Chongqing Outlook
2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदि ते परीक्षायां असफलाः भवन्ति तर्हि न केवलं छात्राः अपितु शिक्षकाः अपि "क्षतिग्रस्ताः" भविष्यन्ति?
अधुना एव झेजियाङ्ग विश्वविद्यालयस्य मानविकीविद्यालयस्य शिक्षकः कै युआण्डी इत्यस्मै समस्यां व्याख्यातुं, सुधारयोजनां च प्रदातुं कथितं यतः सः अध्यापितेषु त्रयेषु पाठ्यक्रमेषु असफलतायाः दरः ३०% अधिकः आसीत् अस्य प्रतिक्रियारूपेण कै युआण्डी इत्यनेन बलात् प्रतिक्रिया दत्ता यत्, "स्तरः सीमितः अस्ति, कृपया कस्मैचित् चतुरतरं भवितुम् वदन्तु" इति, येन व्यापकचिन्ता उत्पन्ना ।
वस्तुतः एषः एकान्तप्रकरणः नास्ति, एतादृशघटनाजन्यः विवादः च सर्वदा एव अस्ति । शिक्षकाणां कृते छात्राणां कार्यप्रदर्शनस्य मूल्याङ्कनं कुर्वन् ते अधिकं गम्भीराः अथवा अविश्वसनीयाः भवेयुः वा? परीक्षायाः उत्तीर्णतायाः दरः "मुखप्रयत्नः" अस्ति वा छात्राणां ज्ञानस्य निपुणतायाः यथार्थं प्रतिबिम्बम् अस्ति वा? किं उच्चा उत्तीर्णता दरः यत् सर्वे सम्यक् अध्यापनस्य अनुसरणं कृत्वा प्रसन्नाः सन्ति? शैक्षिकमूल्यांकनस्य सुधारस्य गहनीकरणं नारा न भवितुम् अर्हति, परन्तु एतासां समस्यानां समाधानार्थं पादटिप्पणी अवश्यं अन्वेष्टव्या।
▲शिक्षक कै युआण्डी द्वारा परिचय। /चोङ्गकिंग आउटलुक् इत्यस्य स्क्रीनशॉट्
सम्प्रति बहवः महाविद्यालयस्य छात्राः "६० बिन्दुः एकस्य बिन्दुस्य मूल्यं वर्तते, एकः बिन्दुः अपव्ययः" इति "सत्यं" मन्यन्ते अस्य पृष्ठतः बहवः गहनाः कारणानि सन्ति । अतः यदा छात्राः परीक्षायां असफलाः भवन्ति तदा सम्यक् का समस्या भवति ?
अन्तः पश्यन् शिक्षणस्य मनोवृत्तेः, शिक्षणपद्धतीनां च पटरीतः पतनं छात्राणां कक्षासु असफलतायाः मुख्यकारणम् अस्ति ।नीरसपाठ्यक्रमस्य कृते केचन महाविद्यालयस्य छात्राः कक्षायां न शृण्वन्ति, परीक्षायाः पूर्वं त्वरितम् आगच्छन्ति, स्वतन्त्रव्यवस्थां कर्तुं कक्षायाः समयस्य उपयोगः अधिकं व्यय-प्रभावी इति चिन्तयन्ति इष्टफलं प्राप्तुं अधिकतमं समयं व्ययितुं केचन छात्राः "शॉर्टकट्" इति मन्यन्ते । परन्तु दुर्बलः ज्ञानकोशः अत्यन्तं समीक्षाद्वारा परीक्षायाः सामना कर्तुं प्रत्येकं प्रयासं समर्थयितुं न शक्नोति। तस्मिन् एव काले केचन छात्राः परीक्षायां असफलाः अभवन्, यस्य सम्बन्धः स्थले एव दुर्बलप्रदर्शनेन सह भवितुम् अर्हति ।
बहिः दृष्ट्वा शिक्षणस्तरः छात्राणां शिक्षणप्रभावैः सह सम्बद्धः अस्ति तथा च उत्तीर्णतायाः दरं प्रभावितं कुर्वन् मुख्यः कारकः अस्ति ।यथा कथ्यते, स्वामी भवन्तं अन्तः नयति, अभ्यासः च व्यक्तिनिर्भरः भवति। तथापि यदि शिक्षकः छात्रान् अनुनयात्मकरूपेण "द्वारे प्रवेशं कर्तुं" मार्गदर्शनं न करोति, अपितु "अहं यत् वक्तुम् इच्छामि तत् वदामि, तर्हि भवन्तः शृण्वन्ति वा न वा इति भवतः निर्णयः अस्ति अन्तरक्रिया, तथा च शिक्षणस्तरः प्रायः छात्राणां शिक्षणपरिणामान् प्रभावितं करिष्यति।
