2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मासत्रयं यावत् विपण्यां विद्यमानस्य चमोइडो-संस्थायाः लाभस्य चेतावनी जारी अस्ति ।
जनवरीतः जूनपर्यन्तं कम्पनीयाः शुद्धलाभः ३८ कोटि युआन् तः ४१ कोटि युआन् यावत् अभवत्, यत् वर्षे वर्षे ३६.४५% न्यूनता अभवत् । प्रबन्धनेन एतत् बाह्यपर्यावरणप्रभावानाम्, आपूर्तिकर्तानां लाभसाझेदारी च इति उक्तम् ।
चेङ्गडुनगरस्य चायपानकर्त्ता अयं कृष्णाश्वः वाङ्ग क्षियाओकुन्, लियू वेइहोङ्ग् च इत्यनेन स्थापितः । १६ वर्षेषु अस्य लघु वीथिदुग्धचायस्य दुकानात् ८,००० तः अधिकानि भण्डाराणि यावत् तीव्रगत्या विस्तारः अभवत् ।
एप्रिलमासस्य अन्ते वाङ्ग्स्-वंशजः तस्य पत्नी च गौरवस्य क्षणस्य आरम्भं कृतवन्तौ यदा ते प्रथमवारं नवनिर्मितानि चायपेयानि प्रक्षेपितवन्तौ । जनमूल्यकविभागे अटन् चमोइडो इत्यस्य सामना घोरप्रतिस्पर्धायाः सामनां करोति ।
अगस्तमासस्य १६ दिनाङ्कपर्यन्तं चा बैदाओ इत्यस्य विपण्यमूल्यं प्रायः १० अरब हाङ्गकाङ्ग-डॉलर् आसीत्, यत् निर्गमनसमयात् ६०% अधिकं न्यूनम् आसीत् एतेन दम्पत्योः विस्तारस्य गतिः बाधिता नासीत् ।
अश्वदौडः
वाङ्गाः भूमिं प्राप्तुं दौडं कुर्वन्ति स्म ।
संकीर्णद्वारेषु भोजनस्य आँकडानि दर्शयन्ति यत् चमोइडो-भण्डारस्य संख्या ८,५०० अतिक्रान्तवती अस्ति, यत् एप्रिल-मासे प्रारम्भे ८,०१६ इति तुलने चतुर्मासेषु प्रायः ५०० वृद्धिः अभवत्
मताधिकारभण्डारस्य बहुमतं भवति, २०२३ तमस्य वर्षस्य अन्ते ७,९२१ ।तस्मिन् एव काले केवलं ६ प्रत्यक्षतया संचालिताः भण्डाराः आसन् ।
सुलिवन् इत्यस्य मते चीनदेशस्य वर्तमानचायपेयानां मध्ये २०२३ तमे वर्षे खुदराविक्रयणस्य दृष्ट्या चबैदाओ तृतीयस्थाने अस्ति, यत्र ६.८% भागः अस्ति ।
शीर्षद्वयेषु प्रान्तीयराजधानीनगरे Mixue Bingcheng इत्यस्य मताधिकारशुल्कं प्रायः २१०,००० युआन्, गु मिङ्ग् इत्यस्य प्रायः २३०,००० युआन्, चबैडाओ इत्यस्य मताधिकारशुल्कं ३,००,००० युआन् यावत् अस्ति
"मताधिकारधारकाणां कृते नीतिं व्ययसमर्थनं च वर्धयन्तु।"
चीनदेशस्य खाद्य-उद्योगस्य विश्लेषकः झू डान्पेङ्ग् इत्यनेन पत्रकारैः उक्तं यत्, "यथा यथा किरायानां वृद्धिः भवति तथा तथा वयं मताधिकारधारकाणां कृते 'विन-विन' रणनीत्याः विषये आशावादीः स्मः।"
स्थलचयनम् अपि महत्त्वपूर्णम् अस्ति ।
"क्षेत्रीयसंरक्षणं ५०-४०० मीटर्पर्यन्तं भवति, तथा च कर्मचारिभिः विशिष्टानि स्थले सर्वेक्षणानि आवश्यकानि सन्ति।"
तथापि क्षीरचायस्य विक्रयणं कठिनम् अस्ति ।
“व्ययः वर्धमानः अस्ति, विक्रयः अद्यापि समतलः अस्ति।”
एकः मताधिकारधारकः "21CBR" संवाददातारं प्रति प्रकटितवान् यत् तस्य भण्डारविक्रयः २०१९ तमस्य वर्षस्य स्तरं प्रति प्रत्यागतवान्, किराया, श्रमः च अद्यापि वर्धमानः अस्ति, सकललाभः च ५२% अस्ति
प्रकटीकरणानुसारं प्रत्येकस्य भण्डारस्य औसत दैनिकविक्रयः २०२१ तमे वर्षे ७,४१४.१ युआन् तः गतवर्षे ६,८८७.२ युआन् यावत् न्यूनीभूतः, यत् प्रतिदिनं ५२६.९ युआन् न्यूनविक्रयस्य बराबरम् अस्ति
अस्मिन् एव काले भण्डारविक्रयस्य औसतं १६३,००० कपतः १४३,००० कपपर्यन्तं न्यूनीकृतम् ।
अन्यः मताधिकारधारकः स्पष्टतया अवदत् यत् धनं प्राप्नोति वा न वा इति स्थानस्य आधारेण "विपण्यं सामान्यतया संतृप्तं भवति, परन्तु ईशान्यदिशि अद्यापि अवसराः सन्ति" इति ।
संवाददाता चा बैडा इत्यनेन नवीनतममताधिकार-प्राथमिकनीतीनां विषये पृष्टवान्, परन्तु प्रेस-समयपर्यन्तं तस्य उत्तरं न प्राप्तम् ।
किचाचा इत्यस्य मते वाङ्ग क्षियाओकुन्, लियू वेइहोङ्ग् च कुलम् ८२.७३% भागं धारयन्ति, ते च कम्पनीयाः वास्तविकनियन्त्रकाः सन्ति । १५ अगस्तदिनाङ्के समापनस्य स्टॉक् मूल्यस्य आधारेण दम्पत्योः शुद्धसम्पत्तिः प्रायः ७.७५ अरब युआन् अस्ति ।
आँकडा दर्शयति यत् २०१८ तः २०२३ पर्यन्तं चीनस्य वर्तमानस्य चायपेय-उद्योगस्य यौगिकवृद्धेः दरः २५.२% यावत् अभवत्, यत् शीतलपेयस्य अपेक्षया २० प्रतिशताङ्काधिकम् अस्ति
किञ्चित्कालं यावत् वायुः प्रवहति।
भिन्न-भिन्न क्रीडाशैल्याः
वाङ्ग्स्-जनाः अनेके गठबन्धनानि कृत्वा गतवर्षे रॉयल्टी-फ्रेञ्चाइज-शुल्कात् २३१ मिलियन-युआन्-रूप्यकाणि अर्जितवन्तः ।
मताधिकारधारकैः उपकरणानां, दुग्धचायस्य कच्चामालस्य च क्रयणं वाङ्ग क्षियाओकुन् इत्यस्य मुख्यं आयस्य स्रोतः अस्ति । २०२३ तमे वर्षे "वस्तूनाम् उपकरणानां च विक्रयः" ५.४१९ अरब युआन् योगदानं दत्तवान् ।
भेदं निर्मातुं वाङ्ग्स् "ब्राण्ड् इमेज" इत्यनेन आरब्धवन्तः ।
गतवर्षस्य एप्रिलमासे ते चबैदाओ इत्यस्य आङ्ग्लनाम "chabaidao" इत्यस्मात् "ChaPanda" इति परिवर्तितवन्तः, व्यापारचिह्नं च पाण्डाकर्णात् विशालपाण्डायाः अधिकं सहजप्रतिबिम्बं प्रति परिवर्तितम्
पूर्वं चेङ्गडु-नगरस्य क्षेत्रीयलक्षणं सुदृढं कर्तुं तौ "टिण्टिन् कैट्" पाण्डा-आइपी-इत्यस्य प्रारम्भं कृतवन्तौ ।
चीनस्य खाद्य-उद्योगस्य विश्लेषकः झू डान्पेङ्गः अवदत् यत्, "वाणिज्यिक-किरायस्य स्तरः सकललाभ-मार्जिनस्य ३०% अधिकं प्रत्यक्षतया प्रभावितं कर्तुं शक्नोति।"
चामोमोडो शॉपिङ्ग् मॉल्स् परिहरति यत्र तस्य अधिकांशः समवयस्काः निवसन्ति, समुदायस्य उपयोगं मुख्ययुद्धक्षेत्ररूपेण च करोति । सांख्यिकी दर्शयति यत् ४०% भण्डाराः आवासीयक्षेत्रेषु सन्ति ।
यथा यथा भण्डारस्य संख्या वर्धते तथा तथा प्रबन्धनं कठिनतरं भवति, तस्य मताधिकारधारकाः एकदा रात्रौ, अवधिः समाप्ताः च सामग्रीः उपयुज्यन्ते स्म
"(घटनायाः अनन्तरं) मुख्यालयेन भण्डारस्य प्रबन्धनं वर्धितम् अस्ति।"
यथा, सः उदाहरणं दत्तवान् ।
अन्यः विक्रयप्रबन्धकः अवदत् यत् सर्वविधं फलं, डिब्बाबन्दसामग्री, तृणानि, हंसाः च कम्पनीद्वारा एकरूपेण वितरितानि सन्ति। तेषु मूलतः फलानि तस्मिन् एव दिने वितरन्ति येन ताजगी सुनिश्चिता भवति ।
समयसापेक्षतायाः विचारेण वाङ्ग क्षियाओकुन् इत्यनेन २०१८ तमे वर्षे टेकआउट्-दलस्य स्थापना कृता ।फ्रेञ्चाइज-भण्डारेषु स्थापितानां टेक-अवे-आदेशानां समानरूपेण व्यवस्था मुख्यालयेन च वितरिता भविष्यति
२०२३ तमे वर्षे टेकअवे-चैनलस्य राजस्वं २०२१ तमे वर्षे ६.११४ अरब युआन्-रूप्यकात् ९.९८२ अरब-युआन्-पर्यन्तं वर्धते, यत्र ऑनलाइन-विक्रयः प्रायः ६०% भवति
तदनुरूपं अफलाइन-भण्डारस्य क्षेत्रफलं अधिकतया ३०-१०० वर्गमीटर् भवति, अग्रे डेस्क् मुख्यतया टेकअवे, स्व-पिकअप-सेवाः च प्रदाति
"भण्डारनिवेशव्ययस्य न्यूनीकरणेन भण्डारस्य बन्दीकरणस्य दरं न्यूनीकर्तुं शक्यते।"
आन्तरिकं बलं संवर्धयन्तु
चमोमोची वेगं करोति, वन्यरूपेण च धावति, प्रारम्भिकपदस्य तीक्ष्णविपरीतरूपेण ।
२००८ तमे वर्षे चेङ्गडु-नगरस्य वेन्जियाङ्ग-क्रमाङ्कस्य २ मध्यविद्यालयस्य समीपे वाङ्ग्-वंशजः प्रथमं भण्डारं उद्घाटितवान् । २०१६ तमे वर्षे भण्डारस्य संख्या १०० अतिक्रान्तवती, तेषु अधिकांशः चेङ्गडु-क्षेत्रे केन्द्रितः आसीत् ।
यथा यथा चायपेय-उद्योगे उदयमानाः तारकाः उद्भवन्ति तथा तथा वाङ्ग-जियाओकुन् २०२१ तमे वर्षे कम्पनी-संरचनायाः पुनर्गठनं कृत्वा आपूर्ति-शृङ्खला-प्रबन्धनस्य सर्वोच्च-प्राथमिकताम् अकरोत् ।
तस्मिन् एव वर्षे बॉस वाङ्ग् इत्यनेन जैवविघटनीयपैकेजिंग् उत्पादकारखानम्, चायकारखानम्, रसकारखानम् च स्थापितं ।
गतवर्षस्य अन्ते यावत् चाबैडो-नगरे २१ बहुतापमानयुक्ताः गोदामाः आसन्, येषां कुलक्षेत्रं प्रायः ८०,००० वर्गमीटर् आसीत् ।
