2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
किन् जिंग्हुआ इत्यनेन स्थापितं अनेङ्ग लॉजिस्टिक्स् इति संस्था फलानां कटनीऋतौ प्रविष्टवती अस्ति ।
१५ अगस्तदिनाङ्के अनेङ्ग् इत्यनेन घोषितं यत् जनवरीतः जूनमासपर्यन्तं ५.२८९ अरब युआन् इत्येव धनं संग्रहितवान्, तस्य शुद्धलाभः ४३० मिलियन युआन् इति अपेक्षा अस्ति, यत् वर्षे वर्षे ८०% वृद्धिः अभवत्; .
२०२२ तमस्य वर्षस्य सितम्बरमासे सुधारस्य आरम्भात् आरभ्य अनेङ्ग् लाभस्य अन्वेषणं प्रति गतवान्, तस्य विपण्यमूल्यं च प्रायः ८.५ अब्ज हाङ्गकाङ्ग डॉलरं यावत् वर्धितम् ।
एतेन परिवर्तनेन शक्तिसंरचनायाः अपि पुनः आकारः प्राप्तः ।
एकदा उद्यमशीलतायाः "लोहत्रिकोणे" केवलं किन् जिंग्हुआ एव सत्तायाः केन्द्रे अवशिष्टः अस्ति, तथा च भागधारकः डाचेङ्ग कैपिटलः विपण्यां प्रविश्य प्रबलशक्तिः अभवत्
किनस्य कृते अद्यापि आव्हानं न समाप्तम्।
गतवर्षे एनेङ्ग लॉजिस्टिक्स् मालवाहनस्य परिमाणस्य दृष्ट्या एस एफ एक्स्प्रेस् इत्यनेन अतिक्रान्तम्, "किङ्ग् आफ् एक्स्प्रेस् फ्रेट" इत्यस्य सिंहासनं पुनः प्राप्तुं अद्यापि चुनौतीपूर्णम् अस्ति
सघन कृषि
किन् जिंग्हुआ, एन् नेङ्ग च ट्रकभारात् न्यूनतया लघुटिकटस्य विषये ध्यानं ददति ।
इयं द्रुतवितरणस्य पूर्णवाहनानां च मध्ये रसदसेवा अस्ति, सामान्यतया १० किलोग्रामतः ३ टनपर्यन्तं मालस्य कृते भवति, वितरणार्थं एकं वाहनम् पूरयितुं बहुविधं प्रेषणं आवश्यकम् अस्ति
मालवाहनस्य मात्रायाः उन्मुखः किन् जिंग्हुआ तस्य भागिनश्च मताधिकारव्यवस्थां स्वीकृतवन्तः, केवलं १० वर्षेषु चीनदेशस्य बृहत्तमा एलटीएल एक्स्प्रेस् कम्पनीं निर्मितवन्तः
महामारीयाः अनन्तरं एक्स्प्रेस्-उद्योगः शेयर-बजारे प्रविष्टवान्, २०२१ तः २०२२ पर्यन्तं च अनेङ्ग् इत्यस्य २.४ अर्ब-युआन्-रूप्यकाणां हानिः अभवत् ।
किन् जिंग्हुआ इत्यनेन उल्लेखः कृतः यत् नियोक्तारः तर्कशीलतां प्रति प्रत्यागन्तुं आरभन्ते, येन कम्पनीभिः परिवर्तनशीलव्ययस्य रक्षणार्थं अतिरिक्तनिवेशस्य न्यूनीकरणस्य आवश्यकता भवति, तथा च मताधिकारस्य विक्रयस्थानानि अधिकं अस्थिराणि सन्ति
"व्यापकरोपणस्य, दुर्बलफसलस्य च युगः अतीतः, अधुना अस्माकं गहनकृषौ परिवर्तनस्य आवश्यकता वर्तते।"
