समाचारं

विदेशीयप्रशिक्षकस्य क्रीडामध्यस्थता न पूर्णा, ताइझोउ मध्यवर्ती जनन्यायालयः: मध्यस्थतां स्वीकृत्य प्रवर्तयति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्पेनिश प्रशिक्षकः गार्शिया ताइझोउ कम्पनी ए फुटबॉल क्लबस्य मुख्यप्रशिक्षकरूपेण नियुक्तः अभवत्, द्वयोः पक्षयोः "मुख्यप्रशिक्षकव्यावसायिककार्यअनुबन्धे" हस्ताक्षरं कृतम्, यस्मिन् गार्शियायाः कार्यदायित्वं, प्रतिबिम्बाधिकारस्य व्यावसायिकप्रयोगः, वेतनबोनसः लाभाः च, अनुशासनाः, लाभाः च निर्धारिताः आसन् पालनम् इत्यादयः । अनुबन्धे इदमपि निर्धारितं यत् यदा पक्षद्वयस्य मध्ये विवादः उत्पद्यते, तस्य समाधानं वार्ताद्वारा कर्तुं न शक्यते तदा फीफा इत्यस्य अधिकारक्षेत्रं एजन्सी इति सहमतिः भवति, तथा च अन्तर्राष्ट्रीय-ओलम्पिक-समित्या सह सम्बद्धा अन्तर्राष्ट्रीय-मध्यस्थता-संस्था अन्तर्राष्ट्रीय-क्रीडा-मध्यस्थता-संस्था च स्विट्ज़र्ल्याण्ड्, अन्तिमः अपीलसंस्था भविष्यति ।

पश्चात् दलस्य दुर्बलप्रदर्शनस्य कारणात् द्वयोः पक्षयोः खिलाडयः परिचयः, दलसञ्चालनम् इत्यादिषु पक्षेषु विग्रहः अभवत्, कम्पनी ए यथासम्मतं तत्सम्बद्धं वेतनं दातुं असफलतां प्राप्तवती, पक्षद्वयं च अनुबन्धं निरन्तरं कर्तुं शक्नोति वा इति विवादं कृतवन्तौ

अतः गार्शिया प्रथमं फीफा-क्रीडक-स्थितिसमित्याम् मध्यस्थतायाः आवेदनं कृतवान्, पारिश्रमिकं, परिसमाप्तं क्षतिपूर्तिं, तदनुरूपं व्याजं च दावान् कृतवान् । कम्पनी ए असन्तुष्टा अभवत्, अनुबन्धे निर्धारितस्य अन्तिम-अपील-संस्थायाः क्रीडा-मध्यस्थता-न्यायालये अपीलं कृतवती, क्रीडायाः मध्यस्थता-न्यायालयेन च तस्य निर्णयस्य समर्थनं कृतम्

निर्णयस्य अनन्तरं कम्पनी ए स्वदायित्वं न निर्वहति स्म, गार्शिया मध्यस्थतानिर्णयस्य मान्यतां प्रवर्तयितुं च ताइझोउ मध्यवर्तीजनन्यायालये आवेदनं कृतवान्

न्यायालयस्य सुनवायी

वाणिज्यिक-आरक्षण-वक्तव्यस्य अनुसारं यदा मम देशः विदेशीय-मध्यस्थ-पुरस्कारस्य मान्यता-प्रवर्तन-सम्मेलने ("न्यूयॉर्क-सन्धिः" इति उच्यते) सम्मिलितः अभवत्, तदा अस्माकं देशे केवलं "व्यावसायिक-मध्यस्थता" एव मान्यतां प्राप्य प्रवर्तयितुं शक्यते व्यवहारे "व्यावसायिकमध्यस्थता" इत्यत्र "अनुबन्धात्मकाः गैर-अनुबन्धात्मकाः च वाणिज्यिककानूनीसम्बन्धाः" अवश्यमेव समाविष्टाः भवेयुः, विशेषतया अनुबन्धेभ्यः, क्षतिभ्यः अथवा प्रासंगिककानूनीप्रावधानानाम् अनुसारं, यथा मालविक्रयणं, सम्पत्तिपट्टेदानं, इत्यादि।

सम्बन्धित लिङ्क

विदेशीयमध्यस्थपुरस्कारस्य मान्यताप्रवर्तनसम्मेलने मम देशस्य सदस्यतायाः विषये राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमितेः निर्णयस्य अनुच्छेदः २ : १.

चीनगणराज्यं केवलं चीनगणराज्यस्य कानूनानुसारं निर्धारितानां अनुबन्धिक-असन्धि-व्यापारिक-कानूनी-सम्बन्धेभ्यः उत्पद्यमानेषु विवादेषु एव एतत् सम्मेलनं प्रयोक्ष्यति

सिविल प्रक्रिया कानूनस्य अनुच्छेदः ३०४ : १.