केचन छात्राः अवदन् यत् केनचित् शिक्षकैः पाठिता पाठ्यक्रमस्य सामग्रीः जीर्णा भवति तथा च पाठ्यक्रमसामग्रीः वर्षभरि अद्यतनं न भवति, येन ज्ञातं ज्ञानं समयेन सह बहिः भवति, येन केचन शिक्षकाः पारम्परिकशिक्षणपद्धतिषु अधिकं अवलम्बन्ते, येन कठिनं भवति छात्राणां कक्षाश्रवणस्य उत्साहं उत्तेजितुं, शिक्षणप्रभावः च बहु न्यूनीकरोति ।
एकत्र गृहीत्वा उत्तीर्णतायाः दरः सर्वेषां पक्षानाम् हितं सम्मिलितं भवति, शिक्षणस्थितेः "बैरोमीटर्" च भवति ।सर्वप्रथमं छात्राः उत्तीर्णतायाः दरस्य प्राथमिकदर्शकाः भवन्ति यदि ते परीक्षायां असफलाः भवन्ति तर्हि तेषां पुरस्कारेषु उत्कृष्टतामूल्यांकनेषु च प्रत्यक्षतया प्रभावः भविष्यति, तथा च ते सामान्यरूपेण स्नातकपदवीं प्राप्तुं शक्नुवन्ति वा इति अपि अथवा पुनः गृह्णीयात्, यत् निःसंदेहं अतिरिक्तं समयव्ययम् योजयिष्यति।
द्वितीयं, उत्तीर्णतायाः दरः शिक्षकस्य शिक्षणस्तरं किञ्चित्पर्यन्तं प्रतिबिम्बयति । उत्तीर्णतायाः दरः छात्राणां ज्ञाने कियत्पर्यन्तं निपुणतां प्राप्तवन्तः इति पूर्णतया प्रतिबिम्बयति तथा च शिक्षणप्रभावं प्रतिबिम्बयति। यथा, महाविद्यालयस्य छात्राणां केचन मातापितरः विद्यालयं गतवन्तः यतः तेषां बालकाः परीक्षायां असफलाः अभवन्, शिक्षकानां शिक्षणक्षमतायां प्रश्ननिर्धारणक्षमतायां च प्रश्नं कृतवन्तः।
अन्ते उत्तीर्णतायाः दरः अपि विद्यालयस्य प्रतिबिम्बेन प्रभावेण च निकटतया सम्बद्धः अस्ति । उत्तीर्णतायाः दरः न केवलं विद्यालयानां कृते स्वशैक्षिकसाधनानां बहिः जगति प्रदर्शयितुं मार्गः अस्ति, अपितु छात्रान् आकर्षयितुं सूचकमूल्यांकनेषु उत्तीर्णतां प्राप्तुं च महत्त्वपूर्णं साधनम् अस्ति। बहिः जगतः दृष्टौ उत्तीर्णतायाः दरः एकः दर्पणः अस्ति यः भेदं करोति यत् विद्यालयः उत्तमः अस्ति वा न वा इति "उच्चविफलतादरः" प्रायः विद्यालयस्य "अल्पशिक्षणगुणवत्ता" इति लेबलं करिष्यति
विभिन्नकारकाणां अन्तर्गतं, एकदा उत्तीर्णतायाः दरं एकपक्षीयरूपेण "सिद्धसाधनायाः" एकस्मिन् रूपेण कटितम् अभवत्, तदा छात्राः अत्यधिकं "स्कोर-उन्मुखाः" भविष्यन्ति तथा च शिक्षणस्य मूल-अभिप्रायात् विचलिताः भविष्यन्ति, तथा च शिक्षकाः ग्रेडिंग्-कृते अधिक-कारकाणां विषये अपि विचारं करिष्यन्ति, तथा च विद्यालयः सहजतया "समस्या-निवारणम्" —समस्या” दुष्टवृत्ते पतति ।
▲चॉङ्गकिङ्ग्-नगरस्य एकस्य विश्वविद्यालयस्य १८ छात्राः सान्या-नगरे "द्वीप-जीवनम्" इति आव्हानं सम्पन्नवन्तः । /नया चोंगकिंग-चोंगकिंग दैनिक ग्राहक
गम्भीरः अथवा अनिरुद्धः ? विश्वविद्यालयस्य शिक्षकाणां कृते एषः खलु कण्टकयुक्तः विषयः अस्ति।
एकतः शिक्षणसूचकाः “अतिवास्तविकाः” सन्ति । अस्य "लाठी" इत्यस्य अन्तर्गतं शिक्षकाणां प्रायः छात्राणां प्रदर्शनस्य मूल्याङ्कनं कुर्वन् छात्रस्तरः, अध्यापनप्रकृतिः इत्यादीनां कारकानाम् व्यापकरूपेण विचारः करणीयः भवति, ते प्रायः "सर्वस्य कृते कार्याणि कठिनानि न कुर्वन्ति" इति सिद्धान्तस्य अनुसरणं कुर्वन्ति, छात्राणां कृते तुल्यकालिकं न्याय्यं दातुं च यथाशक्ति प्रयतन्ते तथा स्वीकार्य परिणाम।
छात्रश्रेणयः तु “अतिविशिष्टाः” भवन्ति । केचन शिक्षकाः अवदन् यत् केचन छात्राः प्रश्नानाम् उत्तरं गलत् दत्तवन्तः, मूलभूतसामान्यबुद्धेः अभावः च आसीत् परीक्षाफलं खलु पर्याप्तं नासीत्, असफलताङ्कः "तत् प्राप्तुं परिश्रमं कृत्वा" परिणामः आसीत्, तेषां इच्छाविरुद्धं त्यक्तुं च कठिनम् आसीत् अतः, बहुभिः शिक्षकैः "ग्रेडिंग्-कठिनता" किं सम्यक् निवेदिता?
कक्षायाः समयसूची कठिनता च विसंगतिः भवति, येन प्रश्नानां कठिनतायाः शिक्षणस्य गुणवत्तायाः च सन्तुलनं स्थापयितुं कठिनं भवति ।पाठ्यक्रमानाम् कठिनता, अपर्याप्तं वर्गकार्यक्रमं च केषुचित् विश्वविद्यालयपाठ्यक्रमेषु सामान्यसमस्याः सन्ति । कक्षायाः घण्टानां अभावस्य परिणामः अस्ति यत् अप्रमुखाः छात्राः अधुना एव आरभन्ते, तथा च व्यावसायिकछात्राः पर्याप्तं गभीरता न कुर्वन्ति "सतलस्वादं ग्रहणं" शिक्षणप्रभावं प्रतिबिम्बयितुं कठिनं भवति, छात्राः च क पाठ्यक्रमस्य सामग्रीयाः अर्धबोधस्य स्थितिः।
अध्यापनं गहनं न भवितुम् अर्हति, प्रस्तावान् कुर्वन्तः शिक्षकाः प्रायः दुविधानां सामनां कुर्वन्ति । यदि प्रस्तावाः व्यावसायिकमानकानां सख्यं अनुसरणं कुर्वन्ति तर्हि अनिवार्यतया केषाञ्चन छात्राणां कृते असन्तोषजनकपरिणामानां कारणं भविष्यति, अथवा उत्तीर्णतायाः दरस्य कृते विद्यालयस्य आवश्यकताः पूर्तयितुं अपि असफलता भविष्यति , परन्तु एतत् शिक्षासिद्धान्तेभ्यः व्यभिचरति |
विद्यालयस्य “कठिन आवश्यकताः” शिक्षकाणां ग्रेडिंग्-विषये स्वायत्ततां नष्टं कुर्वन्ति ।दीर्घकालं यावत् केचन विद्यालयाः प्रतिबिम्बरक्षणस्य नामाङ्कनप्रतियोगितायाः च विचारात् बहिः स्वशिक्षकमूल्यांकनव्यवस्थासु अनेकानि कठिनशिक्षणावश्यकतानि समावेशितवन्तः, विशेषतः असफलतायाः दरस्य सख्तं नियन्त्रणं। अस्याः उपक्रमस्य सद्भावनाः सन्ति, परन्तु शिक्षकाणां कृते बाधाः, आव्हानानि च आनयति।
छात्राणां वास्तविकशिक्षणस्थितीनां विद्यालयस्य कठोरसूचकानाम् च सन्तुलनप्रक्रियायां गम्भीराणां उत्तरदायीशिक्षकाणां कृते स्वकीयशिक्षणसंकल्पनायाः मानकानां च अनुसारं छात्राणां पूर्णतया न्यायः कर्तुं कठिनं भवति। एषा "व्यापार-विविधता" न केवलं शिक्षकानां शिक्षण-उत्साहं क्षीणं करिष्यति, अपितु शिक्षण-मूल्यांकनस्य प्रामाणिकताम् अपि प्रभावितं करिष्यति । गम्भीरं ग्रेडिंग् अनिवार्यतया छात्राणां ऐच्छिकपाठ्यक्रमं ग्रहीतुं उत्साहं प्रभावितं करिष्यति, अपि च छात्राणां शिक्षकानां शिक्षणस्य अन्यायपूर्णं वा नकारात्मकं वा मूल्याङ्कनं अपि कर्तुं शक्नोति।
उत्तीर्णतां श्वेतवर्णं करणं शिक्षायाः मूल अभिप्रायस्य विरुद्धं गच्छति।उत्तीर्णतायाः दरस्य नियन्त्रणस्य अर्थः छात्राणां प्रति उत्तरदायी भवितुं भवति वा ? न हि एतत् । यथार्थतया निपुणतां प्राप्तं ज्ञानं, शिक्षणप्रक्रियायां विकसितं चिन्तनक्षमता च केवलं एकेन स्कोरेन मापनं कर्तुं न शक्यते । श्वेतवर्णीयः उत्तीर्णता केवलं रिक्तसङ्ख्या एव अस्ति तथा च शिक्षणस्तरं शिक्षणक्षमतां च यथार्थतया प्रतिबिम्बयितुं न शक्नोति।
कल्पयतु, यदि भवान् अद्य चिकित्साशास्त्रस्य छात्रं उत्तीर्णं कर्तुं ददाति, श्वः च सः जनानां चिकित्सां कर्तुं वैद्यः भविष्यति तर्हि भवान् निश्चिन्तः अस्ति वा? अद्य बुद्धिशास्त्रे मुख्यशिक्षकः छात्रः उत्तीर्णः भवतु यदि सः श्वः अभियंता भूत्वा उत्पादं विकसयति तर्हि भवान् तस्य उपयोगं कर्तुं साहसं करिष्यति वा?
▲छात्राः व्यावहारिककार्यक्रमं कुर्वन्ति तथा च MR वर्चुअल वेल्डिंग प्रशिक्षणप्रणालीं अनुभवन्ति। रिपोर्टरः गुओ क्सुलेई/सिन्हुआ न्यूज एजेन्सी इत्यस्य चित्रम्
यथा कथ्यते – कठोरता प्रेम, शिथिलता हानिः, प्रमादः दुष्टः भविष्यति। उच्चविफलतादरस्य समस्यायाः सम्मुखे केवलं एकपक्षतः कारणानि अन्वेष्टुं एकपक्षीयः इति स्पष्टम् । विद्यालयाः, शिक्षकाः, छात्राः च मिलित्वा समस्यायाः मूलकारणं चिन्तयित्वा सुधारार्थं संयुक्तबलं निर्मातुं प्रवृत्ताः भवेयुः।
शिक्षणविषये सम्यक् मनोवृत्तिः स्थापयितुं आचार्यस्य त्यागस्य अपेक्षा न कर्तव्या ।स्नातकोत्तर अध्ययनं, विदेशे अध्ययनं, रोजगारः इत्यादिषु विविधपक्षेषु परीक्षाफलस्य महत्त्वं स्वयमेव स्पष्टं भवति छात्राणां कृते स्वार्थी विक्षेपाः भवितुं कठिनम्। यदि भवन्तः यथायोग्यं परिश्रमं न कृत्वा परीक्षायाः कठिनतां न्यूनीकर्तुं स्वस्य अपेक्षां स्थापयन्ति तर्हि शिक्षणस्य अर्थः नष्टः भविष्यति।
छात्राणां कृते स्वस्य ग्रेड् प्रति ध्यानं दातुं युक्तम्, परन्तु स्पष्टतया अतिशयेन भवति यत् शिक्षकाः कक्षायां "दयालुः" भवन्ति, ग्रेडं च ददति, कठोरश्रेणीकरणाय शिक्षकस्य प्रेरणाम् अपि प्रश्नं कुर्वन्ति। छात्राः केवलं तदा एव स्वस्य उत्तरदायी भवितुम् अर्हन्ति यदा तेषां शिक्षणस्य विषये सम्यक् दृष्टिकोणः भवति।
