मौद्रिकनीतिः आर्थिकपुनरुत्थानस्य सुधारस्य च दृढतया समर्थनं करोति
2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्माकं संवाददाता वू कियुयुः
चीनस्य जनबैङ्केन अद्यैव २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य चीनस्य मौद्रिकनीतिकार्यन्वयनप्रतिवेदनं (अतः परं "रिपोर्ट्" इति उच्यते) प्रकाशितम्, यस्मिन् वर्षस्य प्रथमार्धे मौद्रिकनीतेः कार्यान्वयनस्य सारांशः कृतः अस्ति तथा च मौद्रिकनीतेः दृष्टिकोणं प्रदत्तम् अस्ति वर्षस्य उत्तरार्धे ।
अस्मिन् वर्षे आरभ्य मौद्रिकनीत्या अर्थव्यवस्थायाः निरन्तरं पुनरुत्थानस्य, सुधारस्य च वित्तीयसमर्थनं प्राप्तम् इति प्रतिवेदने दृश्यते । कुलवित्तीयमात्रायां यथोचितरूपेण वृद्धिः अभवत्, सामाजिकवित्तपोषणस्य व्यापकधनस्य (M2) च वर्षे वर्षे क्रमशः 8.1% तथा 6.2% वृद्धिः अभवत् खरब युआन। ऋणसंरचनायाः अनुकूलनं निरन्तरं भवति । वित्तपोषणव्ययः स्थिरः आसीत् किन्तु न्यूनः आसीत् । मुद्राणां टोकरीयाः विरुद्धं आरएमबी निरन्तरं वर्धितः जूनमासस्य अन्ते चीनविदेशीयविनिमयव्यापारकेन्द्रस्य (CFETS) आरएमबीविनिमयदरसूचकाङ्कः पूर्ववर्षस्य अन्ते २.७% वर्धितः।
"अस्मिन् वर्षे मौद्रिकनीतिः पूर्वमेव पर्याप्तबलेन च आरब्धा, येन अर्थव्यवस्थायाः उत्तमप्रारम्भस्य दृढतया समर्थनं कृतम् अस्ति।" आवश्यकता अनुपात कटौती, मुक्तबाजारसञ्चालनम्, मध्यमकालीनऋणसुविधाः, तथा च ऋणपुनर्छूटम् इत्यादीनि साधनानि योजिताः, अस्थायीसकारात्मकाः विपरीतपुनर्क्रयणसञ्चालनानि च योजिताः, कृषिं लघुव्यापारं च समर्थयितुं पुनः ऋणदानस्य पुनः छूटस्य च दरं ०.२५ प्रतिशतं न्यूनीकृतम् अंकाः, तथा च रिजर्व-आवश्यकता-अनुपातः ०.५ प्रतिशत-बिन्दुभिः न्यूनीकृतः, येन मध्यम-दीर्घकालीन-तरलतायाः १ खरब-युआन्-अधिकं मुक्तं जातम् तस्मिन् एव काले वयं ऋणस्य सन्तुलितविमोचनं प्रवर्धयिष्यामः, अकुशलं विद्यमानवित्तीयसंसाधनं पुनः सजीवं करिष्यामः, धनस्य निष्क्रियतां, हस्तव्याजभुगतानं च सुधारयिष्यामः, वास्तविक अर्थव्यवस्थायाः सेवायाः गुणवत्तां कार्यक्षमतां च सुधारयिष्यामः।
मे १७ दिनाङ्के चीनस्य जनबैङ्केन अचलसम्पत्विपण्यं लक्ष्यं कृत्वा नीतिसङ्कुलं प्रारब्धम्, व्यक्तिगतगृहऋणानां न्यूनतमपूर्वभुगतानानुपातं न्यूनीकृत्य, व्यक्तिगतगृहऋणव्याजदराणां न्यूनसीमा रद्दीकृत्य, भविष्यनिधिऋणव्याजदराणि न्यूनीकर्तुं न्यूनीकृत्य च निवासिनः गृहक्रयणव्ययम् अपि च कठोरं सुदृढं च गृहक्रयणस्य माङ्गं मुक्तं कुर्वन्ति। तस्मिन् एव काले स्थावरजङ्गम-उद्योगे डिस्टॉकिंग्-समर्थनार्थं किफायती-आवासस्य कृते ३०० अरब-युआन्-रूप्यकाणां पुनः ऋणं स्थापितं भविष्यति । अभूतपूर्वनीतितीव्रता प्रभावीरूपेण अचलसम्पत्बाजारे जोखिमान् न्यूनीकृतवती अस्ति, वर्षस्य प्रथमार्धे, राष्ट्रव्यापिरूपेण नवनिर्मितव्यापारिकगृहेषु विक्रयक्षेत्रे वर्षे वर्षे न्यूनता क्रमशः १.३ प्रतिशताङ्कैः २.९ प्रतिशताङ्कैः च संकुचिता जनवरीतः मेपर्यन्तं आर्थिकपुनरुत्थानस्य आधारः अधिकं सुदृढः अभवत् ।
प्रतिवेदनस्य मतं यत् वर्षस्य प्रथमार्धे बाह्यवातावरणस्य जटिलता, तीव्रता, अनिश्चितता च वर्धिता, प्रतिकूलप्रभावाः च वर्धिताः आन्तरिकप्रभावी माङ्गलिका अपर्याप्ताः आसन्, तथा च पुरातननवीनचालकशक्तयोः परिवर्तनं निरन्तरं गभीरता च आसीत् संरचनात्मकसमायोजनस्य अपि केचन आव्हानाः उत्पन्नाः आसन् । तत्सह, एतत् अवश्यं ज्ञातव्यं यत् प्रारम्भिकनीतीनां प्रभावाः निरन्तरं दृश्यन्ते, सकारात्मककारकाः अपि अधिकाधिकं सङ्गृहीताः सन्ति, मम देशस्य आर्थिकस्थिरता, दीर्घकालीनसकारात्मकविकासप्रवृत्तिः च परिवर्तनं न करिष्यति, अस्माभिः च अस्माकं विश्वासः सुदृढः कर्तव्यः | विकासे ।
चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य निर्णये केन्द्रीयबैङ्कव्यवस्थायाः सुधारस्य गतिं कृत्वा मौद्रिकनीतिसंचरणतन्त्रं सुचारुरूपेण कर्तुं प्रस्तावः कृतः
"जुलाई-मासस्य अन्ते चीनस्य जनबैङ्केन मौद्रिकनीतिसञ्चालनस्य श्रृङ्खलायां नियमने सुधारः समावेशितः अस्ति। ते अल्पकालिकं स्थूलनियन्त्रणं च मध्यम-दीर्घकालीनवित्तीयसुधारविचारानाम् प्रतिबिम्बं च, डोङ्ग ज़िमियाओ," इति। चीनव्यापारिसङ्घस्य मुख्यशोधकः, मन्यते यत् निकटभविष्यत्काले सुचारुमौद्रिकनीतिसंचरणतन्त्रस्य अनुसारं चीनस्य जनबैङ्केन मुक्तबाजारसञ्चालनस्य समायोजनं अनुकूलनं च कृत्वा स्वस्य व्याजदरनियन्त्रणक्षमताम् अधिकं वर्धिता अस्ति 7-दिवसीय-विपरीत-पुनर्क्रयण-सञ्चालन-बोलीकरणं कृत्वा नियत-दर-मात्रा-बोलीकरणं कृत्वा, तया स्वस्य नीति-व्याज-दरस्य स्थितिः स्पष्टीकृता अस्ति तथा च परिचालन-दक्षतायां सुधारः कृतः अस्ति। तस्मिन् एव काले अपराह्णे अस्थायी अग्रे तथा विपरीतपुनर्क्रयणसञ्चालनं योजितं भवति, तथा च व्याजदराणि क्रमशः २० आधारबिन्दुः ५० आधारबिन्दुः च भवन्ति ७ दिवसीयविपरीतपुनर्क्रयणसञ्चालनस्य दरं न्यूनीकृत्य एतेन न केवलं पर्याप्तलोचना लचीलता च निर्वाहिता भवति also helps guide market interest rates to better नीतिव्याजदरकेन्द्रं सुचारुतया संचालितं भविष्यति तथा च मुख्यनीतिव्याजदररूपेण 7 दिवसीयविपरीतपुनर्क्रयणसञ्चालनदरस्य भूमिका वर्धिता भविष्यति।
प्रतिवेदने प्रस्तावः कृतः यत् अग्रिमे चरणे विवेकपूर्णा मौद्रिकनीतिः अल्पकालीनदीर्घकालीनयोः सन्तुलनं, वृद्धिं स्थिरीकर्तुं तथा च जोखिमान्, आन्तरिकसन्तुलनं बाह्यसन्तुलनं च निवारयितुं, स्थूलनीति-अभिमुखीकरणस्य स्थिरतां वर्धयितुं, प्रतिचक्रीय-समायोजनं सुदृढं कर्तुं च केन्द्रीक्रियताम् | , तथा च निरन्तरं आर्थिकपुनरुत्थानस्य स्थितिं वर्धयितुं, वार्षिकं आर्थिकसामाजिकविकासलक्ष्याणि कार्याणि च सम्पन्नं कर्तुं उत्तमं मौद्रिकं वित्तीयं च वातावरणं निर्मातुं।
"जनदैनिक" (पृष्ठम् १८, १९ अगस्त २०२४)