2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[पाठः/एशले फ्रॉली, अनुवादकः/पर्यवेक्षकः डॉट कॉम गुओ हान]
अहं वास्तवमेव MAGA (Make America Great Again) साम्यवादस्य अङ्गुष्ठं दातुम् इच्छामि। यदा २०२२ तमे वर्षे सोशल मीडिया एक्स इत्यत्र एतत् आन्दोलनं उद्भूतम् तदा अमेरिकनदक्षिणपक्षस्य आक्रोशः अभवत् । मागा साम्यवादी आन्दोलनं सर्वत्र श्रमिकवर्गस्य कृते सम्पर्कं कर्तुं आशास्ति, तेषां कुण्ठानां मार्गं प्रसारयितुं वामपक्षीयसंस्थापनस्य अपि विच्छेदनं करिष्यति।
अमेरिकनवामपक्षः MAGA साम्यवादिनः "खतरनाक" "फासिस्ट" इति द्वयोः अपि आक्रमणं करोति इति न आश्चर्यम् । परन्तु यस्मिन् समाजे सर्वं "फासिस्ट" इति लेबलं दातुं शक्यते, तस्मिन् समाजे शब्दस्य गम्भीरता नष्टा अस्ति । वस्तुतः प्रगतेः समीक्षकाः आन्दोलनात् नूतनानि अन्वेषणं प्राप्नुवन्ति स्म यदि ते तस्य अध्ययनं कर्तुं इच्छन्ति स्म । यथार्थतः MAGA साम्यवादः केवलं वामपक्षीय-आन्दोलनस्य आधुनिकं संस्करणम् अस्ति यत् अधिकं उग्रवादी अस्ति तथा च अन्तर्जालस्य memes रूपेण निर्मितम् अस्ति। यदि फासिज्मस्य दिशि गच्छति तर्हि वामपक्षे अन्ये बलाः पूर्वमेव अग्रे गतवन्तः इति कारणेन एव भवितुम् अर्हति ।
MAGA साम्यवादस्य संस्थापकाः २० वर्षेषु अमेरिकनराजनैतिककार्यकर्तृणां युगलं हाज् अल-दीन् (उपनाम "हाज्") तथा जैक्सन् हिन्क्ले च आसन् । हिङ्कलः प्रथमवारं किशोरावस्थायां पर्यावरणविदः इति रूपेण राजनीतिषु सम्मिलितवान् । .
परन्तु पञ्चवर्षेभ्यः अनन्तरं हिङ्क्ले "माओवादी" इति दावान् कृत्वा स्वस्य यूट्यूब-चैनेल्-मध्ये पर्यावरणवादस्य "मानवता-विरोधी" इति आलोचनां कृतवान्, यत् पश्चात् प्रतिबन्धितम् अभवत् । यदा हिन्क्ले विवादास्पदं अवसरवादीं च प्रकारेण राजनीतिं कृतवान् (सः रूसीराष्ट्रपतिव्लादिमीर् पुटिन्, ईरानी मौलवी आयातल्लाह अली खामेनी इत्येतयोः प्रशंसायाः कृते प्रसिद्धः अस्ति), तदा हाजी द्वयोः मध्ये अधिकं सैद्धान्तिकः अस्ति, यद्यपि सः समानं राजनैतिकं साझां करोति हिन्क्ले इत्यनेन सह प्रशंसकः।
हार्ट्जः अन्तर्जालस्य उपरि अतीव सक्रियः अस्ति, शतशः "ट्वीट्" स्थापयति यत् सः जर्मन-दार्शनिकं मार्टिन् हाइडेगरं रूसीविद्वान् अलेक्जेण्डर् डुगिन् च मार्क्सवादीं किमर्थं मन्यते (हार्ट्जस्य तर्कस्य अनुसारं तदनुसारं इदं MAGA साम्यवादस्य आवश्यकं सैद्धान्तिकं आधारमपि स्थापितवान्) . यद्यपि मागा साम्यवादस्य सिद्धान्तः मार्क्सवादस्य मूलभूतः इति कथ्यते तथापि हार्ट्ज् इत्यनेन प्रतिपादितं यत् समकालीनवामवादस्य मार्क्सवादः अनुपस्थितः अस्ति ।