यदि चीनगणराज्यस्य क्षेत्रात् बहिः कृतं कानूनीरूपेण प्रभावी मध्यस्थतानिर्णयं जनन्यायालयेन मान्यतां प्राप्तुं प्रवर्तयितुं च आवश्यकं भवति तर्हि पक्षाः प्रत्यक्षतया मध्यवर्तीजनन्यायालये आवेदनं कर्तुं शक्नुवन्ति यत्र निष्पादनस्य अधीनः व्यक्तिः निवासस्थानं करोति अथवा यत्र तस्य सम्पत्तिः अस्ति स्थितम् ।

तदनुसारं मम देशे विदेशीयमध्यस्थतानिर्णयः प्रवर्तयितुं शक्यते वा इति कुञ्जी अस्ति यत् निर्णयः "वाणिज्यिकमध्यस्थतायाः" अस्ति वा इति विशेषतया अस्मिन् प्रकरणे अर्थात् प्रकरणे सम्बद्धः अनुबन्धः सम्बन्धस्य स्वरूपं च अस्ति वा इति पक्षयोः मध्ये वाणिज्यिककानूनीसम्बन्धस्य व्याप्तेः अन्तः भवति ।

न्यायालयेन उक्तं यत् द्वयोः पक्षयोः हस्ताक्षरितः "मुख्यप्रशिक्षकः व्यावसायिककार्यसन्धिः" एकस्मात्, दृढतया अधीनस्थश्रमसन्धितः भिन्नः अस्ति अनुबन्धात् न्याय्यं चेत्, अनुबन्धेन गार्शिया इत्यस्य अधिका स्वायत्तता दत्ता, गार्शिया इत्यस्य चित्राधिकारस्य व्यावसायिकप्रयोगाय सहकार्यं कर्तुं लाभं च साझां कर्तुं सम्झौता कृता

अतः अस्मिन् सन्दर्भे अनुबन्धे श्रमसेवानां प्रावधानं, एककेन भुक्तिः, उभयपक्षयोः सहकार्यस्य लाभः इत्यादयः विविधाः आर्थिकाः अनुबन्धसम्बन्धाः सन्ति समानपक्षयोः मध्ये वाणिज्यिकसम्बन्धस्य निर्माणं कुर्वन्ति।

उभयपक्षेण हस्ताक्षरितस्य अनुबन्धस्य प्रकृतेः आधारेण, तथा च प्रकरणे सम्बद्धः विवादः द्वयोः पक्षयोः वाणिज्यिकसन्धिसम्बन्धस्य आधारेण उत्पन्नः, अन्तर्राष्ट्रीयक्रीडामध्यस्थतान्यायालयस्य पुरस्कारस्य सामग्रीयाः आधारेण, अन्तिमः अपीलः अनुबन्धे निर्धारितं निकायम्, प्रकरणे सम्बद्धः मध्यस्थतानिर्णयः स्विट्ज़र्ल्याण्ड्देशे एव कृतः । चीनदेशः स्विट्ज़र्ल्याण्ड् च न्यूयॉर्क-सम्मेलनस्य अनुबन्धपक्षौ स्तः इति न्यायालयेन निर्णयः कृतः यत् अस्मिन् प्रकरणे मध्यस्थतानिर्णयः चीनीयकानूनानुसारं विदेशीयमध्यस्थतानिर्णयानां मान्यतां प्रवर्तयितुं च शर्ताः पूरयति, मध्यस्थनिर्णयस्य मान्यतां प्रवर्तयितुं च निर्णयं दत्तवान्

न्यायाधीशस्य कथनम्

अन्तर्राष्ट्रीय ओलम्पिकसमित्या सह सम्बद्धा अन्तर्राष्ट्रीयमध्यस्थतासंस्थारूपेण अन्तर्राष्ट्रीयक्रीडाविवादानाम् समाधानार्थं विशेषतया क्रीडायाः मध्यस्थतान्यायालयस्य स्थापना अभवत् अयं प्रकरणः तादृशी स्थितिं अन्वेषयति यस्मिन् अन्तर्राष्ट्रीयक्रीडामध्यस्थतान्यायालयेन कृतः पुरस्कारः प्रशिक्षकस्य क्लबस्य च मध्ये व्यावसायिकः अनुबन्धविवादः भवति इति विश्वासः अस्ति यत् यदि मध्यस्थतानिर्णयेन निबद्धः विवादः आर्थिकाधिकारविवादः अस्ति तथा च obligations arising from the contractual relationship between equal parties, इदं व्यावसायिकप्रकृतेः अस्ति तथा च यदा मम देशः न्यूयॉर्क-सम्मेलने सम्मिलितः तदा कृतस्य वाणिज्यिक-आरक्षण-वक्तव्यस्य अनुपालनं करोति चीनीय-न्यायालयेन तत् स्वीकृत्य प्रवर्तनीयम्।

न्यूयॉर्क-सन्धि-अनुसारं अस्मिन् प्रकरणे अन्तर्राष्ट्रीय-क्रीडकानां क्लबानां च विवादेषु अन्तर्राष्ट्रीय-क्रीडा-मध्यस्थता-न्यायालयेन कृतं मध्यस्थता-निर्णयं मान्यतां दातुं प्रवर्तयितुं च निर्णयः कृतः, येन चीनीयैः एतादृशानां मध्यस्थता-निर्णयानां मान्यतां प्रवर्तयितुं च अन्वेषणात्मकः सन्दर्भः प्रदत्तः भविष्ये न्यायालयाः।

मूलशीर्षकम् : विदेशीयप्रशिक्षकस्य क्रीडामध्यस्थतायाः अनुरोधः बहुकालात् पूर्णः न अभवत्, अतः सः न्यायालयं गतः...

(स्रोतः : जियाङ्गसु उच्चजनन्यायालयस्य WeChat सार्वजनिकलेखम्)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "JiMu News" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया