समाचारं

अमेरिकीमाध्यमेषु उक्तं यत् युक्रेन-सेनायाः कुर्स्क-नगरे आक्रमणेन ऊर्जा-अन्तर्निर्मित-उपरि आक्रमणं स्थगयितुं रूस-युक्रेन-योः मध्ये वार्तायां स्थगितम् अभवत्

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क् रिपोर्टरः ली जियु] रायटर्-पत्रिकायाः ​​अनुसारं "वाशिङ्गटन-पोस्ट्"-पत्रिकायाः ​​१७ दिनाङ्के एतत् वार्ता भग्नं यत् युक्रेन-देशेन रूसस्य कुर्स्क-क्षेत्रे आक्रमणं कृतम्, येन रूस-युक्रेन-योः मध्ये अप्रत्यक्षवार्तालापेन ऊर्जा-अन्तर्निर्मित-अन्तर्निर्मित-उपरि आक्रमणं स्थगितम् रूसस्य विदेशमन्त्रालयस्य प्रवक्ता जखारोवा इत्यनेन १८ तमे स्थानीयसमये उपर्युक्तं प्रतिवेदनं अङ्गीकृत्य उक्तं यत् ऊर्जामूलसंरचनासुरक्षाविषयेषु रूसदेशेन युक्रेनदेशेन सह वार्तालापः न कृतः।

वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​१७ दिनाङ्के ज्ञापितं यत् युक्रेन-रूस-देशयोः मूलतः अस्मिन् मासे कतार-देशं प्रति प्रतिनिधिमण्डलं प्रेषयितुं निश्चितम् आसीत् यत् परस्परं ऊर्जा-अन्तर्निर्मित-संरचनायाः उपरि आक्रमणानि स्थगयितुं महत्त्वपूर्ण-सम्झौतेः वार्तालापं करिष्यति |. वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​कथनमस्ति यत्, एतत् सम्झौता आंशिकरूपेण युद्धविरामं प्राप्तुं अर्हति स्म, परन्तु रूसस्य सार्वभौमक्षेत्रे युक्रेनदेशस्य आक्रमणस्य कारणेन वार्तायां बाधा अभवत्

रायटर्-पत्रिकायाः ​​कथनमस्ति यत् १८ तमे स्थानीयसमये जखारोवा वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​उपर्युक्तं प्रतिवेदनं अङ्गीकृतवती । सा अवदत् यत्, "कश्चित् किमपि बाधितुं न शक्नोति स्म यतः किमपि बाधितुं नासीत्" इति । जखारोवा इत्यनेन अपि उक्तं यत् "रूस-कीव-शासनयोः मध्ये महत्त्वपूर्ण-नागरिक-अन्तर्निर्मित-संरचनानां सुरक्षाविषये प्रत्यक्षं परोक्षं वा वार्ता न अभवत्" इति ।

ततः प्रतिवेदनानुसारं जखारोवा इत्यनेन १२ दिनाङ्के रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् इत्यस्य भाषणस्य उद्धृतं कृतम्, यदा युक्रेनदेशेन रूसदेशे भूमौ आक्रमणं कृत्वा रूसस्य नागरिकमूलसंरचनायाः उपरि आक्रमणं कृत्वा युक्रेनदेशेन सह किं वार्तालापः कर्तुं शक्यते इति उत्तरः प्रश्नं कृतवान् "एतत् कारणं कृतवन्तः जनानां सह किमपि वक्तुं न शक्यते" इति जखारोवा अवदत् ।

रायटर्-पत्रिकायाः ​​उल्लेखः अस्ति यत् युक्रेन-सर्वकारेण मीडिया-संस्थायाः टिप्पणी-अनुरोधस्य तत्क्षणं प्रतिक्रिया न दत्ता ।

सिन्हुआ न्यूज एजेन्सी इत्यस्य पूर्वप्रतिवेदनानुसारं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन १८ दिनाङ्के सायंकाले एकं वीडियो भाषणं कृतम् यत् रूसस्य कुर्स्क् ओब्लास्ट् इत्यत्र युक्रेनस्य आक्रमणस्य एकं मुख्यं उद्देश्यं रूसदेशे बफरक्षेत्रस्य स्थापना अस्ति इति। युक्रेन-सेनायाः समग्र-रक्षा-कार्यक्रमस्य वर्तमानं प्राथमिकं कार्यं रूसस्य युद्धक्षमतां यथासम्भवं दुर्बलं कर्तुं अधिकतमं प्रति-आक्रामक-कार्यक्रमं कर्तुं च अस्ति, यत्र कुर्स्क-क्षेत्रे कार्याणां माध्यमेन रूसी-क्षेत्रे बफर-क्षेत्रस्य स्थापना अपि अस्ति

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं युक्रेनदेशस्य सेना अस्मिन् मासे ६ दिनाङ्के रूसस्य कुर्स्क् ओब्लास्ट् इत्यत्र आक्रमणं कृतवती, ततः राज्ये पक्षद्वयस्य मध्ये घोराः संघर्षाः अभवन् यदा रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् १२ दिनाङ्के रूसस्य दक्षिणसीमायां स्थितिविषये सभां कृतवान् तदा सः अवदत् यत् सीमाक्षेत्रेषु युक्रेनदेशस्य उत्तेजनानां श्रृङ्खलायाः कृते रूसः दृढतया प्रतिक्रियां दास्यति इति। पुटिन् इत्यनेन सत्रे रूसः रूस-युक्रेन-सीमाक्षेत्रेषु स्थितिः आकलनं करिष्यति इति बोधयति तथा च उज्बेकिस्तानदेशं रूसीक्षेत्रात् बहिः निष्कासनं सीमाक्षेत्राणां प्रभावीरूपेण रक्षणं च वर्तमानस्य सर्वोच्चप्राथमिकता अस्ति इति।