2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तरफलक समाचार संवाददाता |
अन्तरफलक समाचार सम्पादक | लियू हैचुआन्
CCTV News Client इत्यस्य अनुसारं युक्रेन-सेना २०२४ तमस्य वर्षस्य अगस्त-मासस्य ६ दिनाङ्के रूसस्य मुख्यभूमिस्थे कुर्स्क-ओब्लास्ट्-नगरे आक्रमणं कृतवती, ततः राज्ये द्वयोः पक्षयोः मध्ये भयंकरः संघर्षः अभवत् अगस्तमासस्य १२ दिनाङ्के रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् कुर्स्क-प्रान्तस्य स्थितिविषये एकां समागमं कृत्वा अवदत् यत् वर्तमानकाले कुर्स्क-राज्ये सर्वाधिकं तात्कालिकं महत्त्वपूर्णं च वस्तु अस्ति यत् रक्षामन्त्रालयेन युक्रेन-सेनायाः तत्क्षणमेव रूसी-क्षेत्रात् बहिः निष्कासनं कर्तव्यम् इति
युद्धाध्ययनसंस्थायाः (ISW) उक्तं यत् कुर्स्कनगरे युक्रेनदेशस्य कार्याणि प्रथमषड्दिनेषु ८०० वर्गकिलोमीटर्पर्यन्तं उन्नतिं कृतवती। अमेरिकी-चिन्तन-समूहेन उक्तं यत्, आक्रमणेन "सीमायां रूसस्य बहुधा असज्जं, असज्जितं, मानवरहितं च रक्षात्मकं स्थानम् आक्रमितम्" इति । बीबीसी-प्रतिवेदने एतत् "अप्रत्याशितसीमापार-कार्यक्रमः" इति वर्णितं, स्वयमेव कृतं इति टिप्पणीं च कृतम्युक्रेनदेशस्य विरुद्धं रूसदेशः बृहत्रूपेण सैन्यकार्यक्रमं प्रारभतेआगच्छन्तु, युक्रेनस्य रूसस्य “गहनतमः आक्रमणः” ।
परन्तु युक्रेनदेशस्य क्षेत्रप्राप्त्यर्थं दावान् कृत्वा अपि कीव्-देशेन बहुवारं उक्तं यत् तस्य "रूसी-क्षेत्रं ग्रहीतुं कोऽपि अभिप्रायः नास्ति" इति ।युक्रेनदेशस्य राष्ट्रपतिकार्यालयस्य सल्लाहकारः मायखाइलो पोडोल्याक् इत्यनेन उक्तं यत् तेषां रूसदेशे आक्रमणस्य एकः मुख्यः उद्देश्यः अस्ति यत् मास्कोनगरं "अस्माकं स्वशर्तैः" वार्तालापं कर्तुं शक्नोति।
सीसीटीवी इत्यनेन अगस्तमासस्य १४ दिनाङ्के उक्तं यत् रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् युक्रेनदेशस्य सेनाम् रूसीक्षेत्रात् बहिः निष्कास्य तेभ्यः अर्हन्तं प्रतिक्रियां दातुं प्रतिज्ञां कृतवान्। पुटिन् उक्तवान् यत् पश्चिमदेशः रूसदेशेन सह युद्धाय युक्रेनदेशिनः उपयुज्यते। युक्रेनदेशः वार्तायां अधिकं उत्तोलनं प्राप्तुं एतस्य सैन्यकार्यक्रमस्य उपयोगं कर्तुं प्रयतते। यद्यपि युक्रेन-सेना अग्रपङ्क्तौ अन्येषु नाट्यगृहेषु रूसीसेनायाः उन्नतिं मन्दं कर्तुं प्रयतते तथापि रूसीसेना त्वरितम् अस्ति युक्रेन-सेनायाः यत् प्रतीक्षते तत् महती हानिः । रूसस्य रक्षामन्त्रालयेन उक्तं यत् कुर्स्क्-दिशि सम्पूर्णे युद्धे युक्रेन-सेनायाः सहस्राणि सैनिकाः, दर्जनशः टङ्काः, बख्रिष्ट-कार्मिवाहकाः च नष्टाः अभवन्
चीनस्य सामाजिकविज्ञानस्य अकादमीयाः विश्व अर्थशास्त्रस्य राजनीतिस्य च संस्थायाः शोधकर्त्ता ओउयांग् क्षियाङ्गिंग् इत्यनेन जिमियान् न्यूज इत्यस्मै उक्तम् ।अस्मिन् समये युक्रेनदेशस्य कुर्स्क-कार्यक्रमः किञ्चित् "आश्चर्यजनकविजयः" आसीत् । "रूस-युक्रेन-सङ्घर्षे गतिरोधः दीर्घकालं यावत् अस्ति। एतस्य 'अस्थिरोधस्य' अर्थः अस्ति यत् यद्यपि रूसस्य लाभः अस्ति तथापि तस्य पश्चिमदिशि उन्नतिः अद्यापि कष्टैः परिपूर्णा अस्ति, तत्र कोऽपि भङ्गः नास्ति।
कुर्स्क-कार्यक्रमस्य पृष्ठभूमिविषये ओउयाङ्ग क्षियाङ्गिंग् इत्यनेन उक्तं यत् रूस-युक्रेन-सङ्घर्षे बहवः अनिश्चिताः कारकाः सन्ति, वर्तमान-अमेरिका-निर्वाचनं च बृहत्तमं बाह्य-अनिश्चितता अस्ति पूर्वं युक्रेनदेशे रूसदेशे आक्रमणार्थं स्वशस्त्राणां प्रयोगः एव अनुमतः आसीत्, तस्य तुलने केवलं स्वस्य शस्त्राणां प्रयोगं कृत्वा स्वस्य रक्षणार्थं अनुमतिः दत्ता आसीत् इति वक्तुं शक्यते यत् मनोवृत्तिः शिथिलः अभवत् "एतत् दर्शयति।"वर्तमान अमेरिकीसरकारस्य मार्गदर्शिकायाः अन्तर्गतं रूसदेशे अमेरिकादेशस्य निपीडनं तीव्रं जातम् । " " .