मागा साम्यवादी आन्दोलनस्य मुख्यक्रियाकलापाः सामाजिकमाध्यमेषु साम्राज्यवादस्य, ज़ायोनिज्मस्य च लघुपरिमाणेन निन्दाः, लाइव् प्रसारणं, ब्लॉग् पोस्ट् च सन्ति विशेषतः हिन्क्ले गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के गाजा-युद्धस्य आरम्भात् आरभ्य वर्धिता इजरायल-विरोधी भावनां गृह्णाति । अस्मिन् वर्षे मेमासे सः X इत्यत्र स्वस्य २७ लक्षं अनुयायिभ्यः आह्वानं कृतवान् यत् "यदि भवान् अमेरिकनः अस्ति यः हमासस्य समर्थनं करोति तर्हि कृपया एतत् ट्वीट् इत्येतत् पसन्दं कुर्वन्तु" इति ।
एतावता सर्वं अतीव वामभागे दृश्यते। परन्तु अमेरिकादेशस्य वामपक्षीयशक्तयः विपरीतम्, MAGA साम्यवादः परिचयराजनीतेः विरोधं करोति, रूसस्य उत्साहेन समर्थनं करोति, ट्रम्पस्य उदयं च फासिज्मस्य पुनर्जन्मस्य चिह्नरूपेण न मन्यते, अपितु अमेरिकनसाम्यवादस्य पुनः जागरणस्य अद्वितीयः अवसरः इति मन्यते परन्तु ते बोधयन्ति स्म यत् एतस्य अर्थः न भवति यत् ते व्यापारी अध्यक्षस्य समर्थनं कुर्वन्ति।
यदा हिङ्क्ले ट्रम्पस्य वधप्रयासस्य कृते "गहनराज्यस्य" दोषं दत्तवान् तथा च सः "राष्ट्रपति ट्रम्पस्य शीघ्रं पुनर्प्राप्त्यर्थं प्रार्थयति" इति अवदत्, तथापि ट्रम्पस्य समर्थकाः एव MAGA साम्यवादी आन्दोलनस्य वस्तुं उत्तेजितवन्तः। हार्ट्ज् इत्यस्य मतं यत् २०१५ तमे वर्षे २०१६ तमे वर्षे च मेक अमेरिका ग्रेट् एगेन (MAGA) आन्दोलनस्य उदयः “एकं अपरिवर्तनीयं ऐतिहासिकं बिन्दुं चिह्नितवान्, संयुक्तराज्ये लोकप्रियसार्वभौमत्वस्य नूतनरूपस्य जन्म-अमेरिकनसाम्यवादस्य च उदयः भविष्यति एतस्य आधारेण पुनर्निर्माणं भवतु” इति ।
अमेरिकनवामपक्षस्य कृते, यः बहुकालपूर्वं सांस्कृतिकविषयाणां नकलीसद्भावनायाश्च पक्षे श्रमिकवर्गं परित्यजति स्म, MAGA साम्यवादिनः तादात्म्यराजनीतेः अस्वीकारं, MAGA-समूहानां अनुकूलतां, “नारीवादः कर्करोगः” इत्यादीनि विट्रोलिक-नाराणि च त्यक्तवन्तः, इदं तान् करोति | विस्मयकारी अनुभूयते। परन्तु गभीरं खनन्तु तर्हि भवन्तः पश्यन्ति यत् विषयाः सरलाः न सन्ति।
हार्ट्ज् इत्यनेन दुगिन्-हाइडेगर-योः मार्क्सवादी-सिद्धान्तस्य मशालवाहकत्वेन परिचयः ज्ञायते यत् द्वयोः शिबिरयोः समीपता आसीत् यत् ते मुक्ततया स्वीकुर्वितुं इच्छन्ति स्म प्रथमदृष्ट्या एतेषां दार्शनिकानां विचाराः समकालीनवामपक्षस्य विचारैः सह सर्वथा असम्बद्धाः इव दृश्यन्ते । हार्ट्जस्य मतेन हाइडेगरः एव "अन्ततः पाश्चात्यचिन्तनस्य मुक्तिं कृतवती क्रान्तिं प्रारब्धवान्" परन्तु हाइडेगरः "नाजीवादस्य प्रति आसक्तिं कृत्वा प्रायः तथैव कुख्यातिं दत्तवान्," यत् पाश्चात्यवामपक्षस्य "विक्षिप्तभ्रमान्" अपि प्रेरितवान्
हार्ट्जस्य वर्णनानुसारं समकालीनपाश्चात्यवामपक्षः जागरणवादः च प्रबुद्धताकालात् विकसितस्य उदारवादस्य मूलभूताः सन्ति । “समकालीनः पाश्चात्यचिन्तनः, सरलतया, समाजे सर्वं प्रश्नं करोति, लिङ्गस्य परिभाषा अपि” इति सः लिखति । एतादृशः दार्शनिकसंशयवादः बोधकाले निहितः आसीत् ।
