समाचारं

चाङ्गन् आटोमोबाइलस्य छिद्रं महत् नास्ति, परन्तु तस्य पूरणे अतीव मन्दं भवति।

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


अन्ते,चंगन ऑटोमोबाइलक्षयस्य लक्षणं बहिः ध्यानं आकर्षयितुं पर्याप्तम् अस्ति ।
नवीनतम आधिकारिकतथ्यानुसारं २०२४ तमस्य वर्षस्य जुलैमासे चङ्गन् आटोमोबाइलस्य मासिकविक्रयः १७०,६३१ वाहनानां आसीत् । गतवर्षस्य समानकालस्य तुलने विक्रयः १७.८६% न्यूनः अभवत् ।
अस्य अर्थः अस्ति यत् २०२४ तमस्य वर्षस्य एप्रिलमासात् आरभ्य चङ्गन् आटोमोबाइलस्य मासिकविक्रयः चतुर्णां मासानां यावत् क्रमशः द्विगुणाधिकं न्यूनीकृतः अस्ति ।
द्वितीयत्रिमासिकात् आरभ्य चङ्गन् ऑटोमोबाइलः शीर्ष-दश-आटो-कम्पनीनां मासिकविक्रय-क्रमाङ्कने वर्षे वर्षे नकारात्मक-वृद्ध्या सह स्वतन्त्र-ब्राण्ड्-समूहानां एकमात्रः प्रतिनिधिः अस्ति
वस्तुतः चङ्गन ऑटोमोबाइलेन बहिः जगति दत्ता धारणा अस्ति यत् "स्वतन्त्रता प्रबलं संयुक्तोद्यमाः च दुर्बलाः सन्ति" अतः अन्तिमेषु वर्षेषु स्वतन्त्रब्राण्ड्-समूहस्य समग्र-वृषभ-विपण्यस्य सन्दर्भे चंगन-आटोमोबाइल-संस्थायाः अपि स्थिरतायां वर्तते तथा उदयमान प्रवृत्ति।
२०२३ तमे वर्षे चङ्गन् आटोमोबाइलस्य विक्रयः २५.५३१ मिलियनं वाहनम् अभवत्, यत् वर्षे वर्षे ८.८२% वृद्धिः अभवत् । तेषु स्वस्वामित्वयुक्तानां ब्राण्ड्-विक्रय-मात्रायां २.०९७८ मिलियन-इकाईः आसीत्, यत् वर्षे वर्षे ११.९१% वृद्धिः अभवत्; % स्वस्वामित्वयुक्तानां ब्राण्ड्-विदेशेषु विक्रयः २३६,४०० यूनिट् आसीत्, यत् वर्षे वर्षे ३९.२३% वृद्धिः अभवत् ।
स्वतन्त्राः ब्राण्ड्-संस्थाः प्रायः सम्पूर्णस्य चङ्गन्-आटोमोबाइलस्य समर्थनं कुर्वन्ति इति आधारेण चङ्गन्-आटोमोबाइलस्य विक्रये निरन्तरं उतार-चढावस्य मुख्यकारणं, अवश्यं, स्वस्य ब्राण्ड्-भ्यः अपि अस्ति


चङ्गन-वाहनस्य विक्रयस्य न्यूनता इन्धनवाहनानां दुर्बलप्रदर्शनात् अविभाज्यम् इति स्पष्टम् ।
जुलैमासे चोङ्गकिंग् चाङ्ग’आन्, 1999 ।चंगन फोर्डचंगन माजदासर्वेषु द्वि-अङ्कीय-क्षयः अभवत्, एते त्रयः प्रमुखाः ब्राण्ड्-संस्थाः सर्वे ईंधनवाहनेषु केन्द्रीभवन्ति ।
अधिकविशेषतः अस्य वर्षस्य प्रथमार्धे चङ्गनस्य द्वौ प्रमुखौ मॉडलौ, CS75 श्रृङ्खला, Eado श्रृङ्खला च, द्वयोः अपि द्वि-अङ्कीय-क्षयः अभवत् तेषु CS75 विक्रयः ९९,९०० यूनिट् आसीत्, वर्षे वर्षे १२.२७% न्यूनता अभवत्;
चिन्तयतु, CS75 PLUS, यस्य मासिकविक्रयः 30,000+ वा अधिकं वा भवति स्म, तथा च एकमात्रः आसीत् यः Haval H6 इत्यनेन सह स्पर्धां कर्तुं शक्नोति स्म, अस्मिन् वर्षे 10,000 तः अधिकानां यूनिट्-परिधिषु भ्रमति स्म सेडानक्षेत्रे अग्रणी यिडोङ्गः बहुमासान् यावत् मासिकविक्रयणं १०,००० यूनिट् इत्यस्मात् न्यूनं कृत्वा लज्जितः अस्ति ।
