समाचारं

५६ वर्षीयः "गूगलस्य माता": व्यापारजगति महिलानां कृते "सीलिंग्", प्रतिवर्षं गूगलस्य कृते १०० अरबं अधिकं अर्जयति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ९ दिनाङ्के स्थानीयसमये गूगलस्य पूर्वकार्यकारी यूट्यूबस्य पूर्वकार्यकारी च सुसान वोजसिक्की इत्यस्याः ५६ वर्षे फुफ्फुसस्य कर्करोगेण मृत्युः अभवत् ।

अधिकांशजनानां वोल्स्की इत्यस्य धारणायां सा एव मूलव्यक्तिः अस्ति या एकहस्तेन गूगलस्य नेतृत्वं कृतवती यत् केवलं धनं व्ययितवान् परन्तु धनं न कृतवान् विश्वस्य द्वितीयबृहत्तमकम्पनीं प्रति १९९९ तमे वर्षे केवलं १५ कर्मचारिभिः सह गूगल-सङ्गठनेन आरभ्य वोजसिक्की गूगलस्य गैरेज-स्टार्टअप-स्थानात् अमेरिका-देशस्य बृहत्तम-प्रौद्योगिकी-कम्पनीपर्यन्तं वर्धयितुं साहाय्यं कृतवती, तस्याः सर्वाधिकं उत्कृष्टं योगदानं "धनं प्राप्तुं" अस्ति गूगलस्य ८७% लाभः तस्याः प्रबन्धितविभागेन भवति, अतः सा "गूगलधनदेवता" इति अपि प्रसिद्धा अस्ति ।

स्वस्य चकाचौंधं जनयन्तः करियर-उपार्जनानि कृत्वा वोजसिक्की विश्वस्य १०० सर्वाधिक-अधिकारिणां जनानां मध्ये एकः इति निरन्तरं चयनिता अस्ति तथा च अन्तर्जालस्य फोर्ब्स्-संस्थायाः प्रभावशालिनः महिलाः इति सा व्यापारिक-महिलानां कृते यथार्थतया छतम् अस्ति

तस्य मृत्योः वार्ता प्रसारितस्य अनन्तरं गूगलस्य मुख्यकार्यकारी सुन्दरपिचाई इत्यनेन स्वस्य शोकं प्रकटयन् लेखः प्रकाशितः, यत्र सः वोजसिक्की इत्यस्य गूगलस्य इतिहासस्य "कोरः" इति उक्तवान् ।

गूगल कर्मचारी सं 16

सुसान वोजसिक्की इत्यस्याः जन्म १९६८ तमे वर्षे कैलिफोर्निया-देशस्य पालो आल्टो-नगरे अभवत् ।सा हार्वर्ड-विश्वविद्यालयात् स्नातकपदवीं प्राप्तवती, कैलिफोर्निया-विश्वविद्यालयात्, सांताक्रूज्-नगरस्य विज्ञानस्य स्नातकोत्तरपदवीं प्राप्तवती, कैलिफोर्निया-विश्वविद्यालयात्, लॉस-एन्जल्स-नगरस्य एण्डर्सन्-विद्यालयात् प्रबन्धन-विद्यालयात् एमबीए-पदवीं च प्राप्तवती .

१९९८ तमे वर्षे वोजचिक्की स्वजीवने त्रीणि प्रमुखाणि आयोजनानि सम्पन्नवान् : एमबीए-परीक्षा, गृहं क्रीत्वा विवाहः च । बन्धकस्य दबावस्य निवारणाय सा गराजं, अनेकानि कक्ष्यानि च भाडेन दातुं योजनां करोति ।

किञ्चित् अन्वेषणं कृत्वा सा स्टैन्फोर्ड-स्नातक-छात्रद्वयाय गराजं भाडेन दातुं निश्चयं कृतवती । एतौ जनाभ्यां, एकः Larry Page इति नाम, अपरः Sergey Brin इति नामकः, वोज्सिक्की इत्यस्य गैरेज् इत्यत्र गूगलस्य स्थापनां कृतवन्तौ ।

