समाचारं

ड्रोन् क्रूजिंग् इत्यनेन विद्युत्शक्तिः आपदाभिः सह युद्धं कर्तुं साहाय्यं करोति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हुनान् दैनिक समाचारः १९ अगस्तदिनाङ्के (संवाददाता चेन् रोङ्गः, ली क्षियाङ्गयाङ्ग-सर्व-माध्यम-रिपोर्टरः मेङ्ग जिओयन्) १८ अगस्तदिनाङ्के राज्य-ग्रिड् हुनान-प्रान्तीय-यूएवी-सञ्चालन-प्रबन्धनकेन्द्रेण १५ जनानां ६ दलानाम् आयोजनं कृतम्, येषु बहु-रोटर-यूएवी-विमानानाम् ५ समूहाः, १ एकं स्थिरपक्षीयं ड्रोन् संयोजयित्वा आपदाग्रस्तक्षेत्रं कियाङ्गनगरं प्रति प्रस्थितवान् यत् वितरणजालस्य प्रभावितरेखानां तथा प्रभावितक्षेत्रे मुख्यजालरेखानां पूर्णखण्डनिरीक्षणं कर्तुं, तथा च समीचीनतया स्थानं ज्ञातुं, पहिचानं च कर्तुं शक्नोति स्म विद्युत् उपकरणानां सम्भाव्यसुरक्षाखतराः।
अगस्तमासस्य १६ दिनाङ्कात् आरभ्य कियाङ्ग-नगरस्य पन्शी-नगरे अत्यन्तं प्रचण्डवृष्टिः अभवत् । राज्य ग्रिड् योङ्गझौ विद्युत् आपूर्ति कम्पनी बाढस्य प्रतिक्रियाम् अददात् तथा च तत्क्षणमेव विशेषदलस्य आयोजनं कृत्वा २१ जनरेटर् तैनातवती यत् प्रान्ते निवासिनः दैनिकविद्युत् उपभोगं सुनिश्चित्य निरीक्षणकार्यक्रमेषु भागं ग्रहीतुं बृहत् स्थिरपक्षीयं ड्रोन्-यानानि परिनियोजितवती।
अस्मिन् समये आपदा राहतकार्य्ये भागं गृह्णन्ती समग्रं स्थिरपक्षीयं यूएवी सीडब्ल्यू१५ हुनान् प्रान्ते विद्युत्रेखायाः क्रूजिंग् कृते अस्य मॉडलस्य प्रथमं प्रदर्शनम् अस्ति यूएवी इत्यस्य पंखविस्तारः ५० किलोमीटर् अधिकः अस्ति उच्च-गति-कॅमेरा-यंत्रेण भूवैज्ञानिक-आपदानां ज्ञापनं कर्तुं शक्नोति तथा च सम्पूर्णस्य खण्डस्य द्रुत-निरीक्षणेन निकट-परिधितः गुप्त-रेखा-दोषाणां सटीकं ज्ञापनं कर्तुं शक्यते ।
स्थानीयसर्वकारस्य सहायतायाः अनुरोधेन एषा उच्चप्रौद्योगिकीयुक्ता क्रूजविद्युत्रेखा अपि आपदाग्रस्तक्षेत्रेषु निवासिनः आपदास्थितेः व्यापकरूपेण निरीक्षणार्थं स्वसेवानां विस्तारं करिष्यति, तथा च कियाङ्गनगरसर्वकाराय चतुर्णां ग्रामाणां सूचनां प्रदास्यति युआनक्सिन्, गाओजियाङ्ग, शिडोंगयुआन्, लाङ्गशु च आपदास्थितौ, तथा च सामूहिकनिष्कासनं आपदा राहतकार्यं च कर्तुं सर्वकारस्य सहायतां कुर्वन्ति । १८ अगस्तपर्यन्तं प्रचण्डवृष्ट्या प्रभावितानां सर्वेषां ११ १० केवी रेखानां विद्युत्प्रदायः पुनः स्थापिता अस्ति ।
प्रतिवेदन/प्रतिक्रिया