तथापि किं इन्धनवाहनानां क्षयः सामान्यप्रवृत्तिः न भवति ? घरेलुविपण्ये स्वतन्त्रब्राण्ड्-उत्थानः मुख्यतया नूतन-ऊर्जायाः इञ्जिनेण चालितः अस्ति ।
जनवरीतः जुलैमासपर्यन्तं चङ्गन-आटोमोबाइल-संस्थायाः नवीन-ऊर्जा-वाहनानां सञ्चित-विक्रयः ३४४,४८३-वाहनानां यावत् अभवत्, यत् वर्षे वर्षे ५९.८% वृद्धिः अभवत्, नूतन-ऊर्जा-क्षेत्रे चङ्गन्-संस्था वस्तुतः प्रगतिम् अकरोत्
तुलनायै जनवरीतः जुलैमासपर्यन्तं जीली आटोमोबाइलस्य नूतन ऊर्जावाहनस्य विक्रयः ३७९,२३६ यूनिट् आसीत् । वर्षे वर्षे वृद्धिः १०५% यावत् भवति ।
तदतिरिक्तं, प्रवेशस्तरीयं मॉडलं लुमिन् इत्येतत् विहाय, यत् सदैव चङ्गन् आटोमोबाइलस्य कृते १०,००० तः अधिकं विक्रयं योगदानं दत्तवान्, चङ्गन् आटोमोबाइलस्य मूलतः मध्य-परिधि-मध्य-उच्च-अन्त-कार-श्रृङ्खलायां कोऽपि नूतनः मॉडलः नास्ति यस्य विक्रयः १०,००० तः अधिकः अस्ति .
चंगन ऑटोमोबाइलस्य अन्तर्गतं सर्वाधिकं उच्चस्तरीयं नवीनं ऊर्जाब्राण्ड् इति नाम्ना अविटा इत्यस्य सम्पूर्णे मध्यतः उच्चस्तरीयविपण्ये सशक्तं उपस्थितिः नास्ति, जनवरीतः जुलैपर्यन्तं कुलम् ३२,६५५ नवीनकाराः वितरिताः, यत्र औसतेन... ५,००० यूनिट् तः न्यूनम्, यत् अस्मिन् वर्षे योजनाकृतस्य लक्ष्यस्य १,००,००० यूनिट् इत्यस्मात् न्यूनम् अस्ति ।
अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं,चंगन कियुआनचंगन कियुआन् इत्यस्य सञ्चितविक्रयमात्रा ८५,४१३ वाहनानि सन्ति । अस्य सर्वेषु मॉडल्-मध्ये मासे मासे भिन्न-भिन्न-अवधिषु न्यूनता अभवत्, विशेषतः कियुआन् Q05-मासे विक्रयः २,६७२ यूनिट् आसीत्, मासे मासे ३६.३२% पर्यन्तं न्यूनता अभवत् ।
श्यामनीलवर्णीयःचङ्गन् आटोमोबाइलस्य अन्तर्गतं काराः एव एकमात्रः नूतनः ऊर्जाब्राण्ड् भवितुम् अर्हति यः राहतस्य निःश्वासं ग्रहीतुं शक्नोति। डीप् ब्लू ऑटो इत्यनेन जनवरीतः जुलैमासपर्यन्तं एकलक्षं ५७९ यूनिट् वितरितम् ।
यद्यपि डीप् ब्लू मोटर्स् इत्यनेन विगतमासद्वये अद्यापि मासे मासे अवनतिप्रवृत्तिः दृष्टा तथापि वयं विश्वासं कर्तुं शक्नुमः यत् डीप् ब्लू जी३१८ इत्यस्य वितरणं अधुना एव आरब्धम्, तथा च ताजगीकृतस्य डीप् ब्लू एस०७ इत्यस्य प्रक्षेपणस्य किञ्चित् प्रभावः अभवत् विक्रयः ।
अतः अस्य ब्राण्ड् इत्यस्य यथार्थविक्रयप्रदर्शनस्य निष्कर्षं प्राप्तुं अगस्त-सेप्टेम्बर-मासयोः परिणामपर्यन्तं प्रतीक्षा कर्तव्या अस्ति ।
परन्तु वर्तमानप्रवृत्तेः आधारेण डीप् ब्लू इत्यस्य एकस्य मॉडलस्य १०,००० तः अधिकस्य यूनिट् मासिकविक्रयणं प्राप्तुं अधिकप्रयत्नाः करणीयाः इति भासते ।
