2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यद्यपि जर्मनीदेशस्य युक्रेनदेशाय साहाय्यस्य न्यूनीकरणस्य परिमाणं महती नास्ति तथापि अस्य परिवर्तनस्य सम्बद्धताप्रभावः भवितुम् अर्हति तथा च यूरोपीयदेशाः युक्रेनदेशं प्रति स्वस्य सहायताप्रतिरूपं परिवर्तयितुं शक्नुवन्ति
▲दत्तांश मानचित्र: जर्मन चांसलर Scholz. फोटो/सिन्हुआ न्यूज एजेन्सी
पाठ |.जू लिफान
CCTV News इत्यस्य अनुसारं 17 अगस्तदिनाङ्के स्थानीयसमये जर्मनीशासकसङ्घस्य व्ययनिवृत्तियोजनायाः भागरूपेण जर्मनीसर्वकारः युक्रेनदेशाय नूतनसैन्यसहायतां स्थगयिष्यति।
अगस्तमासस्य १६ दिनाङ्के जर्मन-सोशल-डेमोक्रेटिक-पक्षेण(सोशल डेमोक्रेटिक पार्टी) ९., ग्रीन पार्टी तथा लिबरल डेमोक्रेट्स्(लिबरल डेमोक्रेटिक पार्टी) ९.निर्मितः सत्ताधारी गठबन्धनः अन्ततः व्ययस्य कटौतीविषये सम्झौतां कृत्वा २०२५ तमस्य वर्षस्य बजटसम्झौतेः मसौदां पारितवान् । योजनायाः अनुसारं अन्येषां घरेलुव्ययस्य आवश्यकतानां प्राथमिकतायै युक्रेनदेशाय जर्मनीदेशस्य साहाय्यस्य आर्धेन ४ अर्ब यूरोपर्यन्तं कटौतिः भविष्यति।
बुण्डेस्टैग्-बजट-समितेः सदस्यानां मते यतः अस्मिन् वर्षे युक्रेन-देशस्य कृते सहायता-बजटं क्षीणं जातम्, तस्मात् युक्रेन-देशस्य कृते आगामिवर्षस्य सहायता-योजना तस्य कोटाम् अतिक्रान्तवती, यस्य अर्थः अस्ति यत् जर्मनी-सर्वकारः युक्रेन-देशाय नूतनं साहाय्यं दातुं न शक्नोति
जर्मनीदेशः युक्रेनदेशस्य द्वितीयः बृहत्तमः सहायतादाता अस्ति । अतः जर्मनीदेशेन युक्रेनदेशाय साहाय्यस्य अर्धं न्यूनीकरणं कृतम् इति वार्ता व्यापकं ध्यानं आकर्षितवती अस्ति ।
केचन विश्लेषकाः मन्यन्ते यत् अस्य अर्थः अस्ति यत् जर्मनीदेशः युक्रेनदेशाय धनं न आवंटयिष्यति इति । परन्तु युक्रेनदेशेन एतत् वचनं "सूचना-हेरफेरम्" इति निन्दितम् । जर्मनीदेशस्य वित्तमन्त्री लिण्ड्नर् अपि १८ दिनाङ्के प्रतिक्रियाम् अददात् यत् सः युक्रेनदेशाय "आपूर्तिं न कटयिष्यति", परन्तु भविष्ये काश्चन सहायता अन्तर्राष्ट्रीयपरियोजनासु निर्दिष्टा भविष्यति, विशेषतः जी-७-सङ्घः जमेन रूसी-सम्पत्त्याः उपयोगेन युक्रेन-देशाय ५० अरब-अमेरिकीय-डॉलर्-रूप्यकाणि प्रदास्यति इति ऋणं।
एकतः युक्रेनदेशाय साहाय्यस्य राशिः अर्धं न्यूनीकृता, अपरतः युक्रेनदेशाय नूतनाः सैन्यसाहाय्यप्रकल्पाः स्थगिताः सन्ति जर्मनीदेशस्य किं जातम्
