रमणं कृतवती, ततः रूसी-सेना अप्रमत्तः अभवत्
अगस्तमासस्य ६ दिनाङ्के युक्रेनदेशस्य सशस्त्रसेना उत्तरदिशि सुमी-दिशातः रूसस्य कुर्स्क-प्रान्तं प्रति पूर्णरूपेण आक्रमणं प्रारब्धवान्, यत्र रूसीसीमारक्षकाणां, निकोलायेवो-डारिनो-ओरेश्निया-आर्मड्-इत्यादिषु ग्रामेषु स्थितानां स्थानीयस्थानानां च उपरि आक्रमणं कृतम् रूसीक्षेत्रे पूर्वाक्रमणात् भिन्नं युक्रेनदेशेन अप्रत्याशितरूपेण रूसीक्षेत्रे पूर्णपङ्क्तिप्रहारं कर्तुं स्वस्य मुख्यनियमितसैनिकाः संयोजिताः
रूसीसीमारक्षकाः मिलिशियाः च अप्रमत्तः अभवन्, युक्रेन-सेना च कुर्स्क-नगरे त्वरितरूपेण "प्रकोपं" कर्तुं समर्था अभवत् सफलतां प्राप्तुं युक्रेन-सेना ६ यंत्रयुक्त-ब्रिगेड्, १ वायु-आक्रमण-ब्रिगेड्, १ तोप-ब्रिगेड्, २ होमलैण्ड्-रक्षा-ब्रिगेड् इत्यादीनि सम्बद्धानि यूनिट्-समूहानि, १५,००० तः २०,००० पर्यन्तं युद्धबलेन सह संयोजितवती
शीघ्रं लक्ष्यं प्राप्तुं युक्रेन-सेना एतेषां सैनिकानाम् अन्यमोर्चानां बहूनां कवचयुक्तानि वाहनानि प्रदत्तवती, यत् शीघ्रमेव कुर्स्क-क्षेत्रे गभीरं प्रविष्टुं अभिप्रायेन
ब्रिटिशमाध्यमेन बीबीसी इत्यनेन उक्तं यत् युक्रेन-सेनायाः आक्रमणस्य मुख्यं उद्देश्यं रूसीसेनायाः सामरिकरूपेण विचलनम् एव आसीत् ।
विगतमासेषु पूर्वीययुक्रेनदेशे युक्रेनदेशस्य सेना निराशतया प्रतिरोधं कुर्वती अस्ति, परन्तु रूसीसेना निरन्तरं प्रगतिम् अकरोत्, गतमासे च सामरिकं चसिव यार् इति नगरं कब्जाकृतवती। ईशानदक्षिणमोर्चेषु रूसीसेना निरन्तरं युद्धं कृत्वा विजयं प्राप्नोति स्म ।
११०० किलोमीटर् दूरे दीर्घे मोर्चे युक्रेन-सेनायाः अग्रपङ्क्ति-शक्तिः अग्निशक्तिः च रूस-सेनायाः दूरं पृष्ठतः अस्ति तथापि ज़ेलेन्स्की इत्यनेन अद्यापि शतशः किलोमीटर्-दूरे युद्धस्य उष्णस्थानस्य निर्माणस्य जोखिमः ग्रहीतुं निर्णयः कृतः - रूसीसेनायाः ध्यानं विचलितुं सः एकं विशालं संयोजितवान् अन्यमोर्चेषु युक्रेन-सेनायाः "श्वसनं" कर्तुं कुर्स्क-नगरं प्रति सैनिकानाम् संख्या ।
तथापि एतत् शल्यक्रिया "आत्मघाती आक्रमणम्" इति वक्तुं शक्यते ।
युक्रेन-सेना निराशाजनकं आक्रमणं कृतवती, रूसीसेनायाः केचन मुख्यसैनिकाः मोर्चाम् स्थिरीकर्तुं पुनः आगतवन्तः ।
समस्यायाः कुञ्जी, यथा बीबीसी द्वारा विश्लेषितं, युक्रेन-सेना सम्प्रति मोर्चायां महतीं निष्क्रियतायाः अवस्थायां वर्तते बलस्य, शस्त्राणां, उपकरणानां, गोलाबारूदानां च दृष्ट्या रूसीसेनायाः सह स्पर्धां कर्तुं कठिनम् अस्ति, तथा च रूसीसेना युक्रेनियनसेनायाः मर्दनार्थं शनैः शनैः अग्रेसरति अस्मिन् सन्दर्भे ज़े लेन्स्की अपि विभिन्नस्थानात् अभिजातसैनिकानाम्, यंत्रीकृतशस्त्राणां च संयोजनं कर्तुम् इच्छति स्म एवं प्रकारेण बहूनां भण्डाराणां निष्कासनं भविष्यति, कुत्र च तान् अग्रयुद्धक्षेत्रे स्थापयतु?
