समाचारं

दिनस्य शब्दःसैन्यसेवासदस्यानां कृते अनुदानस्य लाभस्य च नियमाः

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राज्यपरिषद् तथा केन्द्रीयसैन्यआयोगेन अद्यैव नवसंशोधितस्य "सैन्यपेन्शनस्य प्राधान्यव्यवहारस्य च नियमाः" (अतः परं "विनियमाः" इति उच्यन्ते) इति घोषणा कृता, यत् २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य १ दिनाङ्कात् प्रभावी भविष्यति
चीनस्य राज्यपरिषद् तथा केन्द्रीयसैन्यआयोगेन संयुक्तरूपेण सैन्यसेवासदस्यानां अनुदानस्य लाभस्य च विषये नवसंशोधितविनियमानाम् एकं समुच्चयं जारीकृतम्, यत् अक्टोबर् १ दिनाङ्कात् प्रभावी भविष्यति।
२०२४ तमस्य वर्षस्य जुलै-मासस्य ३१ दिनाङ्के सेनायाः ७४ तमे समूहसेनायाः एकः ब्रिगेड् प्रशिक्षणविरामस्य उपयोगेन अधिकारीणां सैनिकानाञ्च आयोजनं कृत्वा भर्तीशपथस्य समीक्षां कृतवान् चित्रस्य स्रोतः : सिन्हुआ न्यूज एजेन्सी
【ज्ञान बिन्दु】 .
नवसंशोधितानां "विनियमानाम्" उद्देश्यं सैन्यकर्मचारिणां कृते राज्यस्य पेन्शनं प्राधान्यं च सुनिश्चितं कर्तुं, मातृभूमिस्य रक्षणाय निर्माणाय च सैन्यकर्मचारिणां समर्पणं प्रेरयितुं, राष्ट्रियरक्षां सैन्यआधुनिकीकरणं च सुदृढं कर्तुं, सैन्यकर्मचारिणः समग्रसमाजेन सम्माननीयं व्यवसायं कर्तुं च उद्दिश्यते नवसंशोधितानां "विनियमानाम्" कुलम् ६ अध्यायाः ६४ लेखाः च सन्ति ।
प्रथमं दलस्य नेतृत्वस्य पालनम्, सैन्यकर्मचारिणां कृते पेन्शनस्य, प्राधान्यव्यवहारस्य च मूलभूतसिद्धान्तान् स्पष्टीकरोतु। सैन्यकर्मचारिणां पेन्शनं प्राधान्यं च चीनस्य साम्यवादीदलस्य नेतृत्वस्य अनुपालनं करोति तथा च पारिश्रमिकस्य योगदानेन सह मेलनं, आध्यात्मिकतायां भौतिकतायां च समानरूपेण ध्यानं दत्तुं, परिचर्यायाः सेवायाश्च संयोजनस्य सिद्धान्तान् कार्यान्वितं करोति पेन्शनस्य तथा प्राधान्यव्यवहारस्य मानकानां कृते गतिशीलसमायोजनतन्त्रे सुधारः करणीयः यत् पेन्शनस्य प्राधान्यव्यवहारस्य च स्तरः आर्थिकसामाजिकविकासस्य, राष्ट्रियरक्षायाः, सैन्यभवनस्य च आवश्यकतानां स्तरेन सह सङ्गतं भवति इति सुनिश्चितं कुर्वन्तु। द्वितीयं राष्ट्ररक्षायाः सैन्यभवनस्य च नूतनपरिस्थितेः नूतनानां आवश्यकतानां च अनुकूलतायै प्रणालीषु तन्त्रेषु च सुधारः । पेन्शन-प्राथमिकता-वस्तूनाम् व्याप्तिम् अपि च पेन्शन-प्राथमिकता-उपचारस्य विषयवस्तुं स्पष्टीकरोतु। प्रबन्धनव्यवस्थां स्पष्टीकरोतु तथा च सेवानिवृत्तसैन्यकार्याणां प्रभारीविभागानाम्, अन्येषां प्रासंगिकानां एजेन्सीनां, प्रासंगिकसैन्यविभागानाञ्च पेन्शनस्य, प्राधान्यव्यवहारस्य