अमेरिकी-अचल-सम्पत्-विपण्यं, अभावात् अतिरेकपर्यन्तं?
2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
(अस्य लेखस्य लेखकः शेनवान् होङ्गयुआन् इत्यस्य मुख्यः अर्थशास्त्री झाओ वेइ अस्ति)
अधुना अमेरिकी-अचल-सम्पत्-विक्रय-दत्तांशः महतीं दुर्बलः अभवत् किम् एतत् अल्पकालीन-समायोजनम् अस्ति वा अन्यः मोक्ष-बिन्दुः? नवीनस्य विद्यमानस्य च गृहस्य आपूर्ति-माङ्ग-विश्लेषणस्य आधारेण अयं लेखः मन्यते यत् अमेरिकी-आवास-विपण्ये मुख्य-विरोधः आपूर्ति-अभावात् अति-आपूर्ति-पर्यन्तं गतवान् स्यात्, माङ्गं च "लघु-फलकम्" अभवत्
उष्णविचाराः : अमेरिकी-अचल-सम्पत्त्याः विपण्यं, अभावात् अधिशेषपर्यन्तं?
1. माङ्गल्यम् : व्याजदरेषु पतनेन विक्रयणं वर्धयितुं शक्यते, श्रमबाजारे सीमान्तपरिवर्तनेषु अस्माभिः ध्यानं दातव्यम्।
दीर्घकालं यावत् अमेरिकी-बन्धकव्याजदरेषु उतार-चढावः अचलसम्पत्विक्रयेण सह निकटतया सम्बद्धः अस्ति । अस्मिन् वर्षे जनवरीतः एप्रिलपर्यन्तं 10Y अमेरिकी-बाण्ड्-व्याजदरेषु वृद्ध्या अमेरिकी-अचल-सम्पत्-विक्रयणं दमितम् तथापि विगत-मासेषु व्याज-दराः 100 BP-समीपे पतिताः, येन तदनुरूपं स्थावरजङ्गम-विक्रय-वृद्धिं वर्धयितुं शक्यते वर्षस्य उत्तरार्धे 10Y अमेरिकी-बाण्ड्-व्याज-दरः 4.0% इति कल्पयित्वा, अमेरिकी-नव-गृह-विक्रयस्य, विद्यमान-गृह-विक्रयस्य च वृद्धि-दरस्य मार्गदर्शनं ऊर्ध्वं सुधरति
अमेरिकी-अचल-सम्पत्-विक्रयणं केवलं अल्पकालिक-व्याज-दर-उतार-चढावः एव न भवति, दीर्घकालीन-जनसांख्यिकीय-संरचना, कार्य-बाजार-स्थितयः च अमेरिकी-अचल-सम्पत्-माङ्गं अपि प्रभावितं करिष्यन्ति, यदा तु उत्तरस्य स्पष्टतया दर्शितम् अस्ति a weakening trend since the second half of this year, especially बेरोजगारीदरः ४.३% यावत् वर्धितः यदि भविष्ये अमेरिकी-नौकरी-विपण्यं स्थगितम् अस्ति, दुर्बलं च भवति तर्हि अमेरिकी-अचल-सम्पत्-विक्रय-मागधायां अस्य कारकस्य प्रभावः भवितुम् अर्हति
2. आपूर्तिः - नूतनगृहाणां आपूर्तिः अतिरिक्ता भवति, विद्यमानगृहेषु आपूर्तिः अन्तरं न्यूनीकृतम् अस्ति ।
२०२३ तमे वर्षात् अमेरिकादेशे विद्यमानगृहाणां विक्रयः नूतनगृहाणाम् अपेक्षया महत्त्वपूर्णतया दुर्बलः अभवत्, अमेरिकादेशे आवासमूल्यानां तीव्रवृद्धिः बहुधा विद्यमानगृहाणां कठिनप्रदायेन निर्धारिता अस्ति अमेरिकादेशे विक्रयणार्थं उपलब्धानां गृहाणां वर्तमानमासानां संख्या ४.१ मासान् यावत् पुनः आगता, मूलतः महामारीतः पूर्वं यावत् अमेरिकीविद्यमानगृहविपण्ये आपूर्तिमागधयोः असन्तुलनस्य कारणेन आवासमूल्यानां वर्धनस्य गतिः चरणः क्षीणः भवति।अमेरिकनगृहमूल्यानां तदनन्तरं प्रवृत्तिः व्याजदराणां पतनस्य क्षमतायाः उपरि अधिकं निर्भरं भविष्यति यत् एतत् अचलसम्पत्मागधां उत्तेजितुं शक्नोति वा, तथा च विद्यमानगृहविक्रयणं प्रवणतां सुधारयिष्यति वा इति।
अमेरिकादेशे नूतनगृहनिर्माणशृङ्खलायाः पर्याप्तं आपूर्तिः मुख्यतया प्रारम्भिकपदे एव अस्ति तथापि वर्षस्य प्रथमार्धे अमेरिकी-अचल-सम्पत्-विक्रयस्य दुर्बलतायाः कारणात् अमेरिकी-रियल्-इत्यत्र प्रभावः भवितुम् अर्हति वर्षस्य उत्तरार्धे सम्पत्तिनिवेशः। एकपरिवारस्य नवीनगृहशृङ्खलां उदाहरणरूपेण गृहीत्वा संयुक्तराज्ये एकपरिवारस्य नवीनगृहनिर्माणशृङ्खलायाः मुख्या संचरणशृङ्खला अस्ति: नवीनगृहविक्रयः - निर्माणस्य अनुज्ञापत्राणि - नूतनगृहनिर्माणं आरभ्यते - नूतनगृहनिर्माणम्।
3. अमेरिकी-अचल-सम्पत्-बाजारस्य स्थूल-निमित्तानि : अमेरिकी-महङ्गानि चीनस्य निर्यातः च
अस्मिन् वर्षे प्रथमार्धे अमेरिकी-अचल-सम्पत्-विक्रयस्य दुर्बलतायाः कारणात् अमेरिकी-निवासिनः अचल-सम्पत्-सम्बद्धानां स्थायि-वस्तूनाम् उपभोगात् पश्चात्तापस्य सम्भावना अस्ति पोस्ट-चक्रम् अचलसम्पत्विक्रये दरकटनम्।
अल्पकालीनरूपेण २०२३ तः आवासमूल्यानां वृद्धिः अद्यापि २४Q४ मध्ये किरायामहङ्गानि वर्धयितुं शक्नोति, येन वर्षस्य अन्ते व्याजदरेषु कटौतीं कर्तुं फेडरल् रिजर्वस्य निर्णयः जटिलः भवति अमेरिकी आवासमूल्यानां चालनतर्कः भविष्ये परिवर्तयितुं शक्नोति, यत् प्रायः सार्धवर्षेण अनन्तरं सीपीआई आवासस्य महङ्गानि प्रभावितं करिष्यति यदि भविष्ये गृहमूल्यवृद्धिः स्थगिता भवति तर्हि आगामिवर्षस्य अन्ते यावत् अमेरिकीभाडामहङ्गानि न्यूनीभवन्ति, येन सहायकं भविष्यति आगामिवर्षे व्याजदरे कटौतीं वर्धयितुं फेडरल् रिजर्व् इति संस्था।
जोखिम चेतावनी
भूराजनीतिकसङ्घर्षाः वर्धिताः सन्ति;फेडरल् रिजर्वः पुनः "बाज" अभवत्;
अयं लेखः केवलं लेखकस्य मतं प्रतिनिधियति ।