समाचारं

उपेक्षितः डेमोक्रेटिकपक्षस्य मञ्चः काः नूतनाः सूचनाः प्रकाशयति? बृहत्तमं लक्षणं यत् सः ट्रम्पविरोधी अस्ति?

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य जुलै-मासस्य १३ दिनाङ्के पूर्वराष्ट्रपतिः डोनाल्ड ट्रम्पस्य हत्या यस्मिन् दिने डेमोक्रेटिक-राष्ट्रिय-समित्या डेमोक्रेटिक-पक्षस्य नूतन-दल-मञ्चस्य मसौदाः प्रकाशिताः दलस्य मसौदे मसौदे विगतचतुर्वर्षेषु बाइडेन्-हैरिस्-प्रशासनेन कृतानां "ऐतिहासिक-उपार्जनानां" विवरणं दत्तम् अस्ति, अपि च आगामिषु चतुर्षु वर्षेषु अनेकेषु प्रमुखेषु क्षेत्रेषु डेमोक्रेटिक-पक्षस्य नीतिमार्गदर्शिकानां कृते अपि प्रतीक्षां करोति

गोलीकाण्डः ट्रम्पं पराजयितुं असफलः अभवत्, परन्तु तस्य स्थाने डेमोक्रेटिकपक्षं भयभीतं कृतवान् । केवलं एकस्मिन् मासे डेमोक्रेटिक-पक्षे बहवः समायोजनानि अभवन्, अराजकता च दृश्यते तथापि विविध-मतदान-दत्तांशैः ज्ञायते यत् हैरिस्-पक्षस्य डेमोक्रेटिक-प्रचार-दलस्य नेतृत्वं कृत्वा तस्याः समर्थन-दरः वस्तुतः ट्रम्प-महोदयं अतिक्रान्तवान्द्रष्टुं शक्यते यत् रिपब्लिकनपक्षस्य अस्मिन् निर्वाचने विश्वसनीयरूपेण विजयः अवश्यं न भवति अतः डेमोक्रेटिकपक्षस्य नूतनः दलस्य मञ्चः अपि ध्यानस्य योग्यः अस्ति ।

पुरातनपक्षमञ्चस्य तुलने नूतनपक्षमञ्चे के परिवर्तनं जातम्?

डेमोक्रेटिकपक्षस्य नूतनः मसौदामञ्चः "द्वितीयकार्यकालस्य प्रथमशतदिनानां दृष्टिः" इति परिष्कारः पूरकः च अस्ति यत् बाइडेनः १२ जुलै दिनाङ्के मिशिगनस्य डेट्रोइट्-नगरे प्रचारसभायां प्रस्तुतवान् प्रचारसभायां स्वस्य भाषणे बाइडेन् इत्यनेन दावितं यत् द्वितीयकार्यकालस्य प्रथमशतदिनान्तरे सः गर्भपातस्य अधिकारं पुनः स्थापयिष्यति ये रो विरुद्ध वेड् इत्यस्य पलटनेन नष्टाः अभवन् तथा च जॉन् इत्यस्य हस्ताक्षरं करिष्यति तथा च द लुईस् मतदानाधिकार अधिनियमेन सामाजिकसुरक्षायाः विस्तारः कृतः तथा च... मेडिकेर्, संघीयन्यूनतमवेतनं वर्धितवान्, आक्रमणशस्त्रेषु प्रतिबन्धं कृतवान्, अरबपतिभ्यः करं च दत्तवान् ।

समग्रतया चतुर्वर्षपूर्वस्य दलमञ्चस्य तुलने डेमोक्रेटिकपक्षस्य ८० पृष्ठीयस्य नूतनस्य दलस्य मञ्चस्य सामग्रीयां बहु परिवर्तनं न जातम्।गर्भपातस्य विषये डेमोक्रेटिकदलः गर्भपातस्य अधिकारस्य पुनर्स्थापनार्थं प्रतिबद्धः भविष्यति तथा च प्रजननाधिकारस्य रक्षणार्थं प्रासंगिकविधानस्य सक्रियरूपेण प्रचारं करिष्यति तथा च लिंगस्य विषये लिंगस्य विषये डेमोक्रेटिकपक्षः हिंसायाः समाप्त्यर्थं परिश्रमं करिष्यति women अर्थव्यवस्था $15 न्यूनतमं वेतनं प्राप्तुं, डेमोक्रेटाः स्वास्थ्यसेवाव्ययस्य न्यूनीकरणं करिष्यन्ति तथा च ऊर्जायाः उपरि करं वर्धयित्वा मेडिकेयरस्य सॉल्वेन्सीम् स्थायिरूपेण सुनिश्चितं करिष्यन्ति, डेमोक्रेट्-दलस्य सदस्याः स्वच्छ-ऊर्जा-परियोजनानां विस्तारं करिष्यन्ति, तथा च तैलस्य कृते सम्बन्धित-अनुदानं कटयिष्यन्ति; gas; on gun violence अपराधस्य अपराधस्य च विषये डेमोक्रेटिक पार्टी बन्दुकनियन्त्रणस्य, अर्धस्वचालितबन्दूकानां प्रतिबन्धस्य च वकालतम् करोति;विदेशनीतिविषये डेमोक्रेटिकपक्षः नाटो-सहयोगिनां युक्रेनदेशस्य च समर्थनं निरन्तरं करिष्यति, चीनेन सह स्पर्धां निर्वाहयिष्यति, मध्यपूर्वे स्थायिशान्तिं प्राप्तुं "द्वराज्यसमाधानस्य" वार्तालापं करिष्यति च

परन्तु नूतने डेमोक्रेटिक पार्टी मञ्चे अद्यापि केचन परिवर्तनाः सन्ति येषां अवहेलना कर्तुं न शक्यते।प्रथमं महत्त्वपूर्णं च यत् नूतनं दलमञ्चं सूक्ष्मरूपेण "एकं चीननीतिं" पुनः पुनः वदति, चीन-अमेरिका-देशयोः मध्ये त्रयः संयुक्तसञ्चारस्य, अत्यन्तं विवादास्पदस्य "षट् आश्वासनानां" तथा तथाकथितस्य "ताइवान-सम्बन्ध-अधिनियमस्य" मार्गदर्शनेन "एक-चीन-नीतेः" पालनम् इति दावान् कुर्वन् नूतनः दलमञ्चः अपि अविचलतया "ताइवानजलसन्धिस्य पारं शान्तिं स्थिरतां च निर्वाहयितुम्" दावान् करोति । तदतिरिक्तं नूतनपक्षमञ्चे "ब्लैक लाइव्स् मेटर" आन्दोलनस्य उल्लेखः न भवति, सार्वभौमिकस्वास्थ्यसेवायाः स्पष्टतया उल्लेखः न कृतः, संयुक्ते "जलवायु आपत्कालस्य" घोषणां समावेश्य चरमजलवायुकार्यकर्तृणां अपेक्षाः न पूरयति राज्यानि दलमञ्चे प्रविशन्ति।अतः प्रगतिशीलानाम् दृष्टौ नूतनदलमञ्चस्य एषः मसौदा अद्यापि किञ्चित् रूढिवादी अस्ति ।परन्तु पूर्ववर्षेभ्यः विपरीतम् अस्मिन् वर्षे नूतनस्य दलस्य मञ्चस्य प्रारूपणस्य चरणे स्पष्टः अन्तरः नासीत्, तथा च डेमोक्रेटिक-राष्ट्रीय-सम्मेलने मतदानमेजस्य उपरि तुल्यकालिकरूपेण सुचारुतया स्थापितं

डेमोक्रेटिक पार्टी इत्यस्य नूतनस्य मञ्चस्य बृहत्तमं वैशिष्ट्यं वस्तुतः ट्रम्पविरोधी अस्ति

परन्तु रोचकं तत् अस्ति यत् दलस्य मसौदे मञ्चस्य बृहत्तमं विशेषता अस्ति यत् सम्पूर्णे पाठे ट्रम्पस्य कुलम् १५३ वारं उल्लेखः कृतः अस्ति। मिशिगन-नगरे स्वस्य अभियानसभाभाषणे एव बाइडेन् अमेरिकन-सुदूरदक्षिणपक्षीयचिन्तनसमूहेन द हेरिटेज फाउण्डेशनेन संयुक्तरूपेण प्रस्ताविते "परियोजना २०२५" इत्यस्य उपरि हिंसकरूपेण आक्रमणं कृतवान् आसीत् डेमोक्रेटिकपक्षस्य नूतनपक्षस्य मञ्चस्य मसौदा प्रत्यक्षतया योजनां ट्रम्पं प्रति बाध्यते, यतः ट्रम्पस्य वास्तविकं उद्देश्यं द्वितीयकार्यकाले योजनां कार्यान्वितुं वर्तते इति विश्वासः। न केवलं, डेमोक्रेटिक पार्टी इत्यस्य नूतनः दलस्य मञ्चः प्रशासनस्य समये ट्रम्पस्य कार्यप्रदर्शनस्य आलोचनां करोति प्रायः प्रत्येकस्मिन् अंकस्य सम्मेलनं मिल्वौकीनगरे ट्रम्प-वैन्स्-शासनस्य आलोचनां कर्तुं सिनेटर-एलेक्स्-पैडिल्ला-सहिताः अनेके डेमोक्रेट्-दलस्य सदस्यैः सह सम्मेलनं कृतवन्तः ।अन्येषु शब्देषु, डेमोक्रेटिकपक्षस्य नूतनं दलसंविधानं सम्पूर्णे ट्रम्पस्य विरोधे वर्तते, मतदाताभ्यः निरन्तरं सन्देशं प्रेषयति यत् वयं ट्रम्पात् भिन्नाः स्मः।

चीननीतेः दृष्ट्या नूतनस्य रिपब्लिकनपार्टीमञ्चस्य समग्रनीतिकेन्द्रीकरणं घरेलुकार्येषु स्थानान्तरितम् अस्ति, तथा च तया चीनस्य विषयान् अधिकं प्रचारितं न कृतम्, यत् तस्य सशक्तं "अमेरिका प्रथमं" स्वरं प्रतिबिम्बयति। परन्तु डेमोक्रेटिक पार्टी इत्यस्य नूतनस्य दलस्य मञ्चस्य मसौदे चीनस्य विषयाः “विश्वस्य अमेरिकायाः ​​नेतृत्वस्य सुदृढीकरणम्” इति अध्यायस्य ९ अन्तर्गतं स्थापिताः सन्ति ।चीनदेशः संयुक्तराज्यस्य महत्त्वपूर्णः सामरिकप्रतियोगी इति स्वीकुर्वति, चीनेन सह स्पर्धां कर्तुं दावान् करोति परन्तु संघर्षं न याचते, "आर्थिकवियुग्मनस्य" अपेक्षया "जोखिममुक्तीकरणं" इच्छति, "लघुप्राङ्गणानि, उच्चभित्तिं च निर्मातुं निरन्तरं आग्रहं करोति " चीनस्य उन्नतप्रौद्योगिक्याः प्रवेशं सीमितं कर्तुं।"

तस्य विपरीतम् रिपब्लिकन्-पक्षस्य नूतन-दल-मञ्चस्य स्वीकरणे केचन लघु-लघु-उत्पाताः अभवन् । पोलिटिको-जालस्थलस्य अनुसारं विषये परिचिताः जनाः प्रकटितवन्तः यत् दलस्य मञ्चं पारयितुं पूर्वं रिपब्लिकन-राष्ट्रीयसमित्या अत्यन्तं कट्टरपंथी गोपनीयता-उपायाः कृताः, यथा विधायकानां मोबाईल-फोन-उपयोगे प्रतिबन्धः, मसौदे विमोचनं कठोररूपेण नियन्त्रयितुं, मीडिया-प्रतिबन्धः च तथा अधिकांशतः बहिः पर्यवेक्षकाः "राइनो" (Republican In Name Only, केवलं नाममात्रेण रिपब्लिकन्-जनानाम् उल्लेखं कृत्वा) विपक्षस्य स्वरं बलात् दमनार्थं सभायां भागं गृह्णन्ति येन सुनिश्चितं भवति यत् ट्रम्प-वैन्स-दलस्य कृते अनुरूपं दलस्य मञ्चं सफलतया मतदानं कर्तुं शक्यते इत्युपरि। किन्तु अस्मिन् वर्षे रिपब्लिकन्-पक्षेण ट्रम्पस्य उपरि सर्वं दावः कृतः, अन्यः विकल्पः नास्ति ।

हैरिस् इत्यस्य अधीनं अभियानदलं नूतनपक्षमञ्चे चराः आनयिष्यति

यद्यपि हैरिस् अधिकतया बाइडेन् प्रशासनस्य अधिकांशनीतिः निरन्तरं करिष्यति तथापि हैरिस् बाइडेनस्य क्लोन् नास्ति सर्वथा सा केषुचित् विषयेषु विपरीतमतं धारयति। यदा हैरिस् आधिकारिकतया डेमोक्रेटिकपक्षस्य नूतनः राष्ट्रपतिपदस्य उम्मीदवारः भवति तदा तस्याः एतानि भिन्नानि मताः प्रत्यक्षतया डेमोक्रेटिकपक्षस्य मञ्चस्य अन्तिमसंस्करणे प्रतिबिम्बिताः भवितुम् अर्हन्ति यथा, जलवायुपरिवर्तनस्य विषये हैरिस् इत्यनेन १० खरब डॉलरस्य जलवायुयोजना प्रस्ताविता, ग्रीन न्यू डील् इत्यस्य सहप्रायोजकत्वं च कृतम्, बाइडेन् इत्यनेन बिल्ड बैक् बेटर विधेयकस्य प्रस्तावः कृतः, परन्तु ग्रीन न्यू डील् इत्यस्य समर्थनं न कृतम्

अन्यस्य उदाहरणस्य कृते प्यालेस्टिनी-इजरायल-विषये बाइडेन् गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के गाजा-संकटस्य नूतन-चक्रस्य प्रारम्भात् इजरायल्-समर्थने मुक्तकण्ठः अस्ति, बेन्जामिन-नेतन्याहू-सर्वकाराय सैन्यसहायतां च निरन्तरं ददाति प्रगतिशीलानाम् असन्तुष्टिः, येन बाइडेनस्य मतदानसमर्थनं परोक्षरूपेण प्रभावितम् । अपरपक्षे गाजायुद्धे गृहीतानाम् प्यालेस्टिनीजनानाम् विषये सहानुभूतिम् अपि प्रकटितवती यत् सा तत्कालं युद्धविरामस्य आह्वानं कुर्वतीषु प्रथमेषु नेतासु अपि आसीत् ।

सम्प्रति नूतनस्य डेमोक्रेटिकपक्षस्य मञ्चस्य मसौदे गाजासंकटस्य द्वन्द्वस्य उभयतः मृतानां संख्यां केवलं संक्षेपेण स्वीकुर्वति, यत् बाइडेन्, हैरिस् च "प्रत्येकस्य निर्दोषजीवनस्य मूल्यं स्वीकुर्वतः, इजरायली वा प्यालेस्टिनी वा" इतिप्यालेस्टिनी-इजरायल-प्रकरणः डेमोक्रेटिक-दलस्य अन्तः गभीर-विभाजनस्य प्रकटीकरणं भवितुम् अर्हति, अन्ते च नूतन-दल-मञ्चस्य अन्तिम-पाठं अपि प्रभावितं कर्तुं शक्नोति