समाचारं

उच्चतापमानस्य ५७ दिवसानां परिश्रमस्य अनन्तरं चेङ्गडु-चोङ्गकिङ्ग्-रेलमार्गस्य गहनमरम्मतस्य सफलसमाप्तिः अभवत्

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झाओ Xueqi Sichuan समाचार नेटवर्क - प्रथम स्क्रीन समाचार रिपोर्टर झोउ Qiong
१६ अगस्तदिनाङ्के प्रातः ३:३० वादने चेङ्गडु-चोङ्गकिङ्ग् रेलमार्गे लिङ्गक्सियान्मियाओ-स्थानकस्य समये उद्घाटनेन चेङ्गडु-चोङ्गकिङ्ग्-रेलमार्गस्य गहनमरम्मतकार्यस्य आधिकारिकसमाप्तिः अभवत्
निर्माणकर्मचारिणः गल्ल्याः पाइपस्य दफनगहनतां पश्यन्ति
चेङ्गडु-चोङ्गकिङ्ग् रेलमार्गः पश्चिमदिशि चेङ्गडु-नगरात् आरभ्य पूर्वदिशि चोङ्गकिङ्ग्-नगरं प्राप्नोति । यदा समाप्तः अभवत्, यातायातस्य कृते च उद्घाटितः तदा आरभ्य पश्चिमसिचुआन्-नगरं पूर्वसिचुआन्-नगरं च संयोजयति परिवहनधमनीरूपेण चेङ्गडु-चोङ्गकिङ्ग्-रेलमार्गः सम्पूर्णस्य दक्षिणपश्चिमक्षेत्रस्य आर्थिकविकासे महत् योगदानं दत्तवान् अधुना चेङ्गडु-चोङ्गकिंग-युग्मनगर-आर्थिक-वृत्तस्य निर्माणस्य त्वरिततायाः, नूतन-पश्चिम-भूमि-समुद्र-गलियारस्य आन्तरिक-बाह्य-सम्बन्धस्य च कारणेन ७२ वर्षीयः चेङ्गडु-चोङ्गकिंग-रेलमार्गः अद्यापि व्यस्तः अस्ति
चेङ्गडु-चोङ्गकिंग धमनीयाः सुरक्षितं सुचारु च प्रवाहं सुनिश्चित्य २१ जूनतः चीनरेलवे चेङ्गडु ब्यूरो समूह कम्पनी लिमिटेड् इत्यस्य चेङ्गडु दूरसञ्चारविभागेन १८० निर्माणकर्मचारिणः संगठिताः येन तेषां स्विचस्य निरीक्षणार्थं ७१७ "स्काईलाइट्स्" इत्यस्य उपयोगः करणीयः , पटलपरिपथाः, रेखायां च संकेताः उपकरणानां पूर्णतया नवीनीकरणं प्रतीक्ष्यताम्।
निर्माणकर्मचारिणः उपकरणानां परीक्षणं कुर्वन्ति
अस्मिन् ग्रीष्मकाले बहुधा प्रचण्डवृष्टिः अभवत्, गहननिर्माणकार्यं च जलप्रलयस्य ऋतुना सह सङ्गच्छते, एतेन निर्माणे प्रायः दबावस्य स्तरः योजितः "उच्चतापमानं, बाढनियन्त्रणं, रात्रौ परिचालनं... निर्माणकर्मचारिणः बहुविधचुनौत्यस्य सामनां कुर्वन्ति, अस्मिन् वर्षे च गहननिर्माणं सुलभं नास्ति।"
केन्द्रीकृतमरम्मतस्य सुचारुप्रगतिः सुनिश्चित्य चेङ्गडुविद्युत्विभागः सक्रियरूपेण सावधानीपूर्वकं योजनां कृत्वा संगठितवान्, उपकरणनिरीक्षणं, कार्मिकप्रशिक्षणं, योजनानिर्माणं अन्यकार्यं च पूर्वमेव कृतवान्, रोलिंगस्टॉक, सार्वजनिककार्यं, विद्युत् च सह समन्वयं कृतवान् आपूर्तिं तथा अन्ययुद्ध-एककानि निर्माणगुणवत्तां सख्तीपूर्वकं नियन्त्रयितुं, निर्माणस्थलस्य सुरक्षाप्रबन्धनस्य नियन्त्रणक्षमतायां च व्यापकरूपेण सुधारं कर्तुं निर्माणसुरक्षा तथा व्यक्तिगतसुरक्षा इत्यादीनां प्रमुखपक्षेषु व्यापकरूपेण सुधारः भविष्यति येन सुनिश्चितं भवति यत् केन्द्रीकृतमरम्मतं सुरक्षिततया व्यवस्थिततया च क्रियते। तस्मिन् एव काले निर्माणकर्मचारिणां स्वास्थ्यस्य रक्षणार्थं निर्माणकर्मचारिभ्यः तापप्रहारनिवारणं शीतलनसामग्री च वितरितं भवति ।
इयं गहनमरम्मतं ५७ दिवसान् यावत् चलितवती, तथा च कुल १०० समूहाः औद्योगिक-विद्युत्-संयुक्त-नवीनीकरणस्य टर्नआउट्-कार्यं सम्पन्नम्, ५,८२२ खण्ड-तकिया-प्रतिस्थापनं सार्वजनिककार्यैः सह सहकारेण सम्पन्नम्, १०० समूहेषु सार्वजनिककार्य-परिवर्तनानां बृहत्-यन्त्रैः सह टैम्पः कृतः, ९६.४६ किलोमीटर् सार्वजनिककार्यरेखानां बृहत्यन्त्रैः सह टैम्पः कृतः, दमनकानां च मेलनं कृतम् कार्येषु ९० यूनिट् प्रतिस्थापनं, ओवरपासनिर्माणार्थं १९ केबलानां स्थानान्तरणं च अन्तर्भवति
चेङ्गडु-चोङ्गकिंग रेलमार्गस्य केन्द्रीकृतमरम्मतस्य सफलसमाप्तनेन चेङ्गडु-चोङ्गकिंग रेलमार्गे संकेतसाधनानाम् गुणवत्तायां प्रभावीरूपेण सुधारः अभवत् तथा च चेङ्गडु-चोङ्गकिंग-युग्मनगर-आर्थिकवृत्तस्य विकासस्य सेवां कर्तुं ठोसप्रतिश्रुतिः अपि प्रदत्ता अस्ति तथा च नवीनपश्चिमस्य स्थल-समुद्र-गलियारा ।
(फोटो चीन रेलवे चेंगडु ब्यूरो समूह कं, लिमिटेड के चेंगडु दूरसंचार अनुभाग द्वारा प्रदत्त)
प्रतिवेदन/प्रतिक्रिया