ज़ेलेन्स्की इत्यनेन एतानि चलसैनिकाः कुर्स्क्-नगरं प्रति प्रेषिताः वस्तुतः सः विषं पिबन् स्वस्य तृष्णां शान्तयितुं प्रयतमानोऽभवत् युक्रेन-सेनायाः चल-सैनिकाः केवलं शनैः शनैः तान् निष्कासयन्ति एकदा एतानि सैनिकाः रूसी-सेनायाः भृशं क्षतिग्रस्ताः वा विनाशिताः वा भवन्ति चेत्, अग्रपङ्क्तौ युक्रेन-सेनायाः आरक्षित-सैनिकाः अधिकं तानिताः भविष्यन्ति, ते च प्रतिरोधं कर्तुं अधिकं असमर्थाः भविष्यन्ति रूसी आक्रमणम्।
केचन विश्लेषकाः वदन्ति यत् एतत् असहायः कदमः अस्ति युक्रेन-सेना जानाति यत् कुर्स्क-नगरे आक्रमणं केवलं अस्थायी एव अस्ति, तस्य स्थाने कतिपयेषु कब्जेषु क्षेत्रेषु धारयितुं न शक्नोति, तस्य स्थाने एतानि बहुमूल्यानि चल-सैनिकाः पूर्वमेव उपभोगं करिष्यति, यस्य महत्त्वपूर्णं भविष्यति अग्रयुद्धक्षेत्रे प्रभावः भवति, परन्तु अधुना रूसीसेना समग्रमोर्चायां युक्रेनसेनायाः मर्दनार्थं स्वस्य श्रेष्ठशक्तेः विशालशस्त्राणां च गोलाबारूदानां उपरि अवलम्बते एतादृशेषु परिस्थितिषु युक्रेनसेना तत् सहितुं न शक्नोति, पदे पदे पश्चात्तापं करोति च।
अतः एतानि सैनिकाः भण्डाररूपेण उपयोक्तुं त्यक्त्वा अग्रयुद्धक्षेत्रे शनैः शनैः श्रमं कर्तुं न दत्त्वा कुर्स्क्-नगरं सर्वशक्त्या आक्रमणं कर्तुं श्रेयस्करम्, सर्वाणि सैनिकाः उपयुज्यन्ते चेदपि एतत् मृत्युः स्पष्टतया अधिकं मूल्यवान् अस्ति
यतः युक्रेन-सेना इदानीं सर्वेषु मोर्चेषु स्पष्टतया पराजिता अस्ति, परन्तु कुर्स्क-देशः रूसस्य मुख्यभूमिः अस्ति यदि तस्य प्रवेशः कर्तुं शक्यते, यद्यपि आक्रमणकारीसैनिकाः अन्ततः विनाशिताः वा निष्कासिताः वा भवन्ति, तर्हि रूसस्य मुख्यभूमिं प्रविष्टस्य एतादृशः अभिलेखः, यद्यपि एषः flash in the pan." एते सर्वे युक्रेनस्य "अन्तर्राष्ट्रीयदृष्टिकोणस्य" कृते अतीव लाभप्रदाः सन्ति तथा च पाश्चात्यदेशानां नेतारः अनुभवितुं शक्नुवन्ति यत् ज़ेलेन्स्की इत्यस्य अद्यापि "एकीकृतं अग्रमूल्यं" अस्ति। ते जनमतप्रचारयन्त्रं सक्रियं कर्तुं सिद्धं कर्तुं च एतस्य अभिलेखस्य उपयोगं कर्तुं शक्नुवन्ति the people of Western countries that Western military aid अद्यापि उपयोगी अस्ति तथा च पश्चिमं युक्रेनदेशाय अधिकं सैन्यसाहाय्यं दातुं अधिकं इच्छुकं करोति।
परन्तु अधुना युद्धस्य स्थितिः पूर्वविश्लेषितरूपेण विकसिता अस्ति, युक्रेन-सेना एतावन्तः सैनिकाः संयोजितवती, तथा च कुर्स्क-नगरे "विद्युत्"-आक्रमणेन रूसी-सेनायाः अप्रमत्तता कृता सीमा-रक्षकाः, सीमायां स्थिताः स्थानीय-सशस्त्रसेनाः च युक्रेन-सेना कतिपयेषु दिनेषु कुर्स्क-नगरं भित्त्वा १० किलोमीटर्-पर्यन्तं प्रविश्य रूस-देशस्य ३०० वर्गकिलोमीटर्-अधिकं भूमिं गृहीतवती ।
परन्तु रूसीसेनायाः स्थानीयसशस्त्रसेनायाः सीमारक्षकाणां च कुर्स्क्-नगरस्य समीपे युक्रेन-सेनायाः सह रस्साकशी-युद्धम् आरब्धम् the Russian Sea Infantry and the 1428th Motorized Rifle Regiment quickly अग्रपङ्क्तौ धावन् मुख्यबलस्य अल्पभागः एव युक्रेनसेनायाः आक्रमणं नियन्त्रयितुं समर्थः अभवत् युक्रेनसेना अपि बृहत्संख्यायां रूसीजनानाम् आकर्षणस्य लक्ष्यं प्राप्तुं असफलतां प्राप्तवती सैनिकानाम् परिचालनं कर्तुं।
रूसीसेना क्रमेण आक्रमणं कुर्वतीं युक्रेन-सेनायाः उत्तम-अग्नि-शक्त्या= भस्मं कृतवती यूक्रेन-सेनायाः महतीं क्षतिं जनयति स्म, जिया-क्षेत्रे निःशस्त्र-रूसी-सैनिक-समूहानां युक्रेन-सैनिकानाम् आकर्षणस्य अभिलेखाः अपि आसन् .