च उत्तरदायित्वं निर्धारयतु। केन्द्रीयस्थानीयवित्तीयदायित्वयोः स्पष्टीकरणं कुर्वन्तु। शहीदानां आकलनाय विकलाङ्गतापेन्शननिर्गमनाय च सैन्य-नागरिक-सम्बन्ध-तन्त्रे सुधारः करणीयः। तृतीयः पेन्शन-प्राथमिकता-उपायानां वर्धनं, सेवा-प्रतिश्रुतिं च सुदृढीकरणं च अस्ति । नियमः अस्ति यत् पेन्शनं प्राधान्यं च प्राप्तवन्तः सामाजिकसुरक्षा, मूलभूतजनसेवाः तदनुरूपं पेन्शनं प्राधान्यं च प्राप्नुयुः। पुण्यसेवायाः प्रशंसाग्राहकानाम् जीवितपरिवारस्य सदस्यानां कृते पेन्शनवर्धनं, पेन्शन-प्राथमिकतानां च प्रमुख-उत्सवेषु भागं ग्रहीतुं आमन्त्रणं च इत्यादीनां उपायानां माध्यमेन सम्मान-प्रोत्साहनं वर्धितं भवति विशेषावाश्यकताभिः पेन्शनं च प्राधान्यव्यवहारं च येषां सन्ति तेषां कृते परिचर्या सहायता च वर्धयितुं परिचर्या-सहायता-तन्त्रं स्थापयन्तु। चतुर्थं पेन्शन-प्राथमिकता-प्रक्रियाणां अनुकूलनं सेवाक्षमता-स्तरयोः च सुधारः भवति । एकवारं पेन्शनस्य वितरणस्य प्रक्रियाः स्पष्टीकर्तुं तथा च प्राधान्यपेंशनग्राहकानाम् वैधअधिकारस्य हितस्य च रक्षणं करणीयम्। विकलांगताश्रेणीमूल्यांकनस्य प्रक्रियाः परिष्कृताः भविष्यन्ति तथा च विकलांगताश्रेणीमूल्यांकनस्य पुनः आवेदनस्य परिस्थितयः योजिताः भविष्यन्ति।
【महत्त्वपूर्णं भाषणम्】
सैन्यकर्मचारिणां तेषां परिवारानां च सम्मानप्रोत्साहनं सुदृढं कुर्वन्तु, अधिकारानां हितानाञ्च रक्षणं च कुर्वन्तु, सेवानिवृत्तसैनिककर्मचारिणां सेवां सुनिश्चित्य उत्तमं कार्यं कुर्वन्तु। सैन्यस्य तथा सर्वकारस्य जनानां च मध्ये एकतां सुदृढां कृत्वा विकसितं कुर्वन्तु।
वयं सैन्यसम्मानद्वारा सेवाकर्मचारिणः तेषां परिवारस्य सदस्यान् च उत्तमरीत्या प्रेरयिष्यामः, तेषां अधिकारानां हितानाञ्च रक्षणाय अधिकं करिष्यामः। पूर्वसेवाकर्मचारिभ्यः उत्तमसेवाः समर्थनं च प्रदत्तं भविष्यति। सैन्यस्य सर्वकारस्य च सैन्यस्य जनानां च मध्ये एकतां सुदृढं करिष्यामः, वर्धयिष्यामः च |
——चीन साम्यवादीदलस्य २० तमे राष्ट्रियकाङ्ग्रेसस्य २०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य १६ दिनाङ्के शी जिनपिङ्गस्य प्रतिवेदनम्
【सम्बन्धित शब्दावली】
सेवानिवृत्त सैन्य
दिग्गज
चीनीयलक्षणयुक्तस्य दृढसैन्यस्य निर्माणस्य मार्गः
सैन्यविकासस्य चीनदेशस्य एकः मार्गः
सैन्य-सरकार-सैन्य-नागरिक एकता
सैन्यस्य सर्वकारस्य च सैन्यस्य जनानां च मध्ये एकता
चीन दैनिक आङ्ग्ल Dianjin Studio (अयं लेखः प्रथमवारं "अध्ययनशक्तिशाली देशः" शिक्षणमञ्चे प्रकाशितः)
स्रोतः चीन दैनिक डॉट कॉम
प्रतिवेदन/प्रतिक्रिया