समाचारं

हेनान् प्रान्ते २०,००० तः अधिकाः चिकित्सास्नातकाः तृणमूलेषु प्रवेशं कृतवन्तः, येन जनाः स्वद्वारे "चिकित्सा" इत्यस्य उपरि अवलम्बितुं शक्नुवन्ति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं वृत्तपत्रस्य (Reporter Li Xiaomin) प्रतिवेदनम् अस्मिन् वर्षे जुलैमासे आदेशेन प्रायः शतं चिकित्साशास्त्रस्य छात्राः स्नातकपदवीं प्राप्तवन्तः। निवासीवैद्यानां कृते त्रयः वर्षाणि यावत् मानकीकृतप्रशिक्षणस्य अनन्तरं एताः युवानः प्रतिभाः अस्माकं प्रान्ते अनेकेषु नगरस्वास्थ्यकेन्द्रेषु सम्मिलिताः भविष्यन्ति, प्राथमिकचिकित्साव्यवस्थायाः मेरुदण्डः आशायाः प्रकाशः च भविष्यन्ति।
प्राथमिकचिकित्सास्वास्थ्यसंस्थाः जनानां स्वास्थ्यस्य रक्षणार्थं "प्रथमरक्षारेखा" भवन्ति । पूर्वं ग्रामीणचिकित्सासंस्थाः दुर्बलचिकित्सायाः, सीमितविकासस्य, संसाधनानाम् अभावस्य च कारणेन "प्रतिभानां नियुक्तौ कठिनता" इति तीव्रचुनौत्यस्य सामनां कुर्वन्ति स्म अन्तिमेषु वर्षेषु अस्माकं प्रान्ते क्रमशः नीतीनां श्रृङ्खलां प्रवर्तयति यस्य उद्देश्यं आधारं सुदृढं कर्तुं उच्चगुणवत्तायुक्तस्य तृणमूलस्वास्थ्यप्रतिभादलस्य निर्माणं च अस्ति।
प्रान्तीयस्वास्थ्यआयोगस्य प्रभारी सम्बद्धेन व्यक्तिना परिचयः कृतः यत् २०१५ तः अस्माकं प्रान्ते “३६९ तृणमूलस्वास्थ्यप्रतिभा परियोजना” प्रारब्धवती, यत् ग्रामीणक्रम-उन्मुखं चिकित्सा-छात्र-प्रशिक्षणं चिकित्सा-स्नातकं च त्रयाणां माध्यमेन कार्यान्वितं करोति: परिचयः प्रशिक्षणं च, on- the-job training, and assistance and support इति नव योजनाः, यत्र छात्राणां विशेषनियुक्तिः सामान्यचिकित्सकानाम् विशेषपदानि च सन्ति, तृणमूलस्वास्थ्यप्रतिभादलानां निर्माणं सर्वतोमुखी बहुस्तरीयरूपेण च प्रवर्धयन्ति।
ग्रामीणक्षेत्रेषु लक्षितचिकित्साछात्रान् उदाहरणरूपेण गृहीत्वा २०१० तमे वर्षे अस्य प्रशिक्षणकार्यस्य कार्यान्वयनात् आरभ्य प्रान्ते पारम्परिकचीनीचिकित्साशास्त्रे पाश्चात्यचिकित्साशास्त्रे च स्नातकपदवीधारिणः ४२०० तः अधिकाः लक्षितचिकित्साछात्राः नियुक्ताः सन्ति तेषु ३६०० तः अधिकाः अध्ययनं सम्पन्नवन्तः, ३,३०० तः अधिकाः निवासिनः कृते मानकीकृतप्रशिक्षणं सम्पन्नं कृत्वा तृणमूलसमुदाये सम्मिलिताः एतेन नगरचिकित्सालयादिषु प्राथमिकचिकित्सासंस्थासु प्रतिभायाः अभावस्य समस्या प्रभावीरूपेण न्यूनीकृता, गुणवत्तायाः उन्नयनं च प्रवर्धितम् प्राथमिकचिकित्सासेवानां।
तृणमूलसेवायै चिकित्साप्रतिभानां उत्साहं प्रेरणाञ्च उत्तेजितुं अस्माकं प्रान्ते कर्मचारीप्रबन्धनस्य, वित्तीयसमर्थनस्य, कार्यसहायता इत्यादीनां दृष्ट्या व्यापकनीतिप्राथमिकताः गारण्टीश्च प्रदत्ताः, येन प्रतिभाः आकृष्टाः, अवधारणाः, तथा च सदुपयोगे स्थापयतु।
आँकडानुसारं "369 ग्रासरूट्स हेल्थ टैलेंट प्रोजेक्ट" इत्यस्य कार्यान्वयनात् आरभ्य अस्माकं प्रान्ते 20,000 तः अधिकाः चिकित्सास्नातकाः तृणमूलस्तरस्य परिचयं कृतवन्तः, अस्मिन् वर्षे पुनः 2,600 चिकित्सास्नातकानाम् नियुक्तिः भविष्यति ते मुख्यतया काउण्टी-स्तरीयाः जनसेवाम् करिष्यन्ति चिकित्सा तथा स्वास्थ्यसंस्थाः तथा समुदायाः स्वास्थ्यसेवाकेन्द्राणि तथा नगरस्वास्थ्यकेन्द्राणि।
२०२३ तमस्य वर्षस्य अन्ते अस्मिन् प्रान्ते पञ्जीकृतसामान्यचिकित्सकानाम् संख्या ४०,००० अतिक्रान्तवती अस्ति, तथा च तृणमूलस्तरस्य कार्यं कुर्वन्तः प्रायः ३,००० अभिमुखीकरणछात्राः सन्ति भविष्ये अस्माकं प्रान्तः तृणमूलचिकित्साकर्मचारिणां दलस्य निर्माणे स्वप्रयत्नाः वर्धयिष्यति, तृणमूलस्वास्थ्यसेवानां कृते ठोसमूलं निर्मास्यति येन जनाः चिकित्सासेवायां अधिकं अवलम्बितुं शक्नुवन्ति।
प्रतिवेदन/प्रतिक्रिया