वाङ्ग्स्-जनाः तृतीयपक्षेण सह वितरण-बेडानां निर्माणार्थम् अपि सहकार्यं कृतवन्तः तथा च बीजिंग-चेङ्गडु-इत्यादिषु स्थानेषु ४१ रात्रौ वितरणमार्गान् उद्घाटितवन्तः, येन सुनिश्चितं कृतम् यत् ९७% भण्डाराः सप्ताहे न्यूनातिन्यूनं द्विवारं वितरणं कर्तुं शक्नुवन्ति, तथा च मूलनगरेषु दैनिकवितरणं कर्तुं शक्नुवन्ति
२०२३ तमे वर्षे कम्पनीयाः अनुसन्धानविकासव्ययः १६.४ मिलियन युआन् भविष्यति, यस्य उपयोगः पेयसंशोधनविकासादिषु भविष्यति । चा बैदाओ पेयस्य ७०% अधिकं कच्चामालं स्वयमेव विकसितम् इति कथ्यते ।
उत्पादाः शास्त्रीयः, ऋतुकालीनः, क्षेत्रीयः च इति त्रयः वर्गाः विभक्ताः सन्ति ।
तेषु क्लासिकचायपेयस्य भागः कुल SKU इत्यस्य ४०% भागः अस्ति ।
मौसमी उत्पादेषु ऋतुकाले कच्चामालः, स्वादाः, विषयाः च सन्ति, यथा "वू क्यूई मा हेई" तथा "ग्रीन टी चमेली" इति क्षेत्रीयउत्पादाः स्थानीयफललक्षणेषु केन्द्रीभवन्ति, यथा "पीला छिलका सिट्रॉन्";
उत्तरद्वयस्य वर्गस्य मूल्यं किञ्चित् अधिकं भवति, १२ तः २६ युआन् पर्यन्तं भवति, यस्य औसतविक्रयमूल्यं १६.६ युआन् भवति ।
वाङ्ग क्षियाओकुन् तस्य पत्न्या सह अपि मूल्ययुद्धेन सह व्यवहारः कर्तव्यः आसीत् ।
चाय बैडाओ आदेशन लघु कार्यक्रमे मुखपृष्ठे "सदस्याः बुधवासरे सर्वेषां पेयानां कृते निःशुल्कं कप उन्नयनं प्राप्नुवन्ति" तथा च "समुदायेन सम्मिलिताः भूत्वा प्रतिदिनं ९.९ युआन् कृते दुग्धचायं पिबन्तु" इत्यादीनां छूटानाम् उल्लेखः अस्ति
यथा, लाओयान् निम्बूचायस्य लवणस्य लवणस्य च आइसक्रीमस्य द्वयोः कपयोः कुलसदस्यमूल्यं १६.९ युआन् अस्ति, यस्य औसतं प्रतिकपं ८.४ युआन् भवति ।
चायपानस्य ज्वारस्य मध्ये बॉस वाङ्गः पृष्ठतः न अवशिष्टः अस्ति।
जनवरीमासे दक्षिणकोरियादेशस्य सियोल्-नगरे चाबैडो-नगरस्य प्रथमः विदेश-भण्डारः परीक्षण-कार्यक्रमं प्रारब्धवान् ।
"दक्षिणकोरियादेशः तुल्यकालिकरूपेण उच्चप्रवेशबाधायुक्तः देशः अस्ति तथा च उच्चप्रवेशयुक्ते देशे सख्तं खाद्य-औषध-परीक्षणं (भविष्यत्-प्रवेश-सहायार्थं) अस्ति। दक्षिणपूर्व-एशियायाः बहवः पर्यटकाः सन्ति, येन भविष्ये विपण्यस्य विस्तारे सहायता भविष्यति .
सम्प्रति चाबैडो विदेशेषु ८ भण्डारं उद्घाटितवान् अस्ति । तेषु दक्षिणकोरियादेशे ४, थाईलैण्ड्-ऑस्ट्रेलिया-देशे २ च सन्ति ।
अधुना चायपेयानि रक्तसमुद्रं जातम्, वाङ्ग-जनाः अपि विस्तृतं जगत् अन्विषन्ति ।