परन्तु एतत् आख्यानं तस्य तथ्यस्य अवहेलनां करोति यत् पाश्चात्यवामपक्षः बहुकालपूर्वं प्रबुद्धतायाः सार्वत्रिकवादं यूरोकेन्द्रितं जातिवादं च मन्य परित्यजति स्म समीक्षात्मकजातिसिद्धान्तस्य संस्थापकानाम् एकः अमेरिकनः विधिविद्वान् रिचर्ड डेल्गाडो इत्ययं दर्शितवान् यत् “प्रबुद्धताशैल्याः पाश्चात्यप्रजातन्त्रः अस्ति...कृष्णवर्णीयजनानाम् अधीनतायाः मूलकारणम्, प्रबुद्धता च एकमेव
अद्यत्वे पाश्चात्यवामपक्षः फ्रांसीसीक्रान्तिस्य तत्सम्बद्धस्य च बोधयुगस्य मुक्तविरोधं करोति, तेषां समूहैः सह तेषां बहु साम्यम् अस्ति यत् ते "फासिस्ट्" इति लेबलं कुर्वन्ति अतः अधिकं महत्त्वपूर्णं (पाश्चात्यवामपक्षस्य च लज्जाजनकं च) फ्रांसीसीक्रान्तिविषये तेषां द्वेषः ऐतिहासिकविशिष्टस्य फासिज्मस्य घटनायाः समानः आसीत्, यः फ्रांसीसीक्रान्तिद्वारा मुक्ताः जनसामाजिकशक्तयः नियन्त्रयितुं प्रयतते स्म
उदारतर्कसंगततायाः रक्षणात् प्रामाणिकतायाः वकालतपर्यन्तं परिवर्तनस्य प्रक्रियायां अद्यतनस्य पाश्चात्यवामपक्षिणः वस्तुतः मार्क्सस्य वा मार्क्सवादस्य जन्मं जनयन्त्याः उदारपरम्परायाः अपेक्षया हाइडेगरस्य अधिकं कृतज्ञतां ज्ञापयितुं अर्हन्ति
यदा १९६० तमे १९७० तमे दशके फ्रांसीसीदार्शनिकाः मार्क्सवादीपरम्परायाः विकल्पान् अन्विषन् यत् स्टालिनवादेन मिथ्या कृता इव भासते तदा हाइडेगरस्य विचाराः प्रेरणास्य प्रमुखः स्रोतः आसीत् हाइडेगरः पाश्चात्यदर्शनस्य आलोचनां कृतवान् यत् सः विश्वस्य अर्थं विच्छिद्य, परवर्ती पारिस्थितिकीशास्त्रस्य, उत्तराधुनिकतावादस्य, उत्तर-उपनिवेश-चिन्तकानां च सैद्धान्तिक-आधारं स्थापयति स्म
उदारपूँजीवादस्य सतहीत्वस्य रक्षणरूपेण गहनतराणि, अधिकमूलमूलानि अस्तित्वरूपाणि अन्विष्यमाणस्य वामपक्षीयस्य कृते हाइडेगरस्य प्रामाणिकतायां ध्यानं, आधुनिकतायाः आलोचना च अत्यन्तं आकर्षकम् आसीत् परन्तु एतत् हाइडेगरस्य नाजीवादस्य समर्थनस्य कारणम् अपि आसीत्, यस्मिन् जर्मनीदेशस्य विश्वे भवितुं भावः पुनः स्थापयितुं क्षमता अस्ति इति सः मन्यते स्म । हाइडेगरस्य मतं आसीत् यत् जीवितुं व्यक्तिगतनिश्चयस्य उपयोगेन वोल्क्-नौकायाः ऐतिहासिकभाग्यस्य साक्षात्कारः कर्तुं शक्यते इति ।
तथैव वामपक्षः पाश्चात्यसमाजस्य अप्रामाणिकतां, उपभोक्तृत्वं, मूलहीनतां च अधिकाधिकं तिरस्कृत्य विदेशेषु संघर्षेषु प्रामाणिकविषयं अन्वेष्टुं प्रयतते। हिङ्क्ले इत्यनेन अपि तथैव उक्तं यत् दुगिन् प्रति तस्य आकर्षणं रूसीसंस्कृतेः उत्सवः एव आसीत्, यत् सः "क्षयशीलपाश्चात्यमूल्यानां प्रतिकारकम्" इति दृष्टवान् । हार्ट्जस्य मते अद्यत्वे जगति मुख्यः विरोधाभासः सर्वहारा वर्सेस् बुर्जुआवर्गः न, अपितु "सत्ताधारिणां" "जनानाम्" च विरोधः अस्ति सः प्रायः "मृत्तिका" इत्यादिभाषायाः उपयोगं करोति तथा च कस्मिन्चित् देशे "मृत्तिकायां आधारे च निर्मितानाम्" आन्दोलनानां समर्थनं कर्तुं प्रवृत्तः भवति, विशेषतः "विदेशीयैः" अथवा "वैश्विकवादीभिः" स्वामिभिः जनानां उत्पीडनस्य विरुद्धं
वामपक्षस्य अधिकांशजनानां इव मागा साम्यवादिनः पाश्चात्त्यविरोधिनो उदारवादस्य तस्य अनुचरव्यक्तिवादस्य च आलोचकाः सन्ति । ते समुदाय आधारितं ओन्टोलॉजीं अभ्यासं कर्तुं आशां कुर्वन्ति - मनुष्याणां पुनर्विचारं "समुदायस्य जीवः" इति। हार्ट्ज् इत्यस्य मतं यत् "मार्क्सवादे डुगिन् इत्यस्य योगदानम् आवश्यकम्" यतः दुगिन् इत्यनेन स्पष्टतया उक्तं यत् "वैज्ञानिकसमाजवादस्य समुदायस्य अस्तित्वं पूर्वापेक्षा अस्ति" इति ननु हार्ट्जस्य हाइडेगरस्य आलोचनासु एकः अस्ति यत् मानवस्य विषये तस्य अवधारणा, दासेन्, अत्यधिकाः व्यक्तिवादीसंभावनाः धारयति। “यद्यपि दसेन् पूर्वविद्यमानसमुदायस्य अन्तः स्थापितः अस्ति तथापि अस्तित्वस्य पूर्वविद्यमानक्षितिजरूपेण, तथापि व्यक्तिगतइच्छायाः प्रयोगेण एव अस्तित्वेन सह वास्तविकसम्बन्धं प्राप्तुं शक्नोति।”.
विडम्बना अस्ति यत् एतेन हार्ट्जः प्रसिद्धायाः नारीवादीसिद्धान्तकारस्य जूडिथ् बटलर् इत्यस्याः शिबिरे एव स्थापयति । सच्चे हाइडेगर-प्रकारेण बटलरः २०२१ तमे वर्षे एकस्मिन् वादविवादे अवदत् यत् "अस्माकं कृते कट्टरपंथी सामाजिक-अस्तित्वस्य आवश्यकता अस्ति । मौलिकरूपेण भिन्नं नैतिकं राजनैतिकं च परिचर्या स्थापयितुं अस्माकं आत्मनः, तस्य सीमाः, मुक्ततायाः च पुनर्विचारः आवश्यकः।
परन्तु व्यक्तिवादस्य एषः अस्वीकारः मार्क्सवादस्य अत्यन्तं शक्तिशाली भागं, आधुनिकवामपक्षस्य अतिरेकानाम् अतिक्रमणस्य सर्वाधिकशक्तिशालिनः मार्गं च सम्यक् बहिष्कृतवान् मार्क्सवादिनः एकः मूलविचारः अस्ति यत् यदि व्यक्तिः स्वतन्त्रः न भवति तर्हि समाजः अपि स्वतन्त्रः न भविष्यति । प्रायः व्यक्तिगतस्वतन्त्रताः कतिपयानां समूहपरिचयानां हितानाम् आग्रहाणां च अधीनाः भवेयुः इति वकालतम् कुर्वन् जागरणवादस्य विपरीतम् मार्क्सवादः एतादृशं समाजं कल्पयति यस्मिन् सर्वे जातिः, वर्गः, लिङ्गं वा न कृत्वा प्रफुल्लितुं शक्नुवन्ति व्यक्तिवादस्य आलोचनायां MAGA साम्यवादः यस्य दर्शनस्य एकं प्रमुखं सिद्धान्तं व्याख्यातुं प्रवृत्तः अस्ति तस्य एकं प्रमुखं सिद्धान्तं अवगन्तुं असफलः भवति ।
MAGA साम्यवादस्य कुण्ठितं वस्तु अस्ति यत् वस्तुतः अनेकानां समस्यानां विषये सम्यक् अस्ति। अस्य संस्थापकाः उदारवादस्य एकदा निःसंदेहं "पवित्रगवः" यथा यूरोपीयसङ्घः, यौन-अल्पसंख्यकपरिचयस्य प्रसारः, पाश्चात्यवामपक्षे "व्यावसायिकप्रबन्धकवर्गस्य" घृणित-आक्रमणं च "हत्या" कृतवन्तः पश्चिमे साम्यवादस्य अलोकप्रियतां जनयति स्म” इति ।
अतः विचित्रं यत् मागा-साम्यवादिनः हाइडेगर-डुगिन्-इत्यादीनां विचारकानाम् अनुसरणं कुर्वन्तः एतावत् स्वेच्छया फासिज्मस्य उत्पत्तिं जनयन्तं रोमान्टिकं प्रतिक्रियावादीं च अगाधं कूर्दितव्याः।
अधिकाधिकाः पाश्चात्त्यवामपक्षिणः अस्मिन् अगाधं कूर्दितुं चयनं कुर्वन्ति । तेषां पर्याप्तं आत्मजागरूकता भवेत् यत् ते दुगिनस्य सिद्धान्तेन न आकृष्टाः भवेयुः, परन्तु पाश्चात्यवामपक्षः स्वस्य राजनैतिकदावान् "अन्ये" - आदिवासीजनाः वर्धमानाः "हाशियाकृताः जनाः" च आधारयितुं रोचन्ते प्रामाणिकतायाः दृष्ट्या एतत् दुगिनस्य आलोचनायाः सह सङ्गतम् अस्ति पाश्चात्य उदार आधुनिकतायाः। दुगिन् तथा मागा साम्यवादिनः केवलं पर्याप्तं साहसं कुर्वन्ति यत् जनाः "अन्यम्" अधिकतया ज्ञातुं साहाय्यं कुर्वन्ति ।
तथापि अन्यत्र प्रामाणिकविषयान् अन्वेष्टुं प्रयत्नाः स्पष्टाः सन्ति । अद्यतनस्य पाश्चात्यवामपक्षः अस्मिन् जगति नष्टः अस्ति यत् मिथ्या, परकीयं च इव भासते, परन्तु तस्य परिवर्तनस्य आशां न पश्यति, अतः ते निरन्तरं किमपि "वास्तविक" इत्यनेन सह सम्बन्धं अन्वेषयन्ति। फलतः मागा साम्यवादिनः केचन पाश्चात्यवामपक्षिणः इव हमासस्य समर्थने निमग्नाः सन्ति । हेजी लिखितवान् यत् - "कस्साम-ब्रिगेड्-सङ्घस्य योद्धाः मृत्तिका-सच्चिदानन्दपुत्राः सन्ति । यद्यपि अमेरिका-देशस्य कृते अतीव विलम्बः जातः तथापि न्यूनातिन्यूनं तत्र (गाजा) ते स्व-आदर्शानाम् अभ्यासं कृत्वा मूलहीनं विश्व-अत्याचारिणं दूरीकर्तुं शक्नुवन्ति
अवश्यं एतादृशाः विचाराः २० शतके सर्वोत्तमरूपेण दफनाः भवन्ति । वस्तुतः मगा साम्यवादिनः कटुबाह्यस्य अधः निर्भयः विचारः निहितः इति स्वीकुर्वति चेदपि स्पष्टं भवति यत् एषा निर्भयः प्रसिद्धेषु ऐतिहासिकसमाप्तिषु अन्यतमं जनयितुं शक्नोति अस्माकं गहनतमानां इच्छानां सम्पर्कं प्रदातुं-यथा आध्यात्मिकं पुनः मोहनं वा arbeit macht frei (मूलतः १९ शताब्द्याः जर्मनराष्ट्रवादीनारा यस्य उपयोगः पश्चात् नाजीराजनीत्यां कृतः) प्रचारः, यस्य अनुवादः Observer.com इत्यनेन कृतः टिप्पणी च कृता) - सहजतया प्रतिकूलप्रभावं कर्तुं शक्नोति। अन्तर्जालस्य गहने अपि एतादृशाः पाठाः सहजतया न विस्मर्तव्याः।
(ब्रिटिश अनहेर्ड् जालपुटे प्रकाशितः मूललेखः, मूलशीर्षकं: "वामपक्षः MAGA साम्यवादं किमर्थं द्वेष्टि।" वामपक्षः MAGA साम्यवादं किमर्थं द्वेष्टि।)
अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, लेखस्य सामग्री विशुद्धरूपेण लेखकस्य व्यक्तिगतं मतं भवति तथा च मञ्चस्य मतस्य प्रतिनिधित्वं न करोति, अन्यथा कानूनी दायित्वं अनुसृत्य भविष्यति। WeChat guanchacn इत्यत्र Observer.com इत्यस्य अनुसरणं कुर्वन्तु तथा च प्रतिदिनं रोचकाः लेखाः पठन्तु।