उत्पत्तिः अस्ति यत् जर्मनीदेशः "ऋण-ब्रेक्" पुनः आरभतुम् इच्छति ।
२०२२ तमे वर्षे रूस-युक्रेन-सङ्घर्षस्य आरम्भात् आरभ्य युक्रेन-देशाय जर्मनी-देशस्य कुल-साहाय्यस्य परिमाणं निरन्तरं वर्धमानम् अस्ति । २०२२ तमे वर्षे युक्रेनदेशाय जर्मनीदेशस्य सैन्यसहायता केवलं १.६ अर्ब यूरो यावत् अभवत् ।
युक्रेनदेशाय जर्मनीदेशस्य साहाय्यस्य राशिः वर्धमानः अस्ति महत्त्वपूर्णा पृष्ठभूमिः अस्ति यत् २०२० तमस्य वर्षस्य मार्चमासे महामारीयाः प्रतिक्रियारूपेण जर्मनीदेशेन "ऋणब्रेक्" स्थगितम् । "ऋणब्रेक्" जर्मनीदेशस्य महत्त्वपूर्णं वित्तनिरोधतन्त्रम् अस्ति, तत् २००९ तमे वर्षे संविधाने लिखितम् । "ऋणब्रेक्" इति खण्डस्य अनुसारं जर्मनीदेशस्य नूतनं वित्तघातं सन्तुलितं बजटं निर्वाहयितुम् सकलराष्ट्रीयउत्पादस्य ०.३५% अधिकं न भवितुमर्हति ।
"ऋणब्रेक्" इत्यस्य निलम्बनेन जर्मनी-सर्वकाराय स्वस्य वित्त-बजटस्य निर्माणार्थं मुक्तं स्थानं प्राप्यते ।
२०२४ तमे वर्षे युक्रेन-देशाय जर्मनी-देशस्य साहाय्यस्य राशिः ८ अरब-यूरो-रूप्यकाणि प्राप्स्यति यद्यपि एतत् "उदात्तं" अस्ति तथापि जर्मनी-देशं १७ अरब-यूरो-रूप्यकाणां वित्तीय-अन्तरं अपि त्यजति ।
अस्य कृते "यातायातप्रकाश" सत्ताधारी गठबन्धनेन २०२४ तमे वर्षे प्रायः ४८० अरब यूरो मूलबजटं ४५० अरब यूरो यावत् न्यूनीकृतम् । एतेन जर्मनीदेशस्य "ऋणब्रेकस्य" पुनः आरम्भस्य अपि आरम्भः अभवत् ।
अस्मिन् वर्षे जुलैमासे "यातायातप्रकाशः" सत्ताधारी गठबन्धनः २०२५ तमस्य वर्षस्य बजटयोजनायाः विषये सम्झौतां कृतवान् । योजनानुसारं जर्मनीदेशस्य २०२५ तमस्य वर्षस्य बजटस्य मसौदे ४८०.६ अरब यूरो व्ययः, ४३.८ अर्ब यूरो नूतनऋणस्य च व्यवस्था अस्ति । जर्मनीदेशस्य ऋणस्तरः संवैधानिकरूपेण निर्धारितस्य अपेक्षया अधिकः एव अस्ति, अतः सर्वकारीयविभागेषु व्ययस्य निरन्तरं कटौती आवश्यकी भवति ।
अस्मिन् बाधायां जर्मनीदेशः युक्रेनदेशाय दत्तस्य साहाय्यस्य ४ अर्ब यूरो न्यूनीकृतवान् । परन्तु २०२५ तमे वर्षे जर्मनीदेशस्य समग्रसैन्यव्ययः ७५.३ अरब यूरो इति अभिलेखात्मकं उच्चतमं स्तरं प्राप्स्यति । तदपेक्षया युक्रेनदेशाय साहाय्यस्य परिमाणं किमर्थं अर्धं न्यूनीकृतम् इति मतस्य विषयः ।
▲दत्तांश मानचित्र: यूक्रेन राष्ट्रपति Zelensky. फोटो/सिन्हुआ न्यूज एजेन्सी
