2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्टेलाण्टिस् समूहस्य अनेकाः उपब्राण्ड् चीनीयकारकम्पनीभ्यः विक्रीयन्ते इति चर्चा अभवत् अधुना एव स्टेलाण्टिस् इत्यस्य क्रिसलर, अल्फा रोमियो, मसेराटी इत्यादीनि विलासिताकारब्राण्ड्-संस्थाः विक्रयणार्थं रुचिं लभन्ते इति सूचना अभवत् स्टेलान्टिस् समूहस्य अधिकारिणः अस्याः वार्तायाः प्रत्यक्षं प्रतिक्रियां न दत्तवन्तः, BYD अधिकारिणः च क्रिसलरस्य अधिग्रहणं अङ्गीकृतवन्तः ।
संवाददाता स्टेलाण्टिस् समूहस्य वित्तीयप्रतिवेदनस्य विषये पृष्टवान् तदा ज्ञातवान् यत् क्रिसलरस्य अफवाः अधिग्रहणस्य सम्बन्धः हालवर्षेषु विक्रयस्य न्यूनतायाः, स्टेलान्टिस् समूहस्य सामरिकसमायोजनेन च भवितुम् अर्हति। एकतः अमेरिकादेशः सर्वदा क्रिसलरस्य मुख्यविपण्यं भवति, यत्र जीप् मॉडल्, राम पिकअप मॉडल् च सन्ति । यतः वैश्विकवाहनविपण्ये नूतनानां ऊर्जावाहनानां प्रभावः अभवत्, अतः विगतत्रिषु वर्षेषु क्रिसलरस्य अमेरिकीविक्रयः न्यूनः अभवत् ।
अपरपक्षे, २०२४ तमस्य वर्षस्य प्रथमार्धे स्टेलान्टिस् समूहस्य शुद्धराजस्वं ८५.०१७ अरब यूरो आसीत्, शुद्धलाभः ५.६४७ अरब यूरो आसीत्, समायोजितः परिचालनलाभः ८.४६३ आसीत् अरब यूरो, समायोजितं परिचालनलाभमार्जिनं च १०% आसीत् ।
समग्रतया उत्तर-अमेरिकायां वर्षस्य प्रथमार्धे स्टेलाण्टिस्-समूहस्य लाभान्तरं सर्वाधिकं न्यूनं जातम्, यत् तस्य सहायककम्पन्योः क्रिसलर-कम्पन्योः विक्रयस्य मुख्यः स्रोतः अस्ति विशेषतः २०२४ तमस्य वर्षस्य प्रथमार्धे उत्तर-अमेरिका-देशेन स्टेलान्टिस्-समूहस्य परिचालनलाभस्य ५०% अधिकं (८.४६३ अरब-यूरो) भागः आसीत्, परन्तु उत्तर-अमेरिकायां विपण्यभागः न्यूनः अभवत्, येन कम्पनीयाः समग्रविक्रये न्यूनता अभवत्
Stellantis Group CEO Carlos Tavares इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत् समूहः स्वस्य U.S.
तस्मिन् एव काले चीनदेशे स्टेलान्टिस् समूहस्य अन्तर्गतं बहवः उपब्राण्ड्-विकासः अटङ्कं मारितवान् अस्ति । २०१९ तमे वर्षे चंगन आटोमोबाइल इत्यनेन पीएसए इत्यनेन सह संयुक्त उद्यमात् चंगन प्यूजो सिट्रोएन् ऑटोमोबाइल कम्पनी लिमिटेड् इत्यस्मात् निवृत्तम्; उपर्युक्तैः चीनीयकारकम्पनीभिः संयुक्त उद्यमकारकम्पनीनां बन्दीकरणस्य कारणानि सन्ति यत् संयुक्त उद्यमकारकम्पनयः दीर्घकालीनहानिम् अनुभवन्ति स्म।
चीनदेशे द्वयोः संयुक्तोद्यमयोः बन्दीकरणानन्तरं स्टेलाण्टिस् समूहस्य पीएसए तथा डोङ्गफेङ्ग मोटर्स् इत्येतयोः संयुक्तोद्यमस्य शेन्लोङ्ग मोटर्स् इत्यस्य विक्रयः न्यूनः अभवत्। २०१६ तः २०२० पर्यन्तं शेन्लाङ्ग-आटोमोबाइलस्य विक्रयः क्रमशः ६००,२०० वाहनानि, ३७८,००० वाहनानि, २५३,४०० वाहनानि, ११७,००० वाहनानि, ५०,३०० वाहनानि च आसीत्, पञ्चवर्षेभ्यः क्रमशः विक्रयः न्यूनः अभवत् २०२१ तः २०२२ पर्यन्तं शेन्लाङ्ग ऑटोमोबाइलस्य विक्रयः पुनः उत्थापितः भविष्यति । २०२३ तमे वर्षे शेन्लाङ्ग-वाहन-विक्रयणं पुनः न्यूनीभवति, केवलं प्रायः ८०,३०० यूनिट्, वर्षे वर्षे ३५.८१% न्यूनता ।
सम्प्रति चीनदेशे स्वस्य ब्राण्ड्-सम्बद्धं सम्पत्ति-लघु-व्यापार-प्रतिरूपं स्टेलाण्टिस्-समूहः कार्यान्वयति । २०२४ तमस्य वर्षस्य प्रथमार्धे चीन-भारत-एशिया-प्रशांतक्षेत्रे च स्टेलाण्टिस्-समूहस्य संयुक्त-उद्यमानां संयुक्त-शिपमेण्ट् ३२,००० यूनिट् आसीत्, यत् गतवर्षस्य समानकालस्य अपेक्षया ९०,००० यूनिट् न्यूनीकृतम्, वर्षे वर्षे ३५.५६ न्यूनता अभवत् % संयुक्तोद्यमान् विहाय प्रेषणं ३२ लक्षं यूनिट् आसीत्, यत् वर्षे वर्षे ४४.८३% न्यूनता अभवत् । अस्य आधारेण अस्मिन् वर्षे प्रथमार्धे चीनदेशे, भारते, एशिया-प्रशांतक्षेत्रे च स्टेलाण्टिस्-समूहस्य शुद्धराजस्वं १.०७२ अरब-यूरो-पर्यन्तं प्राप्तम्, यत् गतवर्षस्य समानकालस्य अपेक्षया ९१४ मिलियन-यूरो-रूप्यकाणां न्यूनता, ४६.०२% न्यूनता
स्टेलान्टिस् समूहे समायोजनं प्रचलति। नवीन ऊर्जाव्यापारस्य दृष्ट्या कम्पनी लीपमोटर इत्यनेन सह "लीपाओ इन्टरनेशनल्" इति संयुक्तोद्यमकम्पनीं स्थापितवती, अधुना तस्याः नूतनाः काराः यूरोपीयविपण्ये प्रविष्टाः सन्ति तस्मिन् एव काले चीनदेशे Stellantis Group इत्यस्य उद्यमाः कार्मिकसमायोजनं कृतवन्तः । एकतः सोङ्ग हानमिङ्ग् चेन् बिन् इत्यस्य "उत्तराधिकारी" भूत्वा निर्यातरणनीत्याः विस्तारं निरन्तरं कर्तुं शेन्लोङ्ग मोटर्स् इत्यस्य महाप्रबन्धकरूपेण कार्यं कृतवान् । अपरपक्षे अगस्तमासस्य १४ दिनाङ्के स्टेलाण्टिस् समूहेन कार्मिकपरिवर्तनघोषणा जारीकृता पान लियिन् स्टेलान्टिस् (शाङ्घाई) ऑटोमोबाइल कम्पनी लिमिटेड् इत्यस्य महाप्रबन्धकः आल्फा रोमियो चीनस्य कार्यवाहकः महाप्रबन्धकः च अभवत्, ज़ेङ्ग डिहाओ जनरल् अभवत् manager of Stellantis (Shanghai) Automobile Co., Ltd. उपमहाप्रबन्धकः तथा जीप चीनस्य महाप्रबन्धकः।