2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विज्ञानस्य प्रौद्योगिक्याः च विकासेन जीवनस्य गतिः त्वरिता भवति स्वचालितपात्रप्रक्षालकाः उपभोक्तृणां प्रशंसकाः अभवन् ततः परं पाककाले "स्वयं कर्तुं" आवश्यकता नास्ति सुविधाजनकस्य कुशलस्य च पाकपद्धतेः जनानां मागः दिने दिने वर्धमानः अस्ति, पाककलारोबोट्-इत्यस्य उद्भवः च अभवत् । परन्तु एतत् उदयमानं विपण्यम् अद्यापि विकासस्य प्रारम्भिकपदे एव अस्ति, अनेकेषां आव्हानानां अवसरानां च सम्मुखीभवति ।
सम्प्रति गृहपाकस्य रोबोट्-इत्यस्य समग्रः विपण्य-आकारः तुल्यकालिकरूपेण अल्पः अस्ति । अस्य नूतनस्य पाकसाधनस्य विषये उपभोक्तृणां जागरूकतायाः स्वीकारस्य च अद्यापि सुधारस्य आवश्यकता वर्तते, उत्पादस्य मूल्यं च तुल्यकालिकरूपेण अधिकं भवति, येन केषाञ्चन उपभोक्तृणां क्रयणस्य अभिप्रायः अपि सीमितः भवति आओवेई क्लाउड् इत्यस्य ऑनलाइन-निरीक्षण-आँकडानां अनुसारम् अस्मिन् वर्षे प्रथमार्धे मम देशे पाककला-रोबोट्-इत्यस्य ऑनलाइन-विक्रयः १३ कोटि-युआन् आसीत्, वर्षे वर्षे ४१.२% वृद्धिः विक्रय-मात्रायां ६७,००० यूनिट्-रूप्यकाणि आसीत् वर्षे ८२.१% वृद्धिः ।
मासिकप्रवृत्तेः आधारेण अस्मिन् वर्षे यतः शिखरकाले वृद्धिप्रवृत्तिः तुल्यकालिकरूपेण स्पष्टा अस्ति । आओवेई मेघपर्यावरणविद्युत्साधनसंशोधनसमूहस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् अस्याः घटनायाः मुख्यकारणं उपभोक्तृशॉपिङ्गव्यवहारस्य परिवर्तनं ब्राण्डस्य परिचालनचिन्तने परिवर्तनं च