उपर्युक्तस्थितेः विश्लेषणद्वारा द्रष्टुं शक्यते यत् चङ्गन-आटोमोबाइलस्य विक्रयस्य उतार-चढावस्य कारणं आधारसङ्ख्या भिन्ना अस्ति ईंधनवाहनानां संख्यायां न्यूनता नूतन ऊर्जायाः संख्यायाः वृद्धेः अपेक्षया दूरम् अधिका अस्ति वाहनम् । अस्य न्यूनतायाः वृद्धेः च कारणेन परिमाणस्य अन्तरं कुलविक्रयस्य न्यूनतायाः मुख्यकारणम् अस्ति ।


चङ्गन् आटोमोबाइलः एकस्मिन् मार्गे अटत्, प्रगतिम् कर्तुम् इच्छति इति निष्कर्षः गलतः भविष्यति।
बहुवर्षपूर्वं युगस्य निर्माणार्थं निर्मितायाः नूतनायाः ऊर्जा-रणनीत्याः "शाङ्ग्री-ला" इत्यस्मात् आरभ्य, "बेइदौ तियानशु" योजनायाः यावत्, या बुद्ध्या ब्राण्ड् इत्यस्य नेतृत्वं करोति, अद्यतनस्य एसडीए-मञ्च-वास्तुकलापर्यन्तं, चङ्गन्-आटोमोबाइल-इत्यनेन डिजिटल-सॉफ्टवेयर-नेतृत्वेन च एकत्र स्थापितं नवीन ऊर्जा स्मार्ट वाहनानां क्षेत्रम्।
केवलं तकनीकीभण्डारस्य दृष्ट्या चङ्गन् आटोमोबाइलः सर्वेभ्यः नवीनशक्तेभ्यः पारम्परिककारनिर्माणसंस्थाभ्यः च न्यूनः नास्ति येषां पादस्थानं अद्यत्वे प्रमुखे नवीनऊर्जाशिबिरे अस्ति।
मुख्यः विषयः प्रौद्योगिक्याः साक्षात्कारे अस्ति, अथवा अन्येषु शब्देषु, चंगन आटोमोबाइलस्य नूतनस्य ऊर्जाब्राण्डस्य परिचालनक्षमतायाः परीक्षणस्य समयः आगतः।
प्रथमं केषुचित् विशिष्टेषु उत्पादेषु समस्याः अन्वेषयामः ।
यथा, कियुआन् ए०६ "अन्तर्धानद्वारं" इति घटना उद्योगे तुल्यकालिकरूपेण प्रसिद्धा अस्ति ।
२०२३ तमस्य वर्षस्य अन्ते कियुआन् ए०६ इति नूतनं कारं प्रक्षेपणात् पूर्वं सर्वाणि सज्जतानि कृतवान् आसीत्, कारस्वामिनः प्रथमसमूहः अपि आरक्षणसन्धिषु हस्ताक्षरं कृतवान् आसीत् तथापि अन्ते ए०६ इति वाहनं प्रत्यक्षतया विपणात् रद्दं कृतम् व्याख्या, तथा च A06 निर्मितानाम् अल्पसंख्याकानां कारानाम् आन्तरिकरूपेण 25% छूटेन उपचारः भवति।
एतादृशः उलझनः चाङ्गन् आटोमोबाइलस्य आन्तरिकप्रत्ययात् अधिकं किमपि नास्ति यत् कियुआन् ए०६ इत्यस्य विनाशस्य सम्भावना वर्ततेयूनि-विविगतवर्षद्वये कष्टेन निर्मितं क्रीडालेबलम्।
चङ्गन् कियुआन् इत्यस्य प्रथमं मॉडल् ए०७ इत्येतत् शरीरस्य ऊर्ध्वतायाः, चक्रस्य आधारस्य च दृष्ट्या चङ्गन् कियुआन् इत्यस्य सदृशम् अस्ति ।गहरे नीले SL03सुसंगतः एव अभवत् ।
यदा मूल्ये, उत्पादस्य स्थितिनिर्धारणे, अपि च आन्तरिकबाह्यनिर्माणे अपि बहूनां नूतनानां उत्पादानाम् अतिव्याप्तिः भवति तदा चंगन-आटोमोबाइलस्य नूतन-ऊर्जा-रणनीत्याः कार्यान्वयनस्य आन्तरिक-घर्षणं अपरिहार्यं भवति
वस्तुतः नूतन ऊर्जायाः क्षेत्रे चङ्गन् आटोमोबाइल इत्यस्य प्रौद्योगिक्याः लाभः न भवति, अपितु तया पीडितः भवति । अतः चङ्गन् आटोमोबाइल इत्यनेन अन्तिमेषु वर्षेषु कृताः प्रयासाः अत्यल्पाः न, अपितु "अतिशयेन" सन्ति ।