विविधमूल्यांकनस्य उपरि बलं ददातु, परीक्षाफलं एकमात्रं मानदण्डं न भवेत्।शाङ्घाई-वित्त-अर्थशास्त्र-विश्वविद्यालयस्य प्राध्यापकः काओ डोङ्गबो इत्ययं कथयति यत् अद्यतन-महाविद्यालय-छात्राणां २० वर्षपूर्व-छात्राणां च मध्ये एकः महत् अन्तरः अस्ति यत् तेषां चिन्ता-कालः महाविद्यालय-प्रवेशस्य अथवा प्रवेश-सूचना अपि प्राप्यमाणस्य क्षणात् आरभ्यते |. अतः शिक्षायाः व्यापकसुधारं अधिकं गभीरं कर्तुं "आवृत्तेः" हिमं भङ्गयितुं अधिकविविधपद्धतीनां आवश्यकता वर्तते।
परीक्षाफलस्य उत्तीर्णतायाः दरः निरपेक्षः मानदण्डः नास्ति, सम्प्रति केचन महाविद्यालयाः विश्वविद्यालयाः च पाठ्यक्रमस्य ग्रेडस्य गणनाय "सामान्यश्रेणीः + अन्तिमश्रेणीः" इति पद्धतिं प्रयुञ्जते, येन छात्राः "ज्वारं परिवर्तयितुं" बहुविधाः अवसराः प्राप्नुवन्ति विषयस्य प्रकृतेः आधारेण निबन्धाः , प्रतिवेदनानि अन्ये च स्कोरिंग्-रूपेण छात्राणां शिक्षणपरिणामानां बहुविधेषु मूल्याङ्कनं कर्तुं।
तदतिरिक्तं यदा उत्तीर्णतायाः "अङ्कस्य" ग्रहणस्य विषयः आगच्छति तदा प्रत्येकस्य स्तरस्य अनुपातं नियन्त्रयितुं दत्तांशविश्लेषणस्य उपयोगं कर्तुं प्रयतितुं शक्नोति, अपि च अधिकं युक्तियुक्तं प्राप्तुं स्कोरवितरणं "सामान्यवितरणं" इति रूपेण स्थापयितुं प्रयतितुं शक्नोति वितरण अवस्था।
शिक्षण-अध्ययनयोः परस्परं प्रचारं कर्तुं मूल्याङ्कनव्यवस्थायां सुधारः करणीयः।महाविद्यालयेषु विश्वविद्यालयेषु च शिक्षणमूल्यांकनव्यवस्था शिक्षणस्य परस्परशिक्षणस्य प्रवर्धनस्य महत्त्वपूर्णः उपायः अस्ति अधिकाधिकाः विद्यालयाः शिक्षकमूल्यांकनस्य शिक्षणप्रतिश्रुतिस्य च महत्त्वपूर्णतन्त्ररूपेण छात्रमूल्यांकनस्य उपयोगं कुर्वन्ति विशेषतः अनाममूल्यांकनेन छात्राः स्वं सत्यं अभिव्यक्तुं साहसं कुर्वन्ति तथा शिक्षकानां शिक्षणव्यवहारस्य निरीक्षणार्थं तथापि दुर्भावनापूर्णटिप्पणीनां परिहाराय तदनुरूपं तान्त्रिकसाधनमपि भवितुमर्हति।
अध्यापनस्य परस्परं लाभः छात्राणां कठिनतया शिक्षणस्य अध्ययनस्य च इच्छायां, अध्यापनस्य, अध्यापनस्य, संशयानां निराकरणस्य च अविभक्तं ध्यानं भवति। यदि न्यून-उत्तीर्णतायाः दोषः कस्यापि दलस्य उपरि स्थापितः भवति, यदि च समस्या अस्ति तर्हि प्रथमं “कस्य दोषः?”, तर्हि परस्परं शिक्षणं शिक्षणं च प्राप्तुं मार्गः दीर्घः भविष्यति, विद्यालयस्य च जनानां तृप्तिकारकशिक्षाप्रदानस्य लक्ष्यमपि दूरतरं भविष्यति।
नियमनस्य स्वायत्ततायाः च मध्ये सन्तुलनं अन्वेष्टुं स्कोरिंग-दुविधायाः समाधानस्य कुञ्जी अस्ति । उत्तीर्णता शिक्षायाः अन्तः न भवति, परन्तु शिक्षायाः उत्तीर्णता प्राप्तुं बहुकालः भवति ।