तस्मिन् समये वोज्सिक्की इन्टेल्-संस्थायाः विपणनकार्यकारी, बेन् एण्ड् कम्पनी-संस्थायाः प्रबन्धनपरामर्शदाता च आसीत् । स्वस्य करियरस्य उदयमानः वोजसिक्की इत्यस्मै आरम्भे द्वयोः किरायेदारयोः स्थापितं गूगलं न रोचते स्म १९९९ तमे वर्षे एकस्मिन् दिने गूगलस्य सर्वरः अधः न जातः । सा गूगलस्य उपरि कियत् आश्रिता इति ज्ञात्वा आश्चर्यचकिता अभवत् ।

अतः यदा सा तदा ४ मासानां गर्भवती आसीत् तदा सा दृढतया इन्टेल् इत्यस्मात् स्वस्य गराजं प्रति कूर्दित्वा गूगल इत्यत्र सम्मिलितवती यत्र केवलं १५ कर्मचारीः आसन् ।

एवं प्रकारेण सा गूगलस्य प्रथमा महिलाकर्मचारिणी प्रथमा विपणिका च अभवत्, यत्र कार्यं १६ क्रमाङ्कः अभवत् ।

तदनन्तरं वोजसिक्की इत्ययं कम्पनीयाः प्रथमः विपणनप्रबन्धकः इति नामाङ्कितः अभवत्, सः गूगलस्य विपणनप्रयत्नानाम् नेतृत्वं जूताबन्धनबजटेन कृतवान् । कार्यभारं स्वीकृत्य तस्याः महत् विचारः आसीत् यत् गूगलस्य अन्वेषणयन्त्रं सम्पूर्णे अन्तर्जालमध्ये प्रसारयित्वा मुखवाणीं उत्तेजितुं शक्नोति । सा कम्पनीभ्यः सम्पर्कं कृत्वा तेषां साइट्-स्थानेषु गूगल-अन्वेषणस्य उपयोगं कर्तुं अधिकृतवती, विश्वविद्यालयेभ्यः गूगल-अन्वेषणं निःशुल्कं उपलब्धं कृतवती ।

एतस्मिन् समये वोज्चिक्की गूगल-इत्यत्र प्रथमं शॉट्-प्रहारं कृतवान् ।

प्रथमः व्यक्तिः यः प्रसूति अवकाशं गृह्णाति स्म

यदि गूगलस्य संस्थापकाय गराजं भाडेन दत्तुं आशीर्वादः अस्ति तर्हि वोल्स्की इत्यस्य सम्मिलितं गूगलस्य कृते अधिकं आशीर्वादः अस्ति।

एकः महिलाकर्मचारिणः इति नाम्ना गूगल-सङ्गठनस्य अनन्तरं वोस्की इत्यस्याः कार्यमालायां गूगलः लघुकार्यशालातः वैश्विक-अन्तर्जाल-विशालकायः इति द्रुतगत्या वर्धयितुं शक्नोति स्म । गूगलस्य व्यापारे प्रत्येकं प्रमुखं कूर्दनं तदा अविभाज्यम् अस्ति यदा सा गर्भवती आसीत्, शिशुं च जनयति स्म । तस्याः प्रत्येकं गर्भधारणमपि गूगलस्य विकासस्य इतिहासे एकः माइलस्टोन् इति द्रष्टुं शक्यते ।

यदा सा प्रथमबालकेन गर्भवती आसीत् तदा सा गूगल-सञ्चारमाध्यमेन कूर्दित्वा कम्पनीं प्रसिद्धं कर्तुं साहाय्यं कृतवती ।

यदा सा द्वितीयसन्ततिं गर्भवती आसीत् तदा सा गूगलस्य मुख्यं लाभध्वजं-विज्ञापनं-इत्येतत् गृहीतवती ।