युक्रेनदेशाय साहाय्यस्य परिमाणं अर्धं कर्तुं समयः संवेदनशीलः इति प्रकाशितम्
"ट्रैफिक लाइट" सत्ताधारी गठबन्धनेन निर्मितं २०२५ तमस्य वर्षस्य वित्तबजटं तावत्पर्यन्तं न सम्पन्नं भविष्यति यावत् जर्मनी-संसदः नवम्बरमासे तस्य अनुमोदनं न करिष्यति यतः अस्मिन् वर्षे युक्रेन-देशाय सहायता-बजटं समाप्तं जातम्, अतः जर्मनी-देशः केवलं नूतन-सैन्य-सहायतां स्थगयितुं शक्नोति
सैद्धान्तिकरूपेण यदा जर्मनसंसदः २०२५ तमस्य वर्षस्य बजटस्य समीक्षां करोति तदा युक्रेनदेशाय अतिरिक्तबजटसहायतायाः अनुरोधं कृत्वा नूतनसैन्यसहायतां पुनः आरभ्यतुं शक्यते । परन्तु सम्भावना अतीव अल्पा अस्ति।
सम्प्रति जर्मनीदेशस्य अर्थव्यवस्था स्थगितवती अस्ति । २०२३ तमे वर्षे जर्मनीदेशस्य अर्थव्यवस्थायां ०.३% न्यूनता भविष्यति अस्य वर्षस्य आरम्भात् जर्मनीदेशस्य अर्थव्यवस्थायां जनवरीतः एप्रिलमासपर्यन्तं केवलं ०.२% वृद्धिः अभवत्, ततः पुनः संकुचनं जातम् । अगस्तमासस्य जर्मनीदेशस्य ZEW आर्थिकभावनासूचकाङ्कः(आगामिषड्मासानां कृते विश्लेषकाणां आर्थिकापेक्षाः)अर्थशास्त्रज्ञैः २९.० इति पूर्वानुमानात् बहु न्यूनं १९.२ इत्येव तीव्ररूपेण पतितम् । जर्मनीदेशस्य अर्थव्यवस्थामन्त्री हबेक् इत्यनेन १४ दिनाङ्के स्वीकृतं यत् जर्मनीसर्वकारः अद्यापि आर्थिकसंकटं पारयितुं न शक्तवान्।
एतादृशेषु परिस्थितिषु युक्रेनदेशस्य साहाय्यार्थं बहुधा व्ययः करणीयः चेत् पूर्वापेक्षया बहु अधिकं प्रतिरोधः अवश्यमेव भविष्यति ।
अपरपक्षे नोर्ड् स्ट्रीम्-पाइपलाइन-विस्फोटस्य अधिकाधिकं स्पष्ट-अनुसन्धानेन जर्मनी-देशे अपि चिन्ता उत्पन्ना अस्ति । २०२२ तमस्य वर्षस्य सितम्बरमासे डेनमार्कदेशस्य बोर्न्होल्म्-द्वीपस्य समीपे नोर्ड् स्ट्रीम् १ इत्यस्य द्वौ पाइपलाइन्, नोर्ड् स्ट्रीम् २ इत्यस्य एकः पाइप् लाइन् क्षतिग्रस्तः अभवत्, तत्क्षणमेव अन्वेषणं प्रारब्धम्
अस्मिन् वर्षे फेब्रुवरीमासे यावत् स्वीडेन्-डेन्मार्क-देशयोः क्रमशः अन्वेषणस्य समापनस्य घोषणा कृता, उत्तरदायीपक्षं च "राज्यप्रायोजितं गिरोहम्" इति सूचितम् । परन्तु मुख्यक्षतिग्रस्तपक्षत्वेन जर्मनीदेशः अद्यापि अन्वेषणं निरन्तरं कुर्वन् अस्ति ।
