2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[ग्लोबल नेटवर्क रिपोर्टर ली जियु] रायटर्-पत्रिकायाः अनुसारं अमेरिकी-विदेशसचिवः एण्टोनी ब्लिङ्केन् गाजा-पट्ट्यां युद्धविरामस्य प्रचारार्थं १८ तमे स्थानीयसमये मध्य-इजरायल-नगरस्य तेल-अवीव-नगरम् आगतः। ब्लिन्केन् इत्यस्य आगमनस्य घण्टाभिः अनन्तरं प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनेन (हमास) तस्य मिशनस्य विषये प्रश्नः कृतः, इजरायल्-देशे च ब्लिन्केन्-प्रयत्नानाम् अवनतिः इति आरोपः कृतः
१८ तमे स्थानीयसमये ब्लिन्केन् इजरायलस्य तेल अवीवनगरम् आगतः स्रोतः : ब्रिटिशमीडिया रिपोर्ट् विडियो स्क्रीनशॉट्
रायटर्-पत्रिकायाः कथनमस्ति यत् हमास-संस्थायाः कथनमस्ति यत् इजरायल-प्रधानमन्त्री बेन्जामिन-नेतन्याहू "मध्यस्थानां प्रयत्नाः विफलं कृत्वा" युद्धविराम-सम्झौते विलम्बं कृत्वा गाजा-देशे इजरायल-बन्धकान् जोखिमे स्थापयितुं च उत्तरदायी अस्ति
रायटर्-पत्रिकायाः उल्लेखः अस्ति यत् अमेरिकी-विदेशविभागस्य एकः वरिष्ठः अधिकारी अवदत् यत् गतवर्षस्य अक्टोबर्-मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चरणस्य आरम्भात् नवमवारं अस्य क्षेत्रस्य भ्रमणं कृतवान् पीतलम् । इजरायल्-देशं गत्वा ब्लिन्केन् मिस्रदेशं गमिष्यति इति प्रतिवेदने अपि उक्तम् ।
बाइडेन् प्रशासनस्य एकः वरिष्ठः अधिकारी तेल अवीव-नगरं गन्तुं मार्गे पत्रकारैः सह अवदत् यत् गाजा-देशे स्थापितानां बन्धकानां मुक्तिं च युद्धविरामं प्राप्तुं वार्ता अधुना “मोक्षबिन्दौ” अस्ति इति कथ्यते एषः महत्त्वपूर्णः क्षणः इति वयं मन्यामहे इति अधिकारी अवदत्।
रायटर्स् इत्यनेन अपि उक्तं यत् मासान् यावत् व्यत्यस्तवार्तालापस्य अनन्तरं मध्यस्थाः कतार, अमेरिका, मिस्र च अद्यावधि युद्धविरामसम्झौतां प्राप्तुं स्वमतभेदं पूरयितुं असफलाः अभवन्, गाजापट्टिकायां हिंसा १८ दिनाङ्के अपि अनिवृत्ता अभवत्।
सिन्हुआ न्यूज एजेन्सी इत्यस्य पूर्वसमाचारानुसारं कतारस्य राजधानी दोहानगरे १५ दिनाङ्के गाजापट्टिकायां युद्धविरामवार्तालापः पुनः आरब्धः, १६ दिनाङ्के स्थगितः, मिस्रदेशस्य राजधानी कैरोनगरे पुनः आरभ्यते। युद्धविरामवार्तालापस्य अस्य दौरस्य विषये विभिन्नाः पक्षाः भिन्नाः मताः प्रकटितवन्तः : इजरायलेन प्रस्तावितानां "नवीनशर्तानाम्" विरोधः हमासः कृतः
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं प्यालेस्टिनी गाजा पट्टिकायाः स्वास्थ्यविभागेन १५ दिनाङ्के उक्तं यत् गतवर्षस्य अक्टोबर् मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनस्य दौरस्य प्रारम्भात् गाजा-पट्ट्यां इजरायल-सैन्य-कार्यक्रमेषु ४०,००० तः अधिकाः जनाः मृताः। तस्य प्रतिक्रियारूपेण संयुक्तराष्ट्रसङ्घस्य मानवाधिकारस्य उच्चायुक्तस्य कार्यालयेन १५ दिनाङ्के एकं वक्तव्यं प्रकाशितं यत्, "अद्य विश्वस्य कृते क्रूरः माइलस्टोन् अस्ति" इति युद्धस्य नियमानाम् अनुपालनं कुर्वन्तु।" .