मार्गमालवाहनस्य पारम्परिकः मार्गः अस्ति यत् मालवाहनं यावत् अधिकं भवति तावत् अधिकं छूटः भवति, लाभः च न्यूनः भवति । पूर्वं स्केलस्य अनुसरणार्थं मालवाहककम्पनयः बृहत्पुटं प्राधान्यं ददति स्म ।
अधुना किन् जिंग्हुआ क्रमेण मालभारस्य संरचनायाः अनुकूलनार्थं केन्द्रीक्रियते ।
अस्मिन् वर्षे मेमासे सः न्यूनभारयुक्तव्यापारं अवशोषयितुं ३किलो-३००किलोग्रामभारस्य मालस्य विशेषक्षेत्रशुल्कं मुक्तं कर्तुं "३३०० उत्पादनीतिम्" कार्यान्वितवान्
जनवरीतः जूनपर्यन्तं लघुटिकटस्य (७० किलोग्रामस्य अधः) लघुटिकटस्य एलटीएलस्य (७० तः ३०० किलोग्रामपर्यन्तं) मात्रायां क्रमशः २५.६%, १९.६% च वृद्धिः अभवत्, यत् बृहत्-टिकट-एलटीएल (३०० किलोग्रामात् उपरि) १८.६% वृद्धेः अपेक्षया अधिकम् आसीत् ) मात्रा।
"लघुटिकटस्य एलटीएलस्य यूनिट् मूल्यं लाभान्तरं च अधिकं भवति... मूल्यवर्धितसेवानां च अधिका माङ्गलिका अस्ति।"
किन् जिंगहुआ मूल्यनिर्धारणं अपि समायोजितवान्, अतीतस्य एक-आकार-सर्व-अनुकूल-वितरण-पद्धतिं परिवर्तयन्, व्यावसायिक-बाजाराणां उच्च-संभाव्य-क्षेत्राणां च कृते सटीक-मूल्यनिर्धारणनीतयः अपि स्वीकृतवान्
२०२२ तमे वर्षात् अनेङ्गस्य एकटिकट-मालस्य औसतभारः १०६ किलोग्रामतः ८९ किलोग्रामपर्यन्तं न्यूनीकृतः, प्रतिटनसेवानां कुल-एककमूल्यं च ७५० युआन्-तः ८२४ युआन्-पर्यन्तं वर्धितम्
किन् जिंग्हुआ इत्यनेन अपि व्ययस्य न्यूनीकरणं कृतम्, कार्यक्षमता च वर्धिता सः "पञ्च सर्वाधिकं" लक्ष्यं प्रस्तावितवान्, येषु प्रथमं व्ययस्य अनुकूलनम् अस्ति ।
सः वितरणसंरचनायाः अनुकूलनं कृत्वा, १,००० टन-भारस्य मुख्यकेन्द्रस्य निर्माणे, कोर-केन्द्रस्य संख्यां १२ तः ३६ यावत् वर्धयित्वा, अनावश्यकवितरणकेन्द्राणि, कर्मचारिणः, वाहनानि च निर्णायकरूपेण समाप्तं कृत्वा आरब्धवान्
२०२३ तः अस्मिन् वर्षे जूनमासस्य अन्ते यावत् ५४ प्रत्यक्षवितरणकेन्द्राणि कटितानि, ६०० परिवहनवाहनानि कटितानि, ७०० अनुबन्धचालकाः न्यूनीकृताः च
ज्ञातव्यं यत् वितरणकेन्द्राणि, ट्रंकपरिवहनं च अनेङ्गस्य परिचालनव्ययस्य ६५% अधिकं भागं धारयन्ति ।
किन् जनवरीतः जूनपर्यन्तं बहुविधं उपायं कृतवान्, अनेङ्गस्य यूनिट् सकललाभः पूर्ववर्षे १०६ युआन् तः १३७ युआन् यावत् वर्धितः, यत् ३०% वृद्धिः अभवत् ।
अनेङ्ग् इत्यस्य अनुमानं यत् पूर्णवर्षस्य शुद्धलाभः ८० कोटि युआन् इत्यस्य परिधितः भविष्यति ।
एक्स्प्रेस् रसदविशेषज्ञः झाओ जिओमिन् "21CBR" संवाददातारं अवदत् यत् अनेङ्गस्य प्रदर्शनं तथा च स्टॉकमूल्यप्रदर्शनं बाजारस्य अपेक्षां अतिक्रान्तवान् यदि वयं भविष्ये अपि एतत् गतिं निरन्तरं स्थापयितुम् इच्छामः तर्हि व्यापारस्तरं स्केलप्रतिस्पर्धायाः चरणे अवश्यमेव प्रत्यागन्तुम्।
गभीरं खननम्
"एक्सप्रेस् उद्योगे सम्प्रति ७ तः ८ प्रमुखाः कम्पनयः सन्ति। आगामिषु ३ तः ५ वर्षेषु केवलं २ तः ३ कम्पनयः एव अवशिष्टाः भविष्यन्ति। विजेता सर्वाणि गृह्णाति।"
किन् जिङ्ग्हुआ इत्यनेन उक्तं यत् परिवर्तनं "हरितरेलयानात् ईएमयूपर्यन्तं परिवर्तनम्" इति ।
मूल्यं अस्थायीरूपेण मात्रायाः न्यूनता अस्ति ।
२०२३ तमे वर्षे अनेङ्गस्य कुलमालवाहनस्य परिमाणं १२.०३ मिलियन टनपर्यन्तं न्यूनीकृतम्, यत् वर्षद्वयं यावत् क्रमशः न्यूनीकृतम्, २०२१ तमे वर्षे चरमात् प्रायः ५७०,००० टन न्यूनम् अभवत् ।
एतेन एसएफ एक्स्प्रेस् इत्यस्मै अतिक्रमणस्य अवसरः प्राप्यते ।
ट्रान्सलिङ्क् थिङ्क् टैङ्क् इत्यस्य आँकडानुसारं २०२२ तमे वर्षे प्रथमवारं मालवाहनस्य मात्रायां अनेङ्ग् इत्येतम् अतिक्रान्तवान्, २०२३ तमे वर्षे च अयं अन्तरः ९२०,००० टनपर्यन्तं विस्तारितः अस्ति
२०२३ तमे वर्षे जेडटीओ एक्स्प्रेस् तथा डेप्पोन् एक्स्प्रेस् इत्येतयोः मालवाहनस्य मात्रा अनेङ्ग् इत्यनेन सह अन्तरं ८,००,००० टनपर्यन्तं संकुचितं करिष्यति ।
किन् जिंग्हुआ चिन्तितः नास्ति। अस्मिन् वर्षे जनवरीतः जूनमासपर्यन्तं मालवाहनस्य परिमाणं वर्षे वर्षे २०.५% वर्धित्वा ६४२ लक्षटनं यावत् अभवत् ।
प्रबन्धनस्य भविष्यवाणी अस्ति यत् वार्षिकमालवाहनस्य परिमाणं प्रायः १५% वर्धयित्वा प्रायः १३.८३ मिलियन टनपर्यन्तं भविष्यति, यत् शिखरकालम् अतिक्रम्य भविष्यति ।
किन् उक्तवान् यत् कोर चालकशक्तिः आउटलेट्-सङ्ख्यायाः वृद्ध्या एव आगच्छति। जूनमासस्य अन्ते अनेङ्गस्य विक्रयस्थानानां संख्या ३१,००० अतिक्रान्तवती, यत् वर्षे वर्षे ३,००० शुद्धवृद्धिः अभवत् ।
व्यावसायिकस्तरस्य किन् जिंग्हुआ तथा प्रबन्धनेन निर्मितं रणनीतिः अस्ति यत् "एक्स्प्रेस् परिवहनं प्रति ध्यानं दत्त्वा दशसहस्रमीटर् गभीरं खननं" कृत्वा विकासमार्गद्वयं अन्वेष्टव्यम्
प्रथमं ई-वाणिज्य-विपण्यव्यापारः ।