तस्मिन् समये विज्ञापनं गूगलस्य महत्त्वपूर्णः राजस्वस्य स्रोतः आसीत् । परन्तु तस्मिन् समये जालपुटे बम-प्रहार-विज्ञापनाः आसन्, येन अतीव दुर्बलः अनुभवः प्राप्यते स्म, अथवा ते कोणे शान्ततया शयिताः आसन्, केवलं तदा एव दृश्यन्ते स्म यदा भवन्तः तान् सक्रियरूपेण अन्वेषयन्ति स्म, यत् अत्यन्तं अमानवीयम् आसीत् वोज्सिक्की इत्यस्य उपक्रमेण गूगलेन स्वसेवाविज्ञापनं एडवर्ड्स् इति संस्था प्रारब्धम् । तदनन्तरं विज्ञापनदातारः स्वतन्त्रतया विज्ञापनं प्रकाशयितुं शक्नुवन्ति उपयोक्तुः अन्वेषणपदानां आधारेण विज्ञापनं पृष्ठस्य उभयतः दृश्यन्ते, विज्ञापनदातृभ्यः क्लिक् आधारेण शुल्कं गृहीतं भविष्यति। तदतिरिक्तं गूगलः उपयोक्तृप्राथमिकतानां आधारेण विज्ञापनप्रकारं धक्कायितुं कार्यक्रमविश्लेषणस्य अपि उपयोगं करोति, गूगलस्य विज्ञापनव्यापारः च सम्यक् मार्गे अस्ति ।

पश्चात् वोजचिक्की इत्यनेन बोलीक्रमाङ्कनप्रतिरूपमपि विकसितम्, यस्य अनुकरणं तस्य सहपाठिभिः कृतम् ।

वर्षत्रयानन्तरं एडवर्ड्स् इत्यस्य केषाञ्चन कार्याणां आधारेण सा एडसेन्स् इति पूर्णतया स्वसेवाविज्ञापनमञ्चं निर्मितवती । फलतः विज्ञापनं स्वस्य मूलनिमीलितस्थित्याः मुक्तिं प्राप्नोति, कोऽपि स्वस्य तृतीयपक्षीयजालस्थलेषु घोषणां प्रकाशयितुं शक्नोति । दशवर्षेभ्यः अनन्तरं गूगलस्य विज्ञापनराजस्वं प्रायः २४० अब्ज डॉलरं प्राप्तम् इति स्टेटिस्ट्-पत्रिकायाः ​​सूचना अस्ति । अस्य कार्यस्य कृते वोज्सिक्की इत्यनेन गूगल-संस्थापकपुरस्कारः अपि प्राप्तः ।

तृतीयं बालकं जनयित्वा अद्यत्वे विश्वस्य बृहत्तमं विडियोजालस्थलं यूट्यूब इति जालपुटं प्राप्तवती ।तस्याः प्रबलवकालतया गूगलः २००६ तमे वर्षे १.६५ अब्ज अमेरिकीडॉलर्-मूल्येन अधिग्रहणं सम्पन्नवान् ।अद्यत्वे यूट्यूबस्य विपण्यमूल्यं १०० अरबं अतिक्रान्तम् अस्ति ।

यूट्यूब-इत्यस्य अधिग्रहणस्य एकवर्षात् अपि न्यूनकालानन्तरं वोज्सिक्की चतुर्थं बालकं गर्भवती अभवत् । अस्मिन् समये सा अधिकं कोलाहलं कृतवती यत् सा एकदा बृहत्तमं ऑनलाइन-विज्ञापन-सेवा-प्रदातृं डबल-क्लिक्-इत्यस्य अधिग्रहणाय ३.१ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि व्ययितवती । एतौ अधिग्रहणौ सर्वसम्मत्या गूगलस्य सफलतमौ अधिग्रहणौ इति मन्यते ।

