2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
(पाठः/सम्पादकः पान युचेन्/गाओ शीन्) १७ अगस्तदिनाङ्के रायटर्-पत्रिकायाः प्रतिवेदनानुसारं जर्मन-बैटरी-निर्मातृकम्पनी वर्टा-संस्थायाः कथनमस्ति यत्, कतिपयेषु दिनेषु तीव्रवार्तालापस्य अनन्तरं स्वस्य ऋणदातृभिः सह पुनर्गठनसम्झौतां कृत्वा, परेशानव्यापारस्य उद्धाराय पोर्शे-कम्पनी-कम्पनी-प्रवर्तनं कृतवान्
सम्झौतेः अनुसारं वर्टा इत्यस्य वर्तमानः मुख्यनिवेशकः माइकल टोज्नर् (माइकल टोजनर), तस्य एमटी इन्वेस्टमेण्ट् कम्पनीद्वारा, पोर्शे च प्रत्येकं वर्टा इत्यस्मै ३० मिलियन यूरो (लगभग आरएमबी २३६ मिलियन) प्राथमिकतासुरक्षितं ऋणं प्रदास्यति पोर्शे तथा एमटी इन्वेस्टमेण्ट् इत्येतयोः प्रत्येकस्य वर्टा इत्यस्य बैटरी यूनिट् V4Drive इत्यस्मिन् ३२% भागः भविष्यति, अन्ये निवेशकाः तु सामूहिकरूपेण शेषं ३६% भागं धारयिष्यन्ति ।
फलतः वर्टा इत्यस्य ऋणं ४८५ मिलियन यूरो (प्रायः ३.८२६ अरब आरएमबी) तः २० कोटि यूरो (प्रायः १.५७८ अरब आरएमबी) यावत् न्यूनीकरिष्यते कम्पनीयां पूंजीप्रवेशं कृत्वा पोर्शे वर्टा इत्यस्मात् विद्युत्वाहनानां उच्चप्रदर्शनबैटरी अपि प्राप्स्यति ।
बैटरी रायटर द्वारा वर्टा
पोर्शे एजी इत्यस्य कार्यकारीमण्डलस्य उपाध्यक्षः लुट्ज् मेश्के इत्यनेन उक्तं यत् V4Drive इत्यस्य भागानां अधिग्रहणद्वारा पोर्शे जर्मनीदेशे प्रमुखप्रौद्योगिकीः स्थापयितुं शक्नोति।
तदतिरिक्तं वर्टा तृतीयं निवेशकं आनेतुं शक्नोति। वर्टा-नगरस्य मुख्यकार्यकारी माइकल ओस्टर्मैन् इत्यनेन उक्तं यत् अन्यैः इच्छुकैः निवेशकैः सह गहनचर्चा प्रचलति।
वर्टा जर्मन-बैटरी-निर्माता अस्ति । .
अस्मिन् वर्षे जुलैमासे उच्चऋणस्य कारणात् ओस्टर्मैन् वर्टा-नगरस्य सम्पूर्णं दिवालियापनपुनर्गठनस्य घोषणां कृतवान् । वर्टा मुख्यवित्तीयपदाधिकारी मार्क हण्ड्स्डोर्फ् इत्यनेन उक्तं यत् पुनर्गठनसम्झौतेः समाप्तेः सति कम्पनीयाः वित्तपोषणं तरलता च स्थिरं दीर्घकालीनगारण्टीकृतं च अभवत्।
पोर्शकेयेन ई-हाइब्रिडपोर्श
ओस्टर्मैन् इत्यनेन अपि उक्तं यत् सम्प्रति कम्पनीयाः बृहत्परिमाणेन परिच्छेदस्य योजना नास्ति। वर्टा जर्मनीदेशे स्वस्य सर्वाणि निर्माणस्थलानि धारयिष्यति, केवलं "मध्यम" परिच्छेदं करिष्यति च । तदतिरिक्तं वर्टा आशास्ति यत् फोटोवोल्टिक-प्रणालीनां बैटरी-भण्डारणस्य, एप्पल्-हेडफोन्-इत्यस्य बटन-बैटरी-इत्यस्य च वृद्धिं प्राप्स्यति, उपर्युक्तेषु क्षेत्रेषु कर्मचारिणः नियुक्तिं कर्तुं च आशास्ति
वर्टा-संस्थायाः नूतनः भागधारकः इति नाम्ना पोर्शे-कम्पनी वाहन-विद्युत्-परिवर्तनस्य महत्त्वपूर्ण-कालस्य सामनां कुर्वन् अस्ति । सम्प्रति पोर्शे इत्यस्य शुद्धविद्युत् Taycan, Macan, hybrid Cayenne, Panamera इत्यादीनि नवीनशक्तिमाडलाः विक्रयणार्थं सन्ति । तेषु ९११ कैरेरा जीटीएस इत्यस्मिन् वर्टा इत्यनेन निर्मितानाम् उच्चक्षमतायुक्तानां लिथियम-आयन-बैटरी-पैक्-इत्यस्य उपयोगः भवति । पूर्वं पोर्शे-कम्पनी २०३० तमे वर्षे विद्युत्-माडलस्य अनुपातं ८०% यावत् वर्धयितुं योजनां कृतवती आसीत् । परन्तु विपण्यप्रदर्शनस्य दुर्बलतायाः कारणात् अस्मिन् वर्षे जुलैमासे पोर्शे-कम्पनी एतां योजनां विशिष्टलक्ष्यरूपेण न मन्यते स्म ।
अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।