अनेङ्ग् इत्यनेन "२१सीबीआर" संवाददातारं प्रति प्रकटितं यत् कुलहस्ताक्षरितमात्रायाः दृष्ट्या २०२४ तमस्य वर्षस्य प्रथमार्धे वर्षे वर्षे प्रायः १०.९ मिलियन टन वृद्धिः भविष्यति, यत्र ई-वाणिज्यमञ्चानां भागः प्रायः २,००,००० टनः भवति
"3300" उत्पादेन प्रारब्धा "0 plus service" मुख्यतया ई-वाणिज्यादिग्राहकानाम् उद्देश्यं भवति ।
भविष्ये ई-वाणिज्य-मञ्चस्य व्यापार-मात्रा कम्पनीयाः माल-मात्रायाः नूतन-वृद्धि-बिन्दुः भवितुम् अर्हति इति आन् नेङ्ग् अवदत् ।
द्वितीयं, क्षेत्रीयं समर्पितं च रेखाविपण्यम्।
किन् जिंग्हुआ इत्यनेन उल्लेखितम् यत् मार्ग-एक्सप्रेस्-शेयर-बाजारस्य प्रायः ६०% भागः "क्षेत्रीय-उत्पीडकैः" नियन्त्रित-अन्तर्-प्रान्तीय-रसद-उत्पादाः सन्ति, येषां व्यापार-प्रवाहः उत्तमः अस्ति
किन् इत्यनेन अनुमानितम् यत् यदि सः क्षेत्रीयक्षेत्रे प्रवेशं करोति तर्हि प्रतिदिनं औसतेन २०,००० तः ४०,००० टनपर्यन्तं अतिरिक्तं मालम् योजितं भविष्यति ।
कथ्यते यत् अनेङ्गः वितरणकेन्द्रं प्रान्तीयस्तरस्य १,००० टनभारस्य केन्द्रे समायोजयिष्यति, प्रान्तीयशेयरबजारस्य कृते स्पर्धां कर्तुं अपि सज्जः भविष्यति।
"यावत् अहं प्रत्येकस्मिन् प्रान्ते सहस्रटन-केन्द्रस्य संरचनां सर्वाधिकं कार्यक्षमं मानकं च करोमि तावत् अहं नूतनं प्रान्ते-अन्तर्गत-रसद-उत्पादं प्रारम्भं कर्तुं शक्नोमि।"
किन् जिंग्हुआ इत्यनेन उक्तं यत् सः एकस्मिन् एव मञ्चे "क्षेत्रीय-उत्पीडकेन" सह स्पर्धां कर्तुं सज्जः अस्ति ।
शीर्षप्रबन्धनस्य परिवर्तनम्
किञ्चित् दुःखदं यत् कठोरसुधारकाले अनेङ्गस्य उद्यमशीलतायाः “लोहत्रिकोणः” विघटितः अभवत् ।
अनेङ्ग् इत्यस्य स्थापना प्रथमवारं किन् जिंग्हुआ इत्यनेन कृता ।
वर्षद्वयानन्तरं सः वाङ्ग योङ्गजुन् इत्यस्मै सम्मिलितुं आमन्त्रितवान्, अध्यक्षपदं च त्यक्तवान् ।
वाङ्गः ट्रकभारात् न्यून-एक्सप्रेस्-विशालकायस्य तिआण्डी हुआयु-इत्यस्य परिचालनस्य उपाध्यक्षरूपेण कार्यं कृतवान् ।
तस्मिन् एव वर्षे किन् बेस्ट् इत्यत्र कार्यं कुर्वन्तं झू जियानहुइ इत्ययं मुख्यसञ्चालनपदाधिकारिरूपेण सम्मिलितुं आमन्त्रितवान्, यः व्यावसायिकसञ्चालनस्य समग्रप्रबन्धनस्य निष्पादनस्य च उत्तरदायी आसीत्
ते त्रयः मिलित्वा अनेङ्ग् इत्यस्य क्षेत्रीयकम्पनीतः "किङ्ग् आफ् एलटीएल एक्स्प्रेस्" इति परिवर्तनं कृतवन्तः, हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये सूचीकृतः च ।
२०२२ तमे वर्षे शरदऋतौ सुधारस्य आरम्भे झू जियानहुई इत्यनेन राजीनामा दत्तः ।
गतवर्षस्य जनवरीमासे वाङ्ग योङ्गजुन् अपि संचालकमण्डलस्य अध्यक्षत्वेन कार्यकारीनिदेशकपदेन च राजीनामा दत्तवान्, तौ केवलं अनेङ्ग्-संस्थायां सल्लाहकाररूपेण रिक्तं पदं धारितवन्तौ
तत्क्षणमेव दाझेङ्ग् कैपिटलः अनेङ्गस्य बृहत्तमः भागधारकः अभवत्, यस्य भागधारकानुपातः २४.६% अभवत् ।
झाओ जिओमिन् इत्यस्य मतं यत् दाझेङ्ग-राजधानी अनेङ्गस्य सुधारणे प्रमुखा भूमिकां निर्वहति, "यत् अनेङ्गस्य नाडीं पुनः गृहीत्वा सामरिकदिशानां निर्माणस्य बराबरम् अस्ति, यत्र संगठनात्मकसंरचनायाः पुनर्गठनं प्रमुखस्थानेषु कर्मचारिणां तैनाती च सन्ति
वाङ्ग योङ्गजुन् इत्यनेन राजीनामा दत्तस्य अनन्तरं दाझेङ्ग कैपिटलस्य भागीदारः चेन् वेइहाओ किन् जिंग्हुआ इत्यनेन सह मिलित्वा निदेशकमण्डलस्य सह-अध्यक्षरूपेण कार्यं कृतवान् यदा झू इत्यनेन राजीनामा दत्तः तदा अनेङ्ग लॉजिस्टिक्स इत्यनेन रणनीतिकसमित्याः अपि स्थापना कृता, यत्र चेन् रणनीतिकसमितेः अध्यक्षरूपेण कार्यं कृतवान् .
तदनन्तरं अनेङ्ग् इत्यनेन देशे सर्वत्र स्वस्य परिचालनक्षेत्राणां समायोजनं आरब्धम्, सर्वान् प्रान्तान् क्षेत्रान् च समाप्तं कृत्वा, पुनः मण्डलीकृत्य परिचालनक्षेत्राणि स्थापितानि, क्षेत्रीयसामान्य "वुल्फ योद्धा" प्रतियोगिता च आरब्धा
अनेङ्गस्य नूतनदले व्यावसायिकप्रतिभाः बहूनां नियोजिताः सन्ति ।
प्रत्येकस्मिन् प्रान्ते क्षेत्रीयमहाप्रबन्धकानां मध्ये मुख्यवरिष्ठपदानां चयनं भवति, यथा मुख्यसञ्चालनपदाधिकारी, मुख्यवृद्धिपदाधिकारी, मुख्यवित्तीयपदाधिकारी इत्यादयः
चन्सन् कैपिटलस्य कार्यकारीनिदेशकः शेन् मेङ्गः मन्यते यत् अग्रपङ्क्तिव्यापारस्य प्रभारं स्वीकृत्य अधिकाः नूतनाः जनाः नूतनरणनीत्याः कार्यान्वयनार्थं अनुकूलाः भविष्यन्ति।
वर्षस्य आरम्भे किन् जिंग्हुआ इत्यनेन उल्लेखः कृतः यत् कम्पनी परिवर्तनस्य महत्त्वपूर्णकालं पारितवती अस्ति तथा च संगठनात्मकसंरचना आगामिषु ३-५ वर्षेषु प्रतिस्पर्धायाः सामना कर्तुं शक्नोति।
समायोजनानि कृत्वा लाभः वर्धितः, परन्तु अधिका तीव्रः अल्पसंख्यकप्रतियोगिता तस्य अनेङ्गस्य च प्रतीक्षां करोति ।