समाचारं

यांग्त्ज़े नदी डेल्टा झीझेन्ज् विश्वविद्यालयस्य पञ्जीकरणं आरभ्यते, तथा च झेजियांगस्य अनेकस्थानात् काउण्टी पार्टी समितिसचिवाः स्थानीयनवशिक्षकाणां विरामं कुर्वन्ति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"भवतः पादौ भवन्तं दूरं नेतुम् अर्हति, परन्तु भवतः हृदयं निश्चितरूपेण भवन्तं गृहं प्रति नेष्यति " ये छात्राः स्वगृहनगरात् विदां कर्तुं प्रवृत्ताः सन्ति, देशस्य विभिन्नभागेषु गन्तुं च प्रवृत्ताः सन्ति, तेषां विदां करोमि, तथा च सर्वेभ्यः स्वस्वप्नानां अनुसरणं कर्तुं स्वमूल्यानां साक्षात्कारं च कर्तुं प्रोत्साहयामि, तथैव स्वस्य यौवनशक्तिं स्वगृहनगरस्य विकासे च योगदानं ददामि तथा च देशस्य समृद्धिः ।
अगस्तमासस्य १४ दिनाङ्के जिन्हुआ लन्क्सीनगरे प्रथमवारं स्थानीयसंभावितमहाविद्यालयस्य छात्राणां कृते "नवशिक्षकाणां कृते प्रथमः पाठः" इति कार्यक्रमः नगरपालिकादलसमित्याः नगरपालिकासर्वकारस्य च नामधेयेन आयोजितः "Micro-Viewing Lanxi" इत्यस्य अनुसारं नगरपालिकदलसमितेः सचिवः Dai Chong इत्यनेन छात्राणां कृते प्रकाशस्य अनुसरणस्य नूतनयात्रायाः आरम्भार्थं आशीर्वादः दत्तः, तथा च Lanxiनगरस्य उत्कृष्टानां जनानां उदाहरणानां उपयोगेन सर्वेषां कृते " लघु आत्मनः" "बृहत् आत्मनः" महिमा निर्मातुं, येन सहस्राणि जनाः गृहनगरस्य चकाचौंधप्रकाशे तारकाः समागन्तुं शक्नुवन्ति: "वयं सर्वे अस्माकं गृहनगरस्य भविष्यत्प्रतिभाः, मातृभूमिस्य भविष्यत्प्रतिभाः च स्मः भवतः मध्ये द्वितीयः 'जननायकः' चेन् वेइ न भविष्यति?
प्रत्येकं लङ्कीविश्वविद्यालयस्य नवीनशिक्षकं लञ्जियाङ्गतः जलस्य लघुजारं, हेङ्गशानतः मृत्तिका च दत्ता ।
"परिवारस्य उपहाराः" इति विभागे महाविद्यालयस्य नवीनाः छात्राः "लन्क्सी" इति शब्दं मुद्रितं पृष्ठपुटं, "शिबली" (स्थानीयभाषा, अर्थात् उच्चतमस्तरः, विशेषतः शक्तिशालिनः इति) युक्तं नोटबुकं, कीचेन्, लन्क्सी इत्यस्य लघुपुटद्वयं च प्राप्तवन्तः हेङ्गशानस्य जलस्य मृत्तिका च । "पृष्ठपुटस्य अर्थः उत्तरदायित्वं, गुरुभारं वहन्, दूरं च गमनम्, कीलशृङ्खलायाः अर्थः च परिचर्या। हेङ्गशानतः मृत्तिकां, लान्जियाङ्गनद्याः जलं च आनयितुं मम आशा अस्ति यत् सर्वे जलं पिबन्ति, स्रोतः च स्मरिष्यन्ति, तेषां कदापि न विस्मरिष्यन्ति homeland." दाई चोङ्ग इत्यनेन उक्तं यत् लान्क्सी "नवयुगे विशिष्टस्य औद्योगिकनगरस्य" निर्माणस्य प्रचारं करोति। ते यत्र कुत्रापि सन्ति, तत्र छात्राः स्वगृहनगरस्य विकासस्य नायकाः सन्ति। लन्क्सी प्रदर्शनार्थं "मुख्यमञ्चं" स्थापयिष्यति तेषां प्रतिभाः, उद्यमशीलतायाः रोजगारस्य च कृते "बृहत् उपहारसङ्कुलं" सज्जयन्ति, तथा च आरामदायकं उच्चगुणवत्तायुक्तं "जीवनवृत्तं" निर्मान्ति आशासे छात्राः स्वपठने सफलाः भविष्यन्ति तथा च यदा भवन्तः स्वस्य करियरे सफलाः भवन्ति तदा स्वस्य गृहनगरं कदापि न विस्मरन्तु तथा च भवतः गृहनगरस्य समर्थनं कुर्वन्तु।