२०१४ तमे वर्षे यदा ४६ वर्षीयः वोज्सिक्की पञ्चमबालकेन गर्भवती आसीत् तदा सा स्वस्य करियरस्य अन्यस्य प्रमुखस्य आयोजनस्य आरम्भं कृतवती-सा यूट्यूबस्य मुख्यकार्यकारीरूपेण नियुक्ता अभवत्, २०२३ तमस्य वर्षस्य फेब्रुवरीमासे राजीनामा न दत्तवान् ।

तस्याः नेतृत्वे यूट्यूबः स्वस्य सामाजिकगुणान् सुदृढं कृतवान्, सामग्रीं विभेदयति स्म, लाभसाझेदारी च वर्धयति स्म यत् उपयोक्तृभ्यः सामग्रीगुणवत्तां निरन्तरं वर्धयितुं प्रोत्साहयति स्म अपरपक्षे यूट्यूबः विभिन्नानां ऑनलाइन-वीडियो-बाजाराणां कृते कठोरविभाजनं कर्तुं आरब्धवान्, यथा YouTube Kids-इत्यस्य प्रारम्भः , YouTube Gaming, YouTube Music, YouTube Red च सशुल्ककार्यक्रमाः ।

अतः यूट्यूबः सफलतया स्वस्य "अनन्तरं अरबं उपयोक्तारं" प्राप्तवान् । अद्यत्वे यूट्यूबे मासिकं २ अर्बाधिकाः सक्रियप्रयोक्तारः सन्ति, उपयोक्तारः प्रतिदिनं १ अर्बघण्टां यावत् विडियो पश्यन्ति ।

लैङ्गिकसीमानां भङ्गाय प्रतिबद्धः

एकदा कश्चन वोजचिक्की इत्यनेन पृष्टवान् यत् सा कथं पञ्च बालकान् पालितुं समर्था अस्ति तथापि सफलं करियरं धारयति तदा सा अवदत् यत् "एतस्य तात्पर्यं यत् स्त्रियः गृहे बालकानां पालनं कुर्वन्तु, यत् वस्तुतः पक्षपातपूर्णं भवति, ५ बालकद्वयं भवति बहुकार्यं कर्तुं, वस्तूनि श्रेष्ठतया प्राथमिकताम् अददात् इति क्षमता मां शिक्षयति स्म अतः मातृत्वेन मम करियरस्य सफलतायाः साहाय्यं कृतम्।”

तस्मिन् एव काले सा मन्यते यत् माता प्रायः उत्तमः प्रबन्धिका भवति, उत्तमः प्रबन्धकः मातृवत् अन्येषां अवगमनं शिक्षितुम् अर्हति । अतः सा अधिकान् महिलाः प्रौद्योगिकी-उद्योगे सम्मिलितुं प्रोत्साहयति तथा च आशास्ति यत् महिलाः प्रौद्योगिकी-उद्योगे स्वस्य पूर्वाग्रहं भङ्गयित्वा केवलं पुरुषाः एव उपयुक्ताः इति चिन्तनं त्यक्ष्यन्ति |.

तदर्थं सा टेक् कम्पनीषु महिलानां वकालतम् कर्तुं कार्यं करोति । सा गूगल-पार्किङ्ग-स्थाने गर्भवतीनां मातृणां कृते अनेकानि पार्किङ्ग-स्थानानि स्थापयति स्म, गूगलस्य दिवसपालन-केन्द्रस्य च व्यक्तिगतरूपेण डिजाइनं कृतवती । सा अपि वेतनप्राप्तप्रसूति अवकाशं १२ सप्ताहात् १८ सप्ताहं यावत् वर्धितवती, प्रथमवारं पितरौ अपि १२ सप्ताहाणां वेतनप्राप्तपितृत्वावकाशं प्राप्नुवन्ति ।

२०१४ तमे वर्षे यदा सा यूट्यूब-संस्थायाः मुख्याधिकारी अभवत् तदा आरभ्य यूट्यूबे महिलाकर्मचारिणां अनुपातः २४% तः ३०% यावत् वर्धितः अस्ति ।

वोजसिक्की वर्षाणां यावत् टेक् उद्योगे लैङ्गिकान्तरं निमीलितुं मुक्तकण्ठः अधिवक्ता अस्ति । "प्रौद्योगिकी एकः अविश्वसनीयः शक्तिः अस्ति या अस्माकं जगत् परिवर्तयिष्यति यथा वयं पूर्वानुमानं कर्तुं न शक्नुमः" इति सा २०१८ तमे वर्षे फोर्ब्स् इत्यस्मै अवदत् "यदि अस्य बलस्य केवलं २० तः ३० प्रतिशतं महिलाः सन्ति तर्हि तत् There's something wrong As one of the प्रमुखकम्पनीनां कतिपयानि महिला मुख्यकार्यकारीनि, वोजसिक्की विश्वस्य प्रभावशालिनः महिलासु अन्यतमा इति मन्यते ।

असाधारणप्रतिभायाः दृढविश्वासेन च सा सर्वदा लैङ्गिकसीमानां भङ्गं कृत्वा असंख्यमहिलानां जीवनस्य दीपप्रकाशं प्रकाशयितुं प्रतिबद्धा अस्ति

वोजसिक्की इत्यस्य मृत्योः अनन्तरं गूगलस्य मुख्याधिकारी पिचाई इत्यनेन गूगलस्य कर्मचारिभ्यः लिखिते पत्रे उक्तं यत् सुसान वोजसिक्की इत्यनेन "सर्वस्य कृते उत्तमं कार्यस्थानं निर्मातुं स्वस्थानस्य उपयोगः कृतः" इति, यत्र गूगलस्य तृतीया ए महिला प्रसूतिवकाशं प्राप्तवती सः लिखति यत् “मातृपितृ-अवकाशस्य तस्याः वकालतया विश्वस्य व्यवसायानां कृते नूतनः मानकः निर्धारितः ।

परिवारस्य शिक्षाजीनानां प्रमुखा भूमिका भवति

वस्तुतः वोजचिक्की इत्यस्याः उत्कृष्टतायाः तस्याः परिवारेण सह गहनः सम्बन्धः अस्ति ।एकदा वोजचिक्की इत्यनेन उक्तं यत् तस्याः उपरि ययोः जनानां सर्वाधिकं प्रभावः आसीत् सः तस्याः मातापितरौ एव । तस्याः पिता तां व्यवस्थितरूपेण विश्लेषितुं, समस्यायाः सारं च कथं गृह्णीयात् इति शिक्षयति स्म, मातुः कृते सा पत्रकारिता, लेखनम् च शिक्षितवती, स्वतन्त्रतया चिन्तनस्य क्षमताम् अपि विकसितवती ।

तस्याः अतिरिक्तं वोजचिक्की इत्यस्याः अनुजभगिन्यौ अपि अतीव उत्कृष्टौ स्तः । द्वितीया बालिका जेनेट् वोजसिक्की स्टैन्फोर्डविश्वविद्यालयात् स्नातकपदवीं प्राप्तवती अस्ति तथा च कैलिफोर्नियाविश्वविद्यालये, सैन्फ्रांसिस्कोनगरस्य चिकित्सानृवविज्ञानी च अस्ति कनिष्ठा भगिनी एन् वोजसिक्की येल विश्वविद्यालयस्य जीवविज्ञानविभागात् स्नातकपदवीं प्राप्तवती अस्ति तथा च सा आनुवंशिकप्रौद्योगिकीकम्पनी 23andMe इत्यस्य संस्थापकानाम् एकः अस्ति सा "स्टीव जॉब्स् इत्यस्य महिलासंस्करणम्" इति नाम्ना प्रसिद्धा अस्ति ।