जर्मनीदेशस्य अन्वेषणेन षड्जनानाम् एकं दलं नोर्ड् स्ट्रीम् पाइपलाइनविस्फोटेन सह सम्बद्धम् अस्ति। अस्मिन् वर्षे जूनमासे जर्मनीदेशस्य संघीयमहाअभियोजकः प्रथमवारं यूरोपदेशस्य अन्तः गुप्तरूपेण दलस्य मुख्यसंदिग्धस्य युक्रेनदेशस्य झुरालेवस्य कृते वांछित-आदेशं निर्गतवान्
झुरालेवः पोलिशराजधानी वार्सा-नगरस्य समीपे एकस्मिन् लघुनगरे निवसति स्म, परन्तु जुलैमासस्य आरम्भे युक्रेनदेशं प्रत्यागतवान् । अगस्तमासे पोलिश-अभियोजकाः अवदन् यत् जर्मनी-सङ्घीय-अभियोजककार्यालयेन निर्गतं यूरोपीय-अभियोजक-पत्रं तेषां कृते अवश्यमेव प्राप्तम्, परन्तु जर्मनी-देशेन शेन्गेन्-व्यवस्थायां शङ्कित-सम्बद्धा सूचना न प्रविष्टा इति कारणतः पोलिश-सीमापुलिसः संदिग्धस्य गृहीतुं असफलः अभवत्
घटनायाः अनन्तरं युक्रेनदेशेन सर्वकारस्य शङ्कितेः च मध्ये किमपि सम्बन्धः नास्ति इति अङ्गीकृतम्, परन्तु केचन जर्मनराजनैतिकव्यक्तिः अद्यापि युक्रेनदेशं प्रति अङ्गुलीं दर्शयन्ति स्म । कतिपयदिनानि पूर्वं यूरोपीयसंसदस्य द्वितीयबृहत्तमपक्षस्य जर्मनसंसदस्य ७८ आसनानि च विद्यमानस्य अल्टरनेटिव् फ़ॉर् जर्मनी इत्यस्य नेता वेडेल् इत्यनेन सामाजिकमाध्यमेषु आह्वानं कृतम् यत् जर्मनीदेशः युक्रेनदेशात् राष्ट्रियक्षतिपूर्तिं याचयेत् इति।
यद्यपि जर्मनी-सर्वकारस्य अधिकारिणः अङ्गीकुर्वन्ति यत् नोर्ड् स्ट्रीम्-पाइपलाइन-विस्फोटस्य अन्वेषणं युक्रेन-देशाय सहायतायाः न्यूनीकरणेन सह सम्बद्धम् अस्ति तथापि एतयोः प्रमुखयोः वार्ता-खण्डयोः क्रमेण उदघाटनं जातम्, येन अनिवार्यतया संघाः भवन्ति
अथवा युक्रेनदेशाय यूरोपीयदेशानां साहाय्यस्य प्रतिरूपं परिवर्तयन्तु
इदमपि ज्ञातव्यं यत् यद्यपि जर्मनीदेशस्य युक्रेनदेशाय साहाय्यस्य न्यूनीकरणस्य परिमाणं महत् नास्ति तथापि एतस्य परिवर्तनस्य सम्बद्धताप्रभावः भवितुम् अर्हति तथा च यूरोपीयदेशाः युक्रेनदेशं प्रति स्वस्य सहायताप्रतिरूपं परिवर्तयितुं शक्नुवन्ति।
यूरोपीयदेशाः पूर्वमेव अभिभूताः सन्ति । यथा, २०२३ तमे वर्षे यूरोपीयसङ्घः एकवर्षे एव युक्रेनदेशं १० लक्षं तोपगोलानि प्रदास्यति इति प्रतिज्ञां कृतवान् परन्तु एकवर्षेण अनन्तरं युक्रेनदेशेन केवलं अर्धं गोलाबारूदं प्राप्तम् इति उक्तम् ।