प्रसिद्धं प्राचीनगद्यं "डोङ्गयाङ्गनगरे मा शेङ्गस्य भूमिका" इति मिंगवंशस्य लेखकः सोङ्ग लियन् इत्यनेन "शिक्षणं प्रोत्साहयितुं" इम्पेरियल् महाविद्यालयस्य छात्राय मा जुन्जे इत्यस्मै प्रेषितम् आसीत् झेजियांग-प्रान्तस्य डोङ्गयाङ्ग-नगरे नगरपालिकादलसमित्याः सचिवः षड्वर्षाणि यावत् प्रति अगस्तमासे "डोङ्गयाङ्ग-नगरस्य सर्वेषां छात्राणां कृते प्रेषितवान्" अस्ति । १६ तमे दिनाङ्के नगरपालिकादलसमितेः सचिवः लू लैङ्गजियान् महाविद्यालयस्य नवीनशिक्षकाणां कृते "प्रथमः पाठः" पाठितवान् ये अध्ययनं आरभन्ते सः आशां कृतवान् यत् सर्वे स्वप्नानां अनुसरणं कर्तुं शक्नुवन्ति तथा च स्वस्य यौवनस्य योगदानं दत्त्वा स्वमूल्यानां साक्षात्कारं कर्तुं शक्नुवन्ति डोङ्गयाङ्गस्य विकासाय देशस्य समृद्ध्यै च बलं दत्तवान्, तथा च छात्रान् अग्रे गच्छन् प्रभाविणः जनाः भवितुम् प्रयतन्ते इति प्रोत्साहितवान् तथा च, त्रुटयः कर्तुं प्रयत्नः करणीयः, लचीलतां च सुधारयितुम् कालान्तरे सञ्चितस्य कठोरस्वानुशासनस्य, परिश्रमस्य च माध्यमेन स्वयमेव।
डोङ्गयाङ्गस्य "परिश्रमं कृत्वा परिश्रमं कृत्वा अध्ययनं" इति परम्परा अस्ति । नगरपालिकासर्वकारस्य आधिकारिकजालस्थलस्य अनुसारं स्थानीय-इतिहासस्य मध्ये जिनशी-नामकाः ३०५ जनाः सन्ति । अस्मिन् वर्षे नगरे ६६८२ जनाः महाविद्यालये प्रवेशं प्राप्तवन्तः ।
अस्मिन् वर्षे फरवरी-मासस्य १८ दिनाङ्के झेजियाङ्ग-नगरे "नववर्षस्य प्रथमा सभा" आयोजिता, येन "त्रयः दलाः" निर्मातुं सर्वान् प्रयत्नाः परिनियोजिताः: उच्चगुणवत्तायुक्तानां कार्यकर्तानां दलं, उच्चस्तरीय-नवीनप्रतिभानां उद्यमिनश्च दलं, दलं च उच्चगुणवत्तायुक्तानां श्रमिकानाम्। प्रान्तीयदलसमितेः सचिवः यी लियानहोङ्ग् इत्यनेन एतत् बोधितं यत् अस्माभिः जनान् प्रथमस्थाने स्थापयितव्यं, सटीकप्रयत्नाः करणीयाः, प्रतिभानां संवर्धनस्य, आकर्षणस्य, एकत्रीकरणस्य, पहिचानस्य, उपयोगस्य, रक्षणस्य च मार्गं विस्तृतं कर्तुं "बृहत्प्रतिभासंकल्पना" इत्यस्य उपयोगः करणीयः एकः दृढः प्रतिभा आधारः प्रथमः संसाधनः अस्ति यस्याः उपरि अतिप्रधानं कर्तुं न शक्यते प्रतिभाः स्वस्य उत्पत्तिं न कृत्वा प्रतिभाशालिनः भवितुम् अर्हन्ति इति अवधारणां दृढतया स्थापयितुं, प्रतिभाभ्यः परं पश्यन् प्रतिभानां ग्रहणस्य अवधारणां दृढतया स्थापयितुं च आवश्यकम् सर्वं संयोजयित्वा प्रतिभाग्रहणम्।
ताइशुन् काउण्टी महाविद्यालयस्य छात्रसम्मेलनं तथा २०२४ तमे वर्षे नवीनमहाविद्यालयस्य छात्रप्रस्थानसमारोहः।
