2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, बैंकॉक्, १९ अगस्त (रिपोर्टरः गाओ बो, चेन् किआन्सी, लिन् हाओ) थाईलैण्डस्य हाउस् आफ् कॉमन्स् इत्यस्य महासचिवः आपा सुकरनन् १८ दिनाङ्के घोषितवान् यत् थाईलैण्ड्देशस्य राजा महावाजिरालोन्कोर्न् इत्यनेन पेथोन्थन् चिन्ना इत्यस्य नियुक्तेः अनुमोदनं कृतम् वा थाईलैण्ड्देशस्य ३१तमः प्रधानमन्त्री अस्ति । अन्तर्राष्ट्रीयसमुदायः सामान्यतया चिन्तितः अस्ति यत् पेटोण्टन् कथं नूतनं मन्त्रिमण्डलं निर्मास्यति, शासनस्य केन्द्रं किं भविष्यति, तस्याः पिता पूर्वप्रधानमन्त्री थाक्सिन् शिनावात्रा का भूमिकां निर्वहति इति?
१८ अगस्त दिनाङ्के थाईलैण्ड्देशस्य नूतनः प्रधानमन्त्री पेथोन्थन् चिनावाट् बैंकॉक्-नगरे पत्रकारसम्मेलने भागं गृहीतवान् । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो लाचेन्)
नूतनं मन्त्रिमण्डलं कथं निर्मातव्यम्
१८ दिनाङ्के स्वस्य नियुक्तिं स्वीकृत्य पेथोन्थन् इत्यनेन उक्तं यत् प्रधानमन्त्रित्वेन सा विधायिकाविभागेन सह मुक्तचित्तेन सहकार्यं करिष्यति, सर्वेषां पक्षानां मतं श्रोष्यति, गम्भीरतापूर्वकं स्वकर्तव्यं निर्वहति, थाईलैण्ड्देशस्य स्थिरविकासं च संयुक्तरूपेण प्रवर्धयिष्यति इति।
पेटुण्टिन् इत्यस्य नियुक्तेः अनन्तरं अग्रिमः सोपानः मन्त्रिमण्डलस्य निर्माणम् आसीत् । थाई मीडिया सामान्यतया मन्यते यत् पेथोन्थन् मूलतः पूर्वप्रधानमन्त्री सैथा इत्यस्य मन्त्रिमण्डलस्य सदस्यान् धारयिष्यति, गठबन्धनदलानां मन्त्रिणां संख्या अपि अपरिवर्तिता भविष्यति, केवलं फेउ थाई दलस्य मन्त्रिमण्डलस्य सदस्याः एव सूक्ष्मरूपेण समायोजिताः भविष्यन्ति, यस्य सः सदस्यः अस्ति तथा न्यूनतमपरिवर्तनस्य आधारेण प्रगतिः भविष्यति।
नियुक्तिसमारोहस्य अनन्तरं पत्रकारसम्मेलने थाई-माध्यमानां नूतनमन्त्रिमण्डलस्य सूचीविषये प्रश्नस्य उत्तरे पेथोन्टन् इत्यनेन उक्तं यत् सत्ताधारीगठबन्धनस्य दलैः सह अद्यापि चर्चा न कृता, विशिष्टसूची च घोषिता भविष्यति अग्रिमे पदे ।
शासनस्य केन्द्रबिन्दुः किम्
पेटुन्टनः पत्रकारसम्मेलने पूर्वप्रधानमन्त्री साएटा इत्यस्य कृते कृतज्ञतां प्रकटितवान् । सा अवदत् यत् प्रधानमन्त्रिणः उपरि महत् भारं, महतीं दायित्वं च वर्तते, परन्तु सा पूर्णतया सज्जा अस्ति, वर्तमानकाले थाईलैण्ड्-देशस्य सम्मुखे विद्यमानानाम् अत्यावश्यक-विषयेषु विशेषतः जनानां जीवनस्य उन्नयनार्थं च केन्द्रीक्रियते |.
१८ अगस्त दिनाङ्के थाईलैण्ड्देशस्य नूतनः प्रधानमन्त्री पेथोन्थन् चिनावाट् (मध्यः) बैंकॉक्-नगरे पत्रकारसम्मेलने भागं गृहीतवान् । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो लाचेन्)
सम्प्रति थाईलैण्ड्-देशस्य अर्थव्यवस्था उच्चगृहऋणस्तरस्य, दुर्बलनिर्यातस्य, मन्दस्य उपभोगस्य च कारणेन आहतः अस्ति । जुलैमासे विश्वबैङ्केन २०२४ तमे वर्षे थाईलैण्ड्देशस्य आर्थिकवृद्धेः पूर्वानुमानं २.८% तः २.४% यावत् न्यूनीकृतम् । राजनैतिकस्थितौ परिवर्तनेन विदेशीयनिवेशकानां विश्वासः अपि प्रभावितः भवितुम् अर्हति सैथायाः निष्कासनानन्तरं थाई-शेयर-बजारस्य तीव्रः पतनम् अभवत् ।
पेथोण्टन् इत्यनेन उक्तं यत् सः आर्थिकसुधारस्य प्रवर्धनार्थं, समावेशीचिकित्सायोजनासु सुधारं कर्तुं, डिजिटलमूलसंरचनानिर्माणे अधिकानि उपक्रमाः आरभ्य थाईलैण्डस्य मृदुशक्तिं वर्धयितुं च प्रतिबद्धः भविष्यति।
घरेलु उपभोगं प्रोत्साहयितुं सेट्टर् सत्तायां स्थित्वा "१०,००० बाथ् डिजिटल वॉलेट् योजना" इति धक्कायति स्म, तथा च पात्रनागरिकाणां कृते १०,००० बाथ् अनुदानं दातुं योजनां कृतवान् सेटा इत्यस्य कार्यकाले प्रासंगिकाः नीतयः निरन्तरं भविष्यन्ति इति पेटुन्टनः अवदत्। डिजिटल बटुकयोजनायाः आरम्भस्य मूलः अभिप्रायः आर्थिकपुनरुत्थानस्य प्रोत्साहनं कर्तुं आसीत्, परन्तु राष्ट्रिय-आर्थिक-स्थितेः आधारेण तस्याः अग्रे अध्ययनं करणीयम्, प्रासंगिक-वित्त-विनियमानाम् अपि अनुपालनं कर्तव्यम् |.
थाक्सिन् शिनावात्रा का भूमिका निर्वहति ?
पेथोन्टन्-प्रशासने तस्याः पिता पूर्वप्रधानमन्त्री थाक्सिन् शिनावात्रा का भूमिकां निर्वहति इति थाई-जनमतस्य व्यापकचिन्ताजनकः प्रश्नः अस्ति
१८ अगस्त दिनाङ्के थाईलैण्ड्देशस्य नूतनः प्रधानमन्त्री पेथोन्थन् चिनावाट् बैंकॉक्-नगरे पत्रकारसम्मेलने भागं गृहीतवान् । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो लाचेन्)
१७ दिनाङ्के थाई-सर्वकारस्य राजपत्रजालपुटे राजकीय-आज्ञापत्रं प्रकाशितम्, यत्र राज्ञः ७२ तमे जन्मदिनस्य अवसरे त्रयः वर्गाः कैदिनः क्षमा भविष्यन्ति इति घोषितम्, यत् १८ दिनाङ्के प्रभावी भवितुम् अर्हति इति पश्चात् थक्सिन् इत्यस्य वकीलः वेन् या इत्यनेन पुष्टिः कृता यत् सम्प्रति पैरोल्-प्राप्तः थाक्सिन् क्षमाकृतेषु अन्यतमः अस्ति । थाक्सिन् १८ दिनाङ्के पेटोण्टनस्य नियुक्तिसमारोहे उपस्थितः आसीत् ।
१८ दिनाङ्के पत्रकारसम्मेलने पेटुन्टनः अवदत् यत् थाक्सिन् इत्यस्य नूतनसर्वकारे पदं धारयितुं योजना नास्ति, थाक्सिन् इत्यस्य विचारः अपि नास्ति, परन्तु आवश्यकतायां सा थाक्सिन् इत्यस्य सल्लाहं याचयिष्यति इति। पेटुण्टिन् अवदत् - "मम स्वकीयाः विचाराः लक्ष्याणि च सन्ति। मम पितुः मतं मम कृते अतीव महत्त्वपूर्णम् अस्ति। अहं आशासे यत् मम पित्रा सह केनापि सह सहकार्यं करिष्यामि।"
तस्मिन् दिने माध्यमैः सह साक्षात्कारे थाक्सिन् नूतनसर्वकारे सेवां न करिष्यामि इति उक्तवान् । नूतनमन्त्रिमण्डलस्य रचनाविषये पृष्टः थाक्सिन् अवदत् यत् एषः प्रधानमन्त्रिणः विषयः अस्ति ।