उत्पादनक्षमतायाः तालमेलं स्थापयितुं असमर्थतायाः अतिरिक्तं यूरोपीयदेशानां अर्थव्यवस्थाः अपि युक्रेनदेशाय निःशुल्कसहायतां प्रतिबन्धयति इति महत्त्वपूर्णं कारकम् अस्ति अगस्तमासे यूरोपीयकेन्द्रीयबैङ्कस्य नवीनतमदत्तांशैः ज्ञातं यत् अस्मिन् वर्षे द्वितीयत्रिमासे सम्पूर्णस्य यूरोक्षेत्रस्य अर्थव्यवस्थायां ०.३% वृद्धिः अभवत्, यदा तु प्रतिव्यक्तिश्रमस्य उत्पादकता वर्षे वर्षे ०.४% न्यूनीभूता, कार्याणां संख्या केवलं ०.२% वृद्धिः अभवत्, अनेके कम्पनयः च स्वस्य नियुक्तिगतिं मन्दं कृतवन्तः ।
अस्मिन् वर्षे जूनमासे जी७(G7) ९.शिखरसम्मेलनेन जमेन रूसी-सम्पत्त्याः २६० अरब-डॉलर्-अधिकात् प्राप्तं धनं जमानतरूपेण उपयुज्य युक्रेन-देशाय ५० अरब-डॉलर्-रूप्यकाणां प्रदातुं निर्णयः कृतः ।(प्रायः ४५.७ अब्ज यूरो)ऋणस्य । जर्मनीदेशः अधुना युक्रेनदेशस्य सहायतायाः एतत् नूतनं मार्गं जेबतः बहिः न दत्त्वा दृष्टिपातं करोति। अन्ये यूरोपीयदेशाः अपि अनुसरणं कर्तुं शक्नुवन्ति ।
जर्मनीदेशः अन्ये च यूरोपीयदेशाः क्रमेण निःशुल्कसहायताप्रतिरूपं सशुल्कप्रतिरूपं परिवर्तयितुम् इच्छन्ति, यत् अमेरिकीनिर्वाचनेन अपि उत्तेजितम् अस्ति । ट्रम्पः पूर्वं युक्रेन-देशस्य साहाय्यार्थं निःशुल्क-उपहारस्य अपेक्षया व्याज-रहित-ऋणानां प्रयोगस्य उल्लेखं कृतवान्, तस्य रनिंग-मेट् वैन्स्-इत्यनेन स्पष्टं कृतम् यत् सः युक्रेन-देशाय सैन्यसाहाय्यस्य विरोधं करोति, यूरोप-देशः स्वस्य समाधानं अन्वेष्टुं त्यक्तवान्
यदि ट्रम्पः व्हाइट हाउस् प्रति प्रत्यागत्य युक्रेनदेशाय सहायतां कटयति तर्हि युक्रेनदेशाय सहायतायाः अधिकं व्ययः यूरोपः अवश्यमेव वहति। अतः जर्मनी इत्यादिषु देशेषु यथाशीघ्रं युक्रेनदेशाय सहायतायाः प्रतिरूपं परिवर्तयितुं रूसीविदेशीयसम्पत्त्याः उत्पन्नस्य न्यूनबजटस्य अधिकव्याजस्य च अन्यस्य आयस्य च उपयोगः करणीयः इति तात्कालिकः विषयः अभवत्
अवश्यं युक्रेनदेशं प्रति सहायताप्रतिरूपं परिवर्तयितुं व्ययरहितं न भवति। यथा, यदि भविष्ये युक्रेनदेशः स्वस्य ऋणं दातुं न शक्नोति तर्हि रूसस्य विदेशसम्पत्त्याः उत्पन्नं आयं वास्तवमेव जप्तं भविष्यति वा इति प्रश्नः यतः रूसीविदेशीयसम्पत्त्याः जब्धीकरणे वित्तीयऋणं प्रभावितं भविष्यति वा इति विषयः अपि अन्तर्भवति । परन्तु वर्तमानस्य आर्थिकस्थगितस्य अमेरिकीनिर्वाचनस्य च अपेक्षया एषः शिरोवेदना दूरं न्यूनतया तात्कालिकं महत्त्वपूर्णं च अस्ति।
Xu Lifan (स्तम्भकार) द्वारा लिखित
सम्पादक/मा Xiaolong
प्रूफरीडिंग/यांग् ली