तथापि,ओउयाङ्ग क्षियाङ्गिंग् इत्यस्य मतं यत्,यूरोपीयदेशेषु अस्मिन् विषये संशयः अस्ति । २०२४ अगस्ट १६ तारिख,जर्मनी-सर्वकारेण घोषितं यत् २०२५ तमे वर्षे युक्रेन-देशाय नूतनं साहाय्यं दातुं न शक्ष्यति, यत् संयोगेन कुर्स्क-कार्यक्रमस्य समये अभवत् । "जर्मनीदेशेन युद्धस्य तीव्रताम् किञ्चित्पर्यन्तं न्यूनीकर्तुं बजटस्य अभावस्य कारणरूपेण उपयोगः कृतः। यदि स्थितिः अधिका जटिला भवति, युद्धक्षेत्रं च विस्तारितं भवति तर्हि यूरोपस्य कृते साधु वस्तु न भविष्यति।ओउयाङ्ग क्षियाङ्गिंग् इत्यस्य मतं यत् एषा कार्यवाही सम्बन्धितपक्षेषु नीतिषु संकोचं परिवर्तनं च अधिकं प्रेरयितुं शक्नोति।
किं कुर्स्क-कार्यक्रमेण रूस-युक्रेन-सङ्घर्षस्य दिशा प्रभाविता भविष्यति ? ओउयाङ्ग क्षियाङ्गिंग् इत्यस्य मतं यत् वर्तमानस्थितिः द्रष्टव्या अस्ति, अतः कोऽपि निश्चितः निष्कर्षः न निकासितुं शक्यते । तस्याः निर्णये ऑपरेशन कुर्स्क इत्यस्य समग्रस्थितौ कोऽपि प्रभावः न भविष्यति । किन्तु,अस्मिन् कार्ये अद्यापि बहवः समस्याः उजागरिताः यथा रूसस्य प्रतिक्रिया द्रुतगतिः नासीत्, येन बाह्यजगत् तस्य विमानक्षमतायाः विषये शङ्काम् अकरोत् यत् टोहीभूमिकां निर्वहति स्म तदतिरिक्तं बहिः जगत् अपि चिन्तयिष्यति यत् अस्मिन् अभियाने तदनन्तरं युक्रेनदेशे रूसस्य कार्याणि समाविष्टानि भविष्यन्ति वा इति।
तदतिरिक्तं युक्रेनदेशस्य विषयेओउयाङ्ग क्षियाङ्गिंग् इत्यस्य मतं यत् कुर्स्क-सञ्चालनस्य विषये मूलभूतः निर्णयः कर्तुं शक्यते अर्थात् युक्रेन-देशः तस्य माध्यमेन स्वस्य स्थितिं परिवर्तयितुं न शक्नोति । प्रथमं युद्धस्य उपभोगेन तस्य समग्रं राष्ट्रियबलं यूरोपे सर्वाधिकं न्यूनं जातम् । तदतिरिक्तं सम्पूर्णस्य रूस-युक्रेन-सङ्घर्षस्य युद्धक्षेत्रस्य स्थितिविषये यदि युक्रेन-देशः रूस-देशे निश्चितं सफलतां प्राप्नोति चेदपि तस्य आन्तरिक-सम्पदां परिणाम-विस्तारस्य समर्थनं कर्तुं कठिनं भविष्यति
"समग्रसंरचनातः रूस-युक्रेन-सङ्घर्षः मौलिकरूपेण अमेरिका-रूसयोः विरोधाभासस्य प्रकटीकरणम् अस्ति। यदि तौ उपविश्य वार्तालापं कर्तुं न शक्नुवन्ति तर्हि युद्धक्षेत्रस्तरस्य अन्तिमपरिणामः प्राप्तुं कठिनं भविष्यति।