चीनदेशीयाः विदेशीयाः च महाविद्यालयस्य छात्राः ग्रामीणे झेजियाङ्ग-नगरे यत् जीवनं आकांक्षन्ति तत् अन्विषन्ति
2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, हाङ्गझौ, अगस्त १७ (काओ दान वाङ्ग पियाओपियाओ) बुनाई, आकारः, छटाकरणं, धारस्य सीलीकरणं... एकस्य व्यावसायिकस्य बांसस्य बुनाईशिक्षकस्य मार्गदर्शनेन बांसस्य पट्टिकाः वुला इत्यस्य हस्तेषु सुन्दरप्रशंसके परिणताः "अहं रूसदेशस्य एकस्मात् ग्रामात् आगच्छामि। किङ्ग्शान् ग्रामस्य न्यूनकार्बन-अवधारणया, अभिनव-प्रौद्योगिक्याः, सुन्दर-दृश्यानां च विषये अहं मुग्धः अभवम्। अत्र बहु किमपि ज्ञातवान्" इति उल्ला साझां कृतवान्।
वुला (वामतः प्रथमः) वेणुबुननकौशलस्य अनुभवं कुर्वन् अस्ति । छायाचित्रं झेजियांग विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य सौजन्येन
अद्यैव झेजियांग विज्ञान-प्रौद्योगिकीविश्वविद्यालयेन चीन, रूस, इन्डोनेशिया, जिम्बाब्वे, नाइजीरिया, घाना, बुर्किना फासो इत्यादिभ्यः देशेभ्यः क्षेत्रेभ्यः च १६ महाविद्यालयस्य छात्राणां आयोजनं कृत्वा ग्रीष्मकालीनसामाजिक-अभ्यास-समूहस्य निर्माणं कृतम्, तथा च किङ्ग्शान-ग्रामस्य, हुआन्गु-नगरस्य, युहाङ्ग-मण्डलस्य, 2017 तमे वर्षे भ्रमणं कृतम् । हाङ्गझौ, झेजियांग "जलस्य एकस्य बिन्दुस्य कथा" इत्यस्मिन् भविष्यस्य ग्राम्यक्षेत्रं कीदृशं भविष्यति इति अन्वेष्टुम्।
किङ्ग्शान-ग्रामः त्रिषु पार्श्वेषु पर्वतैः परितः अस्ति, यत्र वनानां व्याप्तिः प्रायः ८०% भवति
"२०१५ तमे वर्षे प्रकृतिसंरक्षणस्य पक्षतः किङ्ग्शान् ग्रामे 'ग्रामीणलघुजलस्रोतसंरक्षणपरियोजनायाः' उत्तरदायी आसीत् । वर्षत्रयानन्तरं ग्रामे जलस्य गुणवत्ता किङ्ग्शानग्रामस्य प्रथमश्रेणीयाः राष्ट्रियस्तरं प्राप्तवती new villager, "post-80s generation" "झाङ्ग हैजियाङ्ग इत्यनेन उक्तं यत् जलस्य गुणवत्तायां सुधारस्य अनन्तरं सः स्थितवान् तथा च किङ्ग्शान् प्रकृतिविद्यालयस्य स्थापनायाः सह-प्रायोजकः अभवत्। "अहं आशासे यत् ग्रामजनानां बालकानां च कृते पर्यावरणसंरक्षणस्य अवधारणाः निरन्तरं प्रसारयितुं पारिस्थितिकीं च प्रवर्धयिष्यामि किङ्ग्शान् ग्रामे पर्यावरणसंरक्षणं जैवविविधता च।"
किङ्ग्शान् प्रकृतिविद्यालये अभ्याससमूहस्य सदस्याः ज्ञातवन्तः यत् मूलतः किङ्ग्शान् ग्रामे एकः प्राथमिकविद्यालयः आसीत् यः २० वर्षाणाम् अधिकं कालात् परित्यक्तः आसीत् ततः परं झाङ्ग हैजियाङ्गस्य दलेन तस्य नवीनीकरणं कृत्वा बालकानां कृते प्रकृतिशिक्षणपाठ्यक्रमाः उद्घाटिताः यथा रात्रौ दर्शनं कीटाः वनस्पतिघर्षणं च, तथा च जनकल्याणस्य पर्यावरणसंरक्षणस्य च कार्याणां एकः श्रृङ्खला।
"अहं झाङ्ग हैजियाङ्गस्य तस्य दलस्य च अतीव प्रशंसा करोमि। तेषां प्रयत्नाः एव ग्रामजनाः हरितसंकल्पनासु भागं ग्रहीतुं शक्नुवन्ति, ग्राम्यक्षेत्रं च सुन्दरं स्थापयितुं शक्नुवन्ति।
पारिस्थितिकवातावरणस्य सुधारेण न केवलं बहुसंख्याकाः पर्यटकाः आकृष्टाः, ग्रामजनानां आयवर्धनं च साहाय्यं कृतम्, अपितु क्रमेण एतत् स्थानं पत्रयुक्तं "सिकोमोरवृक्षं" परिणतम्, येन युवानां समूहः आकृष्टः यत् ते नवीनतां कर्तुं आरभ्य आगन्तुं शक्नुवन्ति व्यवसायाः ।
अभ्याससमूहस्य सदस्याः किङ्ग्शान् ग्रामस्य पारिस्थितिक लॉन् इत्यत्र "किङ्ग्शान् तार" इत्यस्य अनुभवं कृतवन्तः । छायाचित्रं झेजियांग विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य सौजन्येन
जलक्रीडायां तथा क्रॉस्-कण्ट्री-बाधादौडयोः विशेषज्ञतां प्राप्तं "मैमाङ्गस्पोर्ट्स्", "लैलाई बांस बुननम्" शिल्पिभिः स्थापितं बांसबुननस्टूडियो, "ग्रीन स्किन माउण्टन्" पक्षिप्रेक्षणस्य स्टूडियो, "समानांतर ब्रह्माण्ड" कलास्थापनं कॉफीबार, लघु but beautiful therapy चिकित्सा केन्द्र "खाद्य प्राकृतिक चिकित्सा"...
अधिकाधिकाः "नवग्रामिणः" पारिस्थितिकीशास्त्रस्य कलायां च संयोजनं कुर्वन्ति, तथा च पुरातनग्रामीणैः सह डिजाइन, वास्तुकला, छायाचित्रणं, हस्तशिल्पादिक्षेत्रेषु "धनमार्गः" निर्मितवन्तः विगतत्रिषु वर्षेषु किङ्ग्शान्-ग्रामस्य सामूहिक-अर्थव्यवस्थायां ६०% अधिकस्य औसतवार्षिकदरेण वृद्धिः अभवत् ।
"हरितजलं, हरितपर्वताः, उपयुक्तः उद्योगः, निवासयोग्यता च भविष्यत्जीवनम् अस्ति यस्य कृते वयं इण्डोनेशियादेशस्य छात्रः आकांक्षामः, यथा झाङ्ग् हैजियाङ्गः अवदत्, किङ्ग्शान् ग्रामः युवानां कृते उपयुक्तः ग्रामः अस्ति "अत्र अहं दृष्टवान् कथं पारम्परिकाः ग्रामाः सन्ति नूतनजीवनं गृहाण” इति। (उपरि)