Qiyuan, Deep Blue, Avita च प्रायः सर्वे सत्यं वदन्ति स्म, अपि च Lumin, CS तथा UNI श्रृङ्खलानां नूतन ऊर्जास्रोतेषु परिवर्तनं, Changan वास्तवतः "अतिप्रगतिः कर्तुम् इच्छति स्म" इति
परन्तु गाओ डाक्वान् संरचना चङ्गन् ऑटोमोबाइलस्य कृते एतावता ब्राण्ड्-समूहानां एकत्रितरूपेण परिवर्तनं विकासं च पूर्णतया नियन्त्रयितुं, तस्य गणनां च कठिनं करोति
जीली तु एतेषु पक्षेषु अधिकं वैज्ञानिकः अस्ति ।
यदा Geely ब्राण्ड् इत्यस्य Emgrand तथा Geometry मूलतः यात्राविपण्यस्य कृते अनन्यपदार्थरूपेण गणयितुं शक्यते स्म तदा Geely इत्यनेन शीघ्रमेव एतत् अवगतम् तत्क्षणमेव चगीली गैलेक्सीप्रक्षेपणं लोकप्रियस्य निजीविपण्यस्य आवश्यकतां पूर्णतया पूरयति।
ध्यानं कुर्वन्तु यत् गैलेक्सी अद्यापि "जीली गैलेक्सी" अस्ति, यस्य अर्थः अस्ति यत् गैलेक्सी इत्यनेन स्वसम्पदां भेदः न कृतः, अद्यापि च जीली ब्राण्ड् इत्यस्य अन्तर्गतम् अस्ति ।
यतः Geely’s एकमात्रं नवीनं निर्मितं नूतनं ऊर्जा ब्राण्ड् अन्तिमेषु वर्षेषु,अतीव क्रिप्टोनियनप्रदर्शनस्य, व्यक्तिगतकरणस्य, यौवनस्य, उच्चस्तरीयस्य च दृष्ट्या एतत् बैनरं स्थापितवान् अस्ति ।
ईंधनवाहनैः आरब्धः लिङ्क् एण्ड् को ब्राण्ड् सुचारुरूपेण परिवर्तनं प्रति केन्द्रितः अस्ति, नूतना ऊर्जा, ईंधनवाहनानि च समानान्तरेण सह-अस्तित्वं कुर्वन्ति, यथासम्भवं ब्राण्ड्-स्वरं निर्वाहयितुम् प्रयतन्ते


चङ्गन् आटोमोबाइलस्य विक्रयस्य उतार-चढावः कोऽपि दुर्घटना नास्ति इति निश्चयेन वक्तुं शक्यते ।
इदं ठोसरूपेण प्रकटीकरणम् अस्ति यत् चंगन आटोमोबाइलस्य नूतनं ऊर्जारूपान्तरणं अटङ्कस्य अवधिं प्रविष्टवान् अस्ति यत् सामान्यतया एतत् दर्शयति यत् विक्रयस्य परिमाणं गभीरं वा न पतति, येन चंगन आटोमोबाइलं किञ्चित्कालं यावत् असहजं भविष्यति।
भङ्गबिन्दुः कुत्र अस्ति ?
भवतु नाम अविता यदि वास्तवमेव अविता उड्डीयते तर्हि तस्य अर्थः अस्ति यत् चंगन ऑटोमोबाइलस्य सर्वाणि प्रौद्योगिकीसञ्चयानि मार्केट् द्वारा मान्यतां प्राप्नुयुः।
एतानि प्रौद्योगिकीनि विकेन्द्रीकृत्य, सरलीकृत्य, Deep Blue तथा Qiyuan इत्यत्र लचीलेन प्रयोक्तुं शक्यन्ते । यथाBYDयथा मेघरथः ।
सौभाग्येन चङ्गन-आटोमोबाइल-संस्थायां धनस्य अभावः नास्ति, न च तस्य तान्त्रिकज्ञानस्य अभावः, अद्यापि तस्य सामर्थ्यं वर्तते तदतिरिक्तं तस्य ईंधनवाहनानां, वाणिज्यिकवाहनानां च आधारस्य रक्षणं वर्तते, अतः तस्य समायोजनार्थं पर्याप्तः समयः अस्ति
चाङ्गन् ऑटोमोबाइल इत्येतत् अद्यापि चङ्गन् ऑटोमोबाइल् अस्ति यस्य कृते प्रतीक्षायोग्यम् अस्ति।