2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[ग्लोबल नेटवर्क रिपोर्ट] जापान ब्रॉडकास्टिंग एसोसिएशन (NHK) इत्यस्य अनुसारं पूर्व आर्थिकसुरक्षामन्त्री कोबायशी ताकायुकी इत्यस्य कार्यालयेन १९ अगस्त दिनाङ्के घोषितं यत् कोबायशी ताकायुकी इत्यस्याः कृते आधिकारिकतया घोषणा भविष्यति यत् सः In the Liberal Democratic इत्यत्र भागं गृह्णीयात् दलस्य राष्ट्रपतिनिर्वाचने सः प्रथमः उम्मीदवारः भविष्यति यः आधिकारिकतया लिबरल् डेमोक्रेटिक पार्टी अध्यक्षस्य उम्मीदवारीं घोषयिष्यति।
पूर्व आर्थिकसुरक्षामन्त्री ताकाशी कोबायशी इत्यस्य सञ्चिकाचित्रम्
वर्तमानं लिबरल् डेमोक्रेटिक पार्टी राष्ट्रपतिनिर्वाचनं सेप्टेम्बरमासे भविष्यति, जापानस्य प्रधानमन्त्री फुमियो किशिडा इत्यनेन अद्यैव घोषितं यत् सः भागं न गृह्णीयात् इति। अनेकाः जापानीमाध्यमाः अवदन् यत् सम्प्रति ११ लिबरल् डेमोक्रेटिक पार्टी राजनेतारः अस्मिन् निर्वाचने भागं ग्रहीतुं रुचिं लभन्ते, निर्वाचनं च "बृहत् मेलनं" भविष्यति इति अपेक्षा अस्ति
चित्रैः सह एनएचके प्रतिवेदनम्
एनएचके इत्यादीनां जापानीमाध्यमानां समाचारानुसारं लिबरल डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचनस्य उम्मीदवारः भवितुं पार्टीयाः २० सदस्यानां अनुशंसा आवश्यकी भवति किशिदा इत्यनेन निर्वाचनस्य परित्यागस्य घोषणायाः अनन्तरं विभिन्नाः लिबरल डेमोक्रेटिक पार्टी इत्यस्य राजनेतारः ये निर्वाचनार्थं प्रत्याययितुं रुचिं लभन्ते स्म निर्वाचनं अनुशंसकानां कृते "स्पर्धां" कर्तुं आरब्धवान्, स्पर्धा च अत्यन्तं तीव्रा आसीत् । पूर्वं कोबायशी ताकायुकी इत्यनेन मूलतः २० अनुशंसकाः सङ्गृहीताः इति ज्ञातम् आसीत् ।
एनएचके इत्यनेन उक्तं यत् सम्प्रति लिबरल डेमोक्रेटिक पार्टी इत्यस्य पूर्वमहासचिवः शिगेरु इशिबा, पूर्वमुख्यमन्त्रिमण्डलसचिवः काटो कात्सुनोबु, विदेशमन्त्री कामिकावा योको, पूर्वपर्यावरणमन्त्री कोइजुमी शिन्जिरो, डिजिटलीकरणमन्त्री कोनो तारो, पूर्व आर्थिकसुरक्षामन्त्री कोबायाशी ताकायुकी, अर्थव्यवस्था, व्यापारः, उद्योगः च अस्मिन् निर्वाचने भागं ग्रहीतुं मन्त्री ताकेशी सैतो, आर्थिकसुरक्षाप्रभारी मन्त्री सनाए ताकाइची, आन्तरिककार्याणां संचारस्य च पूर्वमन्त्री नोडा सेइको, मुख्यमन्त्रिमण्डलसचिवः हयाशी मासारु, उदारप्रजातान्त्रिकपक्षस्य महासचिवः मोटेगी तोशिमित्सु च अस्मिन् निर्वाचने भागं ग्रहीतुं अभिप्रायं धारयन्ति।
"योमिउरी शिम्बुन्" इति प्रतिवेदनानुसारम् अस्मिन् वर्षे लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचनस्य विशिष्टं समयसूची २० दिनाङ्के घोषितं भविष्यति। निर्वाचनस्य मतदाननियमाः निम्नलिखितरूपेण सन्ति : प्रथमचरणस्य मतदानस्य मध्ये देशस्य सर्वेभ्यः लिबरल डेमोक्रेटिक पार्टी सदस्यानां लिबरल डेमोक्रेटिक पार्टी सदस्यानां च मतदानेन प्रत्येकं आधा भागः भविष्यति, अभ्यर्थी च आर्धाधिकं मतदानं करिष्यति मतं विजयं प्राप्स्यति। यदि कस्यचित् आर्धाधिकं मतं न प्राप्यते तर्हि सर्वाधिकं मतं प्राप्तौ अभ्यर्थिनौ द्वितीयचक्रस्य मतदानं प्रति गमिष्यन्ति, यस्य निर्णयः लिबरल् डेमोक्रेटिक पार्टी संसदस्य सदस्यानां प्रत्येकस्य प्रान्तशाखायाः च मतदानेन भविष्यति।