त्रयाणां भगिनीनां सफलता उत्तमदेशीयपारिवारिकवातावरणस्य प्रभावात् अविभाज्यम् अस्ति ।तेषां पिता स्टैन्फोर्ड-विद्यालये प्रयोगात्मककणभौतिकशास्त्रस्य प्रसिद्धः प्राध्यापकः अस्ति, तेषां माता इजेल् वोल्स्की पत्रकारा, पश्चात् अध्यापिका च आसीत्, परन्तु सा "सिलिकन-उपत्यकायाः ​​गॉडमदर" इति नाम्ना अधिकं प्रसिद्धा अस्ति

चीनीशिक्षकत्वेन इजेल् पारम्परिकचीनीशिक्षा अतीव पश्चात्तापी इति मन्यते स्म, अतः १९८४ तमे वर्षे १९ छात्रैः सह वृत्तपत्रं चालयितुं आरब्धवान्, येन छात्राः वार्तालेखनेन लेखनं शिक्षितुं शक्नुवन्ति स्म तस्मिन् समये सङ्गणकाः नासीत्, अतः बालकाः पारम्परिक-टङ्कणयन्त्राणां, मोमपत्रस्य च उपयोगं कृत्वा स्वस्य पाठस्य टङ्कनं, उत्कीर्णनं च कुर्वन्ति स्म ।

२०१२ तमे वर्षे इजेल् इत्यनेन स्थापितः अमेरिकादेशस्य प्रथमः चीनीभाषाशिक्षणमाध्यमस्य स्टूडियो MEDIA STUDIES इत्यस्य ६०० छात्राः ५ प्रशिक्षकाः च आसन् समूह।

विगत ३० वर्षेषु यथा तस्य छात्राणां कृतीनां अनेकाः पुरस्काराः प्राप्ताः, तथैव इजेल् स्वयं विवादास्पदत्वात् सम्पूर्णे अमेरिकादेशे अनुकरणीयः पौराणिकः शिक्षकः अभवत्

इजेल् अपि स्वस्य त्रयाणां कन्यानां कृते एषा शिक्षापद्धतिं स्वीकृतवती । त्रयः अपि भगिन्यः उच्चविद्यालये पत्रकारितायाः कक्षाः गृहीतवन्तः, येन तेषां लेखने निपुणता प्राप्ता । सुसानः जेनेट् च उभौ विद्यालयस्य वृत्तपत्रे कार्यं कृतवन्तौ, एन्ने न केवलं मुख्यसम्पादिका आसीत् अपितु वार्तालेखनस्य छात्रवृत्तिम् अपि प्राप्तवती ।

१९९० तमे दशके उच्चप्रौद्योगिक्याः तरङ्गः सिलिकन-उपत्यकायाः ​​व्याप्तः अभवत्, वोज्सिक्की-परिवारः नगरस्य प्रथमेषु परिवारेषु अन्यतमः आसीत् यः सङ्गणकं क्रीतवान् । इजेल् अद्यापि स्मर्यते यत् सा स्वयमेव स्वसन्ततिभ्यः एप्पल्-सङ्गणकानां उपयोगाय मार्गदर्शनं कृतवती “मम विचारः अस्ति यत्, यदि भवान् किमपि न अवगच्छति तर्हि केवलं शिक्षकस्य शिक्षणं मा प्रतीक्षतु, स्वयमेव उत्तरं अन्वेष्टुं प्रयतस्व।”.

इजेल् इत्यस्य मते बालकानां ध्वनिव्यक्तित्वं स्थापयितुं दत्तं महत् शॉट् भवितुं अपेक्षया अधिकं महत्त्वपूर्णम् अस्ति।अस्य प्रसिद्धा "TRICK" शिक्षापद्धतिः [अर्थात्: विश्वासः, सम्मानः, स्वातन्त्र्यं, सहयोगः, दयालुता] राष्ट्रव्यापीं सनसनीभूतं कृतवती अस्ति । बालानाम् एवं व्यवहारं कृत्वा एव बालकाः एते गुणाः शिक्षितुं शक्नुवन्ति इति सा मन्यते ।

भगिनीनां त्रयाणां शिक्षणप्रक्रियायां सा तान् बालवत् कदापि न व्यवहरति स्म । उत्तरदायित्वं दत्त्वा एव बालकाः अपेक्षां अतिक्रमितुं शक्नुवन्ति इति सा मन्यते । सम्भवतः एषः एव विश्वासः त्रीणि भगिन्यः स्वतन्त्राणि आत्मविश्वासयुक्तानि च करोति, परम्परागतरूपेण पुरुषक्षेत्रेषु यथा चिकित्सा, जीवविज्ञानं, प्रौद्योगिक्याः च एतादृशीः उत्कृष्टाः उपलब्धयः प्राप्तवन्तः

निगमन

२०१४ तमे वर्षे जॉन्स् हॉप्किन्स् विश्वविद्यालयस्य स्नातकसमारोहे भाषणं दातुं वोजसिक्की इदानीं एव यूट्यूबस्य मुख्यकार्यकारी अभवत् सा गूगल-संस्थायां स्वस्य अनुभवस्य विषये अस्य युवानां समूहस्य विषये अवदत् अन्वेषणम् : १.

1. साध्यलक्ष्याणि निर्धारयितुं महत्त्वपूर्णम्।

2. सम्यक् सूचनां विना निर्णयाः अवश्यं करणीयाः।अवसराः दुर्लभाः एव भवतः पुरतः सम्यक् प्रकारेण दृश्यन्ते, यथा धनुषः सह सुन्दरे उपहारपेटिकायां भवन्तः तत् उद्घाटयन्ति, भवन्तः आनन्देन पूरिताः भवन्ति। प्रत्युत उत्तमाः अवसराः अव्यवस्थिताः, भ्रान्तिकाः, दुष्परिचयः, जोखिमपूर्णाः, आव्हानात्मकाः च भवन्ति । भवद्भिः सम्यक् सूचनां विना निर्णयः करणीयः। गूगलेन मम कृते यः अवसरः दत्तः सः अद्वितीयः इव आसीत् ।

3. यदा भवन्तः असफलाः भवन्ति तदा असफलतां स्वीकृत्य तस्मात् वर्धयन्तु।जगत् द्रुतगत्या परिवर्तमानं वर्तते, यस्य अर्थः अस्ति यत् कोऽपि सम्यक् उत्तराणि न जानाति, सर्वे अपि असफलाः भवितुम् अर्हन्ति। अस्माकं सर्वेषां सहजप्रतिरोधः भवति यदा वयं अवगच्छामः यत् किमपि कार्यं न करोति तथा च रणनीतिं परिवर्तयितुं आवश्यकता अस्ति, परन्तु अस्माकं यत् सर्वाधिकं आवश्यकं तत् तत् आलिंगयितुं तत् स्वीकुर्वितुं च। यावत् शीघ्रं समायोजनं करोषि तावत् शीघ्रं मार्गे भविष्यसि।

4. जीवनस्य अतियोजनां मा कुरुत।भवतः योजनानुसारं जीवनं न गमिष्यति। केवलं साहसं कुर्वन्तु यत् यदा अवसरः आगच्छति तदा तस्य ग्रहणं कर्तुं शक्नुवन्ति।

सा स्वर्गं गता, परन्तु सिलिकन-उपत्यकायां एतादृशी पौराणिक-महिलायाः जीवनं दृष्ट्वा जनान् सर्वदा प्रेरणा-बल-पूर्णाः भविष्यन्ति, तस्याः प्रकाशः अपि विश्वे अधिकाधिक-जनानाम् अग्रे गन्तुं मार्गं प्रकाशयिष्यति |.

- अंत -