युद्धस्य आरम्भात् केवलं चतुर्दिनानि पूर्वं युक्रेन-सेनायाः कुर्स्क-दिशि कुलम् १,१२० जनाः, १४० शस्त्राणि, उपकरणानि च हारितानि, येषु २२ टङ्काः, २० बख्रिष्टाः कार्मिकवाहकाः च आसन् इदानीं युक्रेन-सेना आक्रमणं कर्तुं असमर्था अभवत्, तस्य स्थाने रूसी-सेनायाः उलझनं जातम् ।
अमेरिकीसैन्यं युद्धे उड्डीयत, रूसीसेनायाः कृते स्थितिः अधिकाधिकं प्रतिकूलतां प्राप्तवती?
तस्य प्रतिक्रियारूपेण युक्रेनदेशाय सैन्यसहायतायां अतीव महत्त्वपूर्णां भूमिकां निर्वहन् अमेरिकीराजनेता सिनेटर् लिण्ड्से ग्राहमः युक्रेनदेशं प्रति त्वरितरूपेण आगत्य घोषितवान् यत् युक्रेनदेशः "नियोजितानाम्" "निवृत्तानां" अमेरिकीसैन्यविमानचालकानाम् युक्रेनदेशस्य सहायतां कुर्वन्तः एफ-१६ विमानं चालयितुं अनुमतिं दास्यति इति युद्धक्षेत्रस्य क्षयस्य पुनः स्थापनार्थं योद्धाः रूसीसेनायाः सह वायुप्रभुत्वस्य स्पर्धां कृतवन्तः ।
रूसीमाध्यमेन उक्तं यत् एतत् कदमः वस्तुतः यूरोप-अमेरिका-देशयोः विमानं विमानचालकं च प्रेषयितुं "स्वयंसेवक" त्वचायाः उपयोगेन तथाकथितः "स्वयंसेवकः" बहाना अस्ति, अमेरिकीसैन्यविमानचालकाः च... जंग। ग्राहमः ज़ेलेन्स्की इत्यस्मै अवदत् यत् सः बाइडेन् इत्यनेन कार्यालयात् निर्गन्तुं पूर्वं आदेशः निर्गतः इति सुनिश्चितं कर्तुं "आहस्य" इति ।
यदि अमेरिकीविमानचालकाः युद्धे सम्मिलितुं युक्रेनदेशं गच्छन्ति तर्हि रूसीसेना स्वस्य कठिनतमस्य क्षणस्य सामनां करिष्यति वा? वक्तुं शक्यते यत् रूस-देशः सम्प्रति रूस-युक्रेन-अग्रपङ्क्तौ अधिकांशं वायु-आधिपत्यं नियन्त्रयति यदि अमेरिका-देशः उड्डयनार्थं दशकशः अमेरिकी-सैन्य-विमानचालकानाम् उपरि अवलम्बितुं इच्छतिच-16युक्रेनसेनायाः सम्मुखीभूतं पराजयं विपर्ययितुं, रूसीसेनायाः अपि पराजयं कर्तुं शक्नुवन् केवलं काल्पनिकता एव ।
अमेरिकीसैन्यविमानचालकाः युद्धे भागं गृहीतवन्तः रूसीसेनायाः रूसी-वायु-अन्तरिक्ष-सेनायाः च शक्तिशालिनः वायु-रक्षा-व्यवस्थायाः सम्मुखे अयं सीमित-हस्तक्षेपः युद्ध-स्थितेः मौलिक-दिशां परिवर्तयितुं कठिनम् आसीत् युक्रेन-सेनायाः सामरिक-दोषाः, सैन्य-हीनता च कठिन-स्थितौ स्थापयति, सीमित-बाह्य-समर्थनम् च एतां स्थितिं विपर्ययितुं न शक्नोति अमेरिकीसैन्यविमानचालकानाम् हस्तक्षेपेण युक्रेन-सेनायाः पराजयः अस्थायीरूपेण एव विलम्बः कर्तुं शक्यते स्म, परन्तु अन्तिमयुद्धस्य स्थितिः परिवर्तयितुं न शक्तवती ।