८ अगस्त दिनाङ्के "आच्छादितसेतुनां गृहनगरम्" इति ताइशुन् काउण्टी, वेन्झोउ इत्यनेन महाविद्यालयस्य छात्रसम्मेलनं २०२४ तमे वर्षे नूतनं महाविद्यालयस्य छात्राभियानसमारोहः च आयोजितः, येषु सम्भाव्यमहाविद्यालयस्य छात्राणां प्रतिनिधिः, सम्भाव्य वरिष्ठ उच्चविद्यालयस्य छात्राः, २००० तः अधिकाः जनाः उपस्थिताः आसन् वर्तमानस्नातकछात्राणां प्रतिनिधिः, युवाप्रतिभानां प्रतिनिधिः च। काउण्टी पार्टी समितिस्य सचिवः डिङ्ग यिफेङ्गः सन्देशं प्रेषितवान् यत् भविष्यस्य मञ्चे युवानः छात्राः विश्वं संयोजयति सेतुः, विकासस्य तरङ्गाः, निधियुक्ताः खानिः च सन्ति इति आशासे यत् सर्वे "सेतु" इत्यस्य भूमिकां निर्वहन्ति " स्वप्नानां अनुसरणस्य कालस्य पर्वतसमुद्रयोः च प्रवाहे, तेषां सह तैशुनं च आनयन्तु। जगति, जगत् तैशुन् प्रति पुनः आनयन्तु, "अहं तैशुनस्य निधिः अस्मि" इति शक्तितटं, पुस्तकचिह्नं, जलपुटं, मूषकं च प्रेषयन्तु पद् इत्यादयः । लॉटरी-क्रीडायां ये छात्राः "गृहं गन्तुं टिकटं" जित्वा महाविद्यालयस्य समये गृहं गन्तुं निःशुल्कं टिकटं विमानटिकटं च प्राप्तुं शक्नुवन्ति ये "सहपाठिनां तैशुन्-नगरं गन्तुं आमन्त्रयन्ति" ते स्वसहपाठिनः स्वगृहनगरं प्रति नेतुम् अर्हन्ति, तेषां च... गृहनगरे भोजनस्य, निवासस्य, परिवहनस्य च व्यवस्था भविष्यति।
समाचारानुसारं तैशुन् प्रतिभानां सेवायाः बन्दरगाहं अग्रे सारयितुं तथा छात्राः अध्ययनार्थं बहिः गच्छन्ति तदा आरभ्य गृहनगरैः सह भावनात्मकसम्बन्धं स्थापयितुं सुदृढं च कर्तुं महाविद्यालयस्य छात्रसम्मेलनं, नवीनशिक्षकाणां अभियानसमारोहं च आयोजयति। आयोजनस्य समये तैशुन् "१४५२०" योजनां प्रकाशितवान्, यत् मिंगवंशस्य (१४५२) जिंगताई इत्यस्य तृतीयवर्षे काउण्टी इत्यस्य स्थापनायाः नामधेयेन युवानां प्रतिभानां कृते "I love you forever" इति स्वीकारः आसीत् ५ वर्षेषु १४,५२० प्रतिभाः प्राप्ताः ।
पूर्वं ताइशुन् विदेशेषु ताइशुन् छात्राणां कृते सम्पर्कस्थानकानि स्थापितानि सन्ति तथा च बीजिंग, शङ्घाई, हाङ्गझौ इत्यादिषु स्थानेषु विदेशेषु ताइशुन् वाणिज्यसङ्घस्य छात्राणां कृते सेवास्थानानि स्थापितानि अस्मिन् वर्षे उद्यमिनः + प्रतिभानां + छात्राणां सम्पर्कं प्रवर्धयति established by a young entrepreneur and a 2 युवा विश्वविद्यालयशिक्षकैः तैशुन् छात्रसंपर्कपदाधिकारिभिः च निर्मितः "कॉलेज स्टूडेंट पीयर लाइजन ग्रुप्" विदेशेषु छात्रैः सह सम्पर्कस्य निकटजालं स्थापितवान्, स्नेहस्य माध्यमेन प्रतिभानां संग्रहणं कृत्वा प्रतिभायाः माध्यमेन प्रतिभां आकर्षयति।
द पेपर रिपोर्टर झाङ्ग वेइयांग
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया