समाचारं

अगस्त १ विशेष · लाङ्ग आइलैंड वर्षसस्वागतं Old Comrades Home

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठः चित्राणि च |
सद्यः
बोहाई सागरस्य गहने दझुशानद्वीपे स्थितम्
उत्तरे नाट्यगृहे तटीयरक्षादलस्य पञ्चमः तटीयरक्षासङ्घः
स्वमूलानि अन्वेष्टुं दिग्गजानां स्वागतं कुर्वन्तु
३१ तमे सैन्यदलस्य प्रायः शतं दिग्गजाः
दीर्घकालस्य नदीं पारं, सैन्यशिबिरस्य विचारैः सह
यत्र कदाचित् यौवनस्वेदः च प्रवहति स्म तत्र प्रत्यागच्छतु
एषः काल-अन्तरिक्षयोः पारं समागमः अस्ति
द्वीपात् उत्पन्नः पुनर्मिलनम् अस्ति
आवाम् कॅमेरा अनुसरणं कुर्मः
पुनः मिलित्वा समुद्रमार्गं गृह्णीमः
पुरातनद्वीपं प्रति प्रत्यागच्छन्तु
(द्वीपस्य रक्षणं कुर्वन्तः अधिकारिणः सैनिकाः च गोदीयां पङ्क्तिं कृत्वा दिग्गजानां अवरोहणं द्वीपे अवतरणं च प्रतीक्षन्ते)
८ वा.
समग्रसङ्घस्य अधिकारिणः सैनिकाः च गोदीयां समागत्य कठोरक्रमेण पङ्क्तिं कृतवन्तः ।
मौसमः सुष्ठु अस्ति, वायुः च शुष्कः नास्ति
समग्रस्य कम्पनीयाः अपेक्षितदृष्ट्या .
पुरातनद्वीपवरिष्ठान् वहन् पोतः
वायुतरङ्गयोः आगच्छन्
(दिग्गजः याङ्ग जिन्ये अतीव उत्साहितः भूत्वा जहाजात् अवतीर्य द्वीपे अवतरत्)
दझुशन, अहं पुनः आगतः!
उच्चैः सौहार्दपूर्णैः उद्घोषैः सह
उत्साहितमुखयुगलं अधिकारीणां सैनिकानाञ्च दृष्टिम् आकर्षितवान्
अहम् अन्ततः गृहम् आगतः, ४० वर्षाणाम् अधिककालानन्तरं!
प्रत्येकं निश्छलभावेन सह
मम द्वितीयगृहनगरे सुखस्य अश्रुपाताः सम्मिश्रिताः भवन्ति
(द्वीपस्य रक्षणं कुर्वतां अधिकारिभिः सैनिकैः च सह दिग्गजाः "परिवारस्य छायाचित्रं" गृहीतवन्तः)
गृहे वृद्धसहचरानाम् स्वागतम्!”
सहसा एव
युद्धस्य ढोलः गर्जति स्म, ताली च गर्जति स्म
अस्मिन् क्षणे कालस्य लोलकं शान्ततया पश्चात् गच्छति
इव जीवनं तेषां यौवनवर्षेषु पुनः आगतं
अस्मिन् क्षणे पुनः यौवनस्य रागः उड्डीयते
गभीरतया दग्धसैन्यस्मृतयः जागृत्य
(वृद्धाः सहचराः ध्वनिपदैः गच्छन्ति, बलवन्तः, शक्तिशालिनः च भवन्ति)
तस्मिन् एव काले
जिया पिंग, शाण्डोङ्ग प्रान्ते सेनायाः समर्थनार्थं आदर्शः आदर्शः - "मामा जिया" ।
अपि च "सैनिकमाम् स्वयंसेवीसेवादलम्" द्वीपे आनयत्
द्वीपस्य रक्षणं कुर्वतां अधिकारिणां सैनिकानाञ्च कृते हार्दिकं शोकसंवेदनां प्रेषयन्तु
(द्वीपस्य रक्षणं कुर्वन्तः अधिकारिणः सैनिकाः च मम जिया हार्दिकतया अभिवादनं करोति)
पुनः बीजिंगमार्गेण गच्छन्तु
पुरातनं बैरेकं पुनः अवलोकयन्तु
पुरातनकालस्य जनाः अधिकाधिकं उष्णं मौसमं उपेक्षन्ते
दशकानां अनन्तरं पुनः सैन्यशिबिरस्य मापनार्थं मम पदानि प्रयुक्तवान्
एतत् कदाचित् तेषां प्रशिक्षणक्षेत्रम् आसीत् ।
तेषां वृद्धिं सफलतां च साक्षी भवति गौरवभित्तिः ।
तरुणमुखेभ्यः कुरुकाः, श्वेतकेशाः च क्षीणाः अभवन्
परन्तु तेषु दीप्तनेत्रेषु
तटरक्षायां पुण्यसेवायाः यौवनरूपं पुनः उद्भवति
(उष्णग्रीष्मदिने द्वीपस्य रक्षणं कुर्वन्तः अधिकारिणः सैनिकाः च वरिष्ठानां कृते तरबूजं, खनिजजलं च सज्जीकृतवन्तः)
अस्मिन् पुरातननवयोः संवादे
कालान्तरं च व्याप्तं पुनर्मिलनं अपि वयं दृष्टवन्तः
दझुशानद्वीपस्य पूर्वतृतीयदलस्य सेनापतिः यान् वेइजे
अन्येन अधिकारिणां सैनिकानाम् समूहेन सह इदानीं द्वीपे मूलं स्थापयति
अस्मिन् द्वितीये गृहनगरे यत् वयं सर्वे प्रेम्णामः
इतिहासस्य वर्तमानस्य च संवादं प्राप्तुं
(दिग्गजानां प्रतिनिधित्वेन यान् वेइजः द्वीपस्य रक्षणं कुर्वतां अधिकारिणां सैनिकानाञ्च शोकभाषणं दातुं आमन्त्रितः आसीत्)
१५ वर्षाणि यावत् द्वीपे मूलं कृत्वा
कदापि द्वीपं न त्यक्तवान्
सैनिकात् बटालियनसेनापतिपर्यन्तं
यत् परिवर्तते तत् श्रेणी, यत् अपरिवर्तितं तिष्ठति तत् मूल अभिप्रायः
यान् वेइजः व्यावहारिकक्रियाभिः सह निष्ठया पूर्णं लिखति
जिनान सैन्य क्षेत्र द्वारा उत्कृष्ट तृणमूल संवर्ग के रूप में प्रशंसित
पुरातनद्वीपभावनायाः उत्तमं प्रतिबिम्बं स्थापयित्वा
तटीयरक्षाय समर्पितं उच्छ्रितं स्मारकं निर्मितवान्
(वरिष्ठस्य यान वेइजस्य गौरवपूर्णानि कार्याणि अद्यापि कम्पनीनायकस्य मॉडलस्य भित्तिषु अभिलेखितानि सन्ति)
"अत्रैव वयं युद्धं कृतवन्तः।"
अस्माकं साधारणं गृहनगरम् अपि अस्ति
अहं भवन्तं सर्वान् इदानीं पश्यामि
ऊर्जया च उच्चैः आत्माभिः परिपूर्णः
अहं बहु गर्वितः अनुभवामि
आशासे भवन्तः द्वीपे मूलं कृत्वा स्वदेशस्य रक्षणं कर्तुं शक्नुवन्ति।
सहचराः, भवतः परिश्रमस्य कृते धन्यवादः! " " .
वरिष्ठ यान वेइजे इत्यस्य निश्छलशिक्षणम्
निश्छल प्रेम
द्वीपस्य रक्षणं कुर्वतां अधिकारिणां सैनिकानाञ्च एकां मात्रां प्रविशन्तु
तटीयरक्षायाः सफलतायाः कृते एकः प्रवर्धनः
(काल-अन्तरिक्षयोः पारं पुरातनं नवीनं च उत्तराधिकारं प्रसारयन् प्रेरणादायक-भित्ति-पुरतः परस्परं नमस्कारं कुर्वन्तु)
"एषः आयोजनः न केवलं दिग्गजान् वरिष्ठान् च सन्तुष्टं करोति।"
बहुधा गृहं गत्वा अवलोकयतु, तदा भवतः दझुशनस्य स्वप्नः साकारः भविष्यति
अस्मिन् द्वीपस्य निर्माणं कृत्वा रक्षणं कृतवन्तः अधिकारिणां सैनिकानाञ्च पीढीनां मूल अभिप्रायः अपि अत्र सन्ति ।
दिग्गजानां दिग्गजानां माध्यमेन पूर्वसङ्घर्षाणां कथाः कथयन्तु
पुरातनद्वीपभावना तस्य समृद्ध-इतिहासात् यथार्थतां गच्छतु
अधिकारिणां सैनिकानां च पार्श्वे गच्छन्तु, अधिकारिणां सैनिकानां च हृदयेषु गच्छन्तु
पुरातनद्वीपभावनायाः उत्तराधिकारं प्राप्तुं अस्मान् प्रेरयन्तु
नवयुगे पुरातनद्वीपस्य उत्तराधिकारी भवितुम् प्रयतमानोऽपि
वयं व्यापकं उत्तमं च अपतटीय इस्पातनखं निर्मातुं अदम्यप्रयत्नाः कुर्मः। " " .
कम्पनीयाः राजनैतिकप्रशिक्षकः युआन् ज़ुटे अवदत् यत् -
(प्रशिक्षकः दिग्गजानां यु वेइशेङ्ग् इत्यनेन सह दिग्गजानां नेतृत्वं कृत्वा पुनः बीजिंग-नगरं प्रति मार्गं गन्तुं गतः)
प्रातः ११ वादने वरिष्ठाः अनिच्छया जहाजे आरुह्य प्रस्थिताः ।
समग्रसङ्घस्य अधिकारिणः सैनिकाः च गोदीयां पङ्क्तिं कृत्वा गम्भीरतापूर्वकं अभिवादनं कृतवन्तः
विदां कृत्वा परस्परं पालनं कुर्वन्तु
वृद्धस्य आकृतिः क्रमेण क्षीणः भवति
पुनर्मिलनं सर्वदा अल्पायुषः एव भवति
परन्तु कम्पनीयाः प्रत्येकस्य अधिकारीणां सैनिकस्य च हृदयेषु
पुरातनद्वीपभावनायाः एतत् नवीनं पुरातनं च उत्तराधिकारः
सैन्यस्य सुदृढीकरणस्य लक्ष्यं पूर्णं कर्तव्यं, सिद्ध्यर्थं च दृढनिश्चयः करणीयः
वयं मिलित्वा दझुशानद्वीपे गभीरमूलाधाराः स्मः
सेनायाः स्थापनायाः शताब्दी लक्ष्यं प्राप्तुं
इस्पातं योजयित्वा शमनं कृत्वा तरङ्गानाम् उपरि सवारीं कुर्वन्तु।
(समग्रसङ्घस्य अधिकारिणः सैनिकाः च वरिष्ठान् नमस्कारं कर्तुं विदां कर्तुं च पङ्क्तिं कृतवन्तः, "वृद्धसहचराः--विदां!")
२०२४ तमस्य वर्षस्य अगस्तमासस्य १८ दिनाङ्के लिखितम्, आयोजनम् : युबो
लेखकस्य विषये : ज़िया याङ्गस्य जन्म २००१ तमे वर्षे शाण्डोङ्ग-नगरस्य ज़िबो-नगरे अभवत् सः अनहुई-विश्वविद्यालयस्य उदारकलाविद्यालयात् स्नातकपदवीं प्राप्तवान्, सम्प्रति चीनीयजनमुक्तिसेनायाः एकस्मिन् निश्चिते यूनिटे सेवां कुर्वन् अस्ति
यिदियनद्वीपे स्वप्नानि अन्विष्यन्
समाचारसुरागं प्रतिवेदयितुं चैनलम्: एप्लिकेशनबाजारात् "Qilu One Point" APP डाउनलोड् कुर्वन्तु, अथवा WeChat एप्लेट् "Qilu One Point" इति अन्वेषणं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया