समाचारं

यस्मिन् काले युक्रेनदेशः रूसीक्षेत्रे अपूर्वं आक्रमणं करोति तस्मिन् काले पुटिन् अजरबैजानदेशस्य राज्यभ्रमणं करोति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठः/पर्यवेक्षकजालम् Xiong Chaoran] अगस्तमासस्य १८ दिनाङ्के सायंकाले स्थानीयसमये रूसीराष्ट्रपतिः पुटिन् द्विदिनात्मकं राज्यभ्रमणं आरभ्य अजरबैजानराजधानी बाकुनगरम् आगतः। क्रेमलिन-संस्थायाः पूर्ववार्तानुसारं भ्रमणकाले द्वयोः देशयोः नेतारः द्विपक्षीयसम्बन्धेषु अन्तर्राष्ट्रीयक्षेत्रीयविषयेषु च चर्चां करिष्यन्ति, संयुक्तवक्तव्यं च निर्गत्य दस्तावेजानां श्रृङ्खलायां हस्ताक्षरं करिष्यन्ति।

एजेन्सी फ्रांस्-प्रेस् इत्यनेन ज्ञापितं यत् अजरबैजानदेशः न केवलं रूस-तुर्की-देशयोः निकटसाझेदारः, अपितु पाश्चात्यदेशानां प्रमुखः ऊर्जा-आपूर्तिकर्ता अपि अस्ति । पुटिन् इत्यस्य काकेशसदेशस्य भ्रमणं युक्रेनदेशस्य हाले कुर्स्कक्षेत्रे रूसीक्षेत्रस्य विरुद्धं "अपूर्वसैन्यप्रहारस्य" पृष्ठभूमितः अभवत्।

समाचारानुसारं रूसीराज्यदूरदर्शनेन पुटिन् विशेषविमानेन बाकुनगरं आगमनस्य दृश्यानि प्रसारितानि । अजरबैजानराष्ट्रियसमाचारसंस्थायाः सूचना अस्ति यत् अजरबैजानदेशस्य राष्ट्रपतिः इल्हम अलीयेवः १८ अगस्तदिनाङ्के सायं स्थानीयसमये पुटिन् इत्यनेन सह तस्य आधिकारिकनिवासस्थाने रात्रिभोजनं कृतवान्।

आरआईए नोवोस्टी इत्यनेन ज्ञापितं यत् १९ अगस्तदिनाङ्के स्थानीयसमये पुटिन् अलीयेवः च संयुक्तदस्तावेजे हस्ताक्षरं कृत्वा मीडियाभ्यः संयुक्तवक्तव्यं निर्गमिष्यन्ति। तस्मिन् एव काले पुटिन् १९९३ तः २००३ पर्यन्तं अजरबैजानदेशस्य राष्ट्रपतित्वेन कार्यं कृतवान् इल्हम अलीयेवस्य पितुः हेदार अलियेवस्य चितायां अपि माल्यार्पणं करिष्यति।

पूर्वं क्रेमलिन-संस्थायाः कथनमस्ति यत् पुटिन्-अलियेव-योः चर्चाकृतेषु विषयेषु "अजरबैजान-आर्मेनिया-देशयोः (द्वन्द्वस्य) विषयस्य समाधानम्" अपि अन्तर्भवति

अन्तिमेषु वर्षेषु नागोर्नो-काराबाख-नगरस्य (नाका-क्षेत्रस्य) स्थितिः अस्थिरः अस्ति, अजरबैजान-आर्मेनिया-देशयोः मध्ये बहुधा सैन्यसङ्घर्षाः अपि अभवन् गतवर्षस्य सेप्टेम्बरमासे आर्मेनियादेशेन रूसदेशेन नाकाविषये "पर्याप्तं न कृतम्" इति आरोपः कृतः, क्रेमलिन् च प्रतिवदति स्म यत् "एषः अजरबैजानदेशस्य आन्तरिकः विषयः" इति

एजेन्सी फ्रान्स-प्रेस् इत्यनेन उक्तं यत् ततः परं आर्मेनियादेशः पाश्चात्यदेशैः सह विशेषतः अमेरिकादेशेन सह सम्बन्धं गभीरं कर्तुं प्रयतते, यत् रूसदेशं "अति क्लिष्टं" कृतवान् यतः रूसदेशः मन्यते यत् एतौ पूर्वसोवियतगणराज्यौ तस्य प्रभावक्षेत्रे स्तः .

प्रतिवेदने इदमपि उक्तं यत् अजरबैजानदेशः प्राकृतिकवायुस्य प्रमुखः उत्पादकः अस्ति तदतिरिक्तं अजरबैजानदेशे अस्मिन् वर्षे नवम्बरमासे जलवायुपरिवर्तनविषये संयुक्तराष्ट्रसङ्घस्य रूपरेखासम्मेलनस्य (COP29) २९ तमे पक्षसम्मेलनस्य (COP29) अपि आतिथ्यं भविष्यति।

पुटिन् अन्तिमवारं २०१८ तमस्य वर्षस्य सितम्बरमासे अजरबैजानदेशं गतः । गतवर्षस्य मार्चमासस्य १७ दिनाङ्के अन्तर्राष्ट्रीय-आपराधिकन्यायालयेन (ICC) पुटिन्-इत्यस्य कृते "युद्धापराधाः" कृत्वा युक्रेन-देशात् रूस-देशं प्रति बालकान् अवैधरूपेण निर्वासितस्य आरोपः कृतः अस्य अर्थः अस्ति यत् अन्तर्राष्ट्रीय-आपराधिकन्यायालयस्य सर्वे १२३ सदस्यराज्याः पुटिन्-इत्यस्य ग्रहणार्थं बाध्यन्ते यदि पुटिन् कस्यचित् सदस्यराज्यस्य क्षेत्रे पदानि स्थापयति तर्हि तत् सदस्यराज्यं तस्य विवादार्थं हेग-नगरं स्थानान्तरितव्यम्

क्रेमलिन-संस्थायाः एतान् आरोपाः दृढतया अङ्गीकृताः, रूसी-अनुसन्धान-समित्या अपि अन्तर्राष्ट्रीय-आपराधिक-न्यायालयस्य अभियोजकानाम् न्यायाधीशानां च विरुद्धं आपराधिक-कार्यवाही आरब्धा, यतः तेषां कार्याणि स्पष्टतया अवैधरूपेण सन्ति, तेषां पुटिन्-इत्यस्य आपराधिक-दायित्वस्य कारणं नास्ति, तस्य आनन्दं च लभते स्म निरपेक्ष विदेशी अधिकार।

अन्तर्राष्ट्रीय-आपराधिकन्यायालयस्य स्थापनायाः आधारः अन्तर्राष्ट्रीय-आपराधिकन्यायालयस्य रोम-विधानम् अस्ति, यत् २००२ तमे वर्षे जुलै-मासस्य प्रथमे दिने प्रभावी अभवत् ।एएफपी-संस्थायाः सूचितं यत् यद्यपि एतत् "अवरोध-वारण्टम्" पुटिन्-महोदयस्य केषाञ्चन विदेशयात्राणां प्रतिबन्धं करोति तथापि अजरबैजान-देशः न a "रोम विधानम्" 》हस्ताक्षरकर्तृदेशाः ।

अगस्तमासस्य ६ दिनाङ्के स्थानीयसमये युक्रेनदेशस्य सेना रूसदेशस्य कुर्स्क्-प्रान्तस्य उपरि आक्रमणं कृतवती ।

रूसीसशस्त्रसेनायाः सैन्यराजनैतिकनिदेशालयस्य उपनिदेशकः अरौडिनोवः अगस्तमासस्य १८ दिनाङ्के अवदत् यत् कुर्स्क्-दिशि युक्रेनदेशस्य सैन्यकर्मचारिणां बहूनां संख्यां समाप्तं कृत्वा स्थानीयस्थितिः नियन्त्रणे अस्ति। युक्रेनदेशस्य वायुसेनासेनापतिः ओलेसिउक् इत्यनेन सामाजिकमाध्यमेषु प्रकाशितं यत् युक्रेनदेशस्य सेना कुर्स्क् ओब्लास्ट् इत्यस्मिन् सेतुषु वायुप्रहारं कृत्वा रूसस्य "रसदक्षमताम्" आहतवती।

रूसस्य रक्षामन्त्रालयेन अगस्तमासस्य १८ दिनाङ्के उक्तं यत् गतदिने युक्रेनदेशस्य सेनायाः ३०० तः अधिकाः जनाः, ६ टङ्काः च कुर्स्क्-नगरस्य दिशि हारिताः। कुर्स्क-प्रान्तस्य सम्पूर्णे युद्धे युक्रेन-सेनायाः सञ्चितहानिः ३४६० तः अधिकाः जनाः, ५० टङ्काः च अभवन् । युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की इत्यनेन अगस्तमासस्य १५ दिनाङ्के घोषितं यत् युक्रेनदेशस्य सेना रूसीक्षेत्रस्य ११५० वर्गकिलोमीटर्परिमितं ८२ बस्तयः च नियन्त्रयति।

परन्तु कुर्स्क-प्रान्तस्य युद्धेन रूसस्य कुर्स्क-परमाणुविद्युत्संस्थानस्य सुरक्षायाः कृते खतरा वर्तते । सीसीटीवी-वार्तानुसारं १८ अगस्त-दिनाङ्कस्य प्रातःकाले स्थानीयसमये कुर्चाटोव-नगरस्य उपरि विशालः विस्फोटः श्रुतः यत्र कुर्स्क-परमाणुविद्युत्संस्थानम् अस्ति

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।