समाचारं

मस्कः X इत्यस्य ब्राजीलव्यापारं बन्दं कर्तुं कठिनं निर्णयं कृतवान्, परन्तु X इत्यस्य क्लेशाः अधुना एव आरब्धाः स्यात्!

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, १९ अगस्त (सम्पादक मा लान्) २.अस्मिन् वर्षे एप्रिलमासे अरबपतिः मस्कः ब्राजीलस्य सर्वोच्चन्यायालयस्य न्यायाधीशेन अलेक्जेण्डर् डी मोरेस् इत्यनेन सह स्वस्य सामाजिकमञ्चस्य विषये संघर्षं कृतवान् अन्यः व्यक्तिः लज्जया राजीनामा ददातु।

कारणं यत् ब्राजीलस्य सर्वोच्चन्यायालयेन द्वेषभाषणस्य, मिथ्यासूचनानां च निवारणाय X मञ्चेन केषाञ्चन लोकप्रियलेखानां प्रतिबन्धः करणीयः इति अपेक्षितम्, परन्तु मस्कः तस्य अनुपालनं न करिष्यति इति आग्रहं कृतवान् तदनन्तरं मोरेस् इत्यनेन उक्तं यत् मस्कस्य अन्वेषणं प्रारभ्यते यतोहि एक्स ब्राजील्देशे न्याये बाधां जनयति स्म तथा च मस्कः एक्स इत्यस्य आपराधिकसाधनरूपेण उपयोगं करोति स्म ।

कथायाः नवीनतमः विकासः अस्ति यत् X इत्यनेन ब्राजील्देशे स्वस्य कार्याणि बन्दं करिष्यति परन्तु स्वसेवाः निर्वाहयिष्यामि इति घोषितम् । मस्कः स्वयमेव खेदं अनुभवति स्म यत् एक्स कृते ब्राजीलस्य कार्यालयं बन्दं कर्तुं अत्यन्तं कठिनः निर्णयः आसीत् ।

एक्सस्य वैश्विकसरकारकार्यविभागेन उक्तं यत् मोरेस् ब्राजील्देशे एक्सस्य कानूनीव्यक्तिं धमकीकृतवान् यत् यदि एतत् तस्य समीक्षाआदेशस्य अनुपालनं न करोति तर्हि एक्सस्य कानूनीव्यक्तिः गृहीतः भविष्यति इति। ब्राजील्देशे X इत्यस्य कर्मचारिणां सुरक्षायाः रक्षणार्थं X ब्राजील्देशे तत्क्षणमेव स्वस्य कार्याणि बन्दं करिष्यति ।

प्रथमत्रिमासे ब्राजील्-देशे एक्स-संस्थायाः प्रायः २ कोटिः सक्रिय-उपयोक्तारः आसन्, यत् पूर्ववर्षस्य अपेक्षया १५% न्यूनम् इति आँकडा-संस्थायाः सेन्सर्-टॉवर-संस्थायाः सूचना अस्ति । ब्राजीलस्य परिचालनस्य बन्दीकरणेन एक्सस्य वित्तस्य कृते महत्त्वपूर्णः आघातः भविष्यति वा इति अस्पष्टम्।

ब्राजील्-देशात् बहिः एक्स-मस्क-योः अपि अनेकेषु देशेषु नियमानाम् कठोरीकरणस्य सामना भवति । अधुना यूके-देशे दङ्गानां कारणेन मस्क-एक्स्-योः उपरि मिथ्यावार्तानां प्रसारणे प्रवृत्तौ इति आरोपः अस्ति, तस्य परिणामेण बहवः ब्रिटिश-अधिकारिणः एक्स-मञ्चात् निवृत्ताः अभवन्

अस्मिन् वर्षे फरवरीमासे X इत्यस्य भारतसर्वकारेण सह कृषकविरोधसम्बद्धानां पदानाम् विषये विवादः आसीत् अन्ते X इत्यनेन सर्वाणि खातानि, पदानि च विलोपितानि येषां प्रतिबन्धं कर्तुं भारतसर्वकारेण अनुरोधः कृतः।

गतवर्षे इलेक्ट्रॉनिकसुरक्षाविनियमानाम् उल्लङ्घनस्य कारणेन एक्स इत्यस्य दण्डः अपि आस्ट्रेलियादेशस्य अधिकारिभिः कृतः आसीत् । तदतिरिक्तं X यूरोपीयसङ्घस्य अन्वेषणस्य विषयः अभवत्, मुख्यतया यतोहि X इत्यस्य शङ्का अस्ति यत् सः द्वेषभाषणं प्रेरयति, बालशोषणसम्बद्धं हानिकारकसामग्री प्रसारयति च

ब्राजीलस्य व्यापाररेखायाः बन्दीकरणं X इत्यस्य भाषणनीतेः कृते घोरः आघातः अस्ति, यदि मस्कः X च सर्वकारैः सह "युद्धं" निरन्तरं कर्तुं चयनं कुर्वतः तर्हि ब्राजीलदेशस्य X इत्यस्य वाटर्लू हिमस्खलनस्य पूर्वसूचकः भवितुम् अर्हति

(मा लान्, फाइनेंशियल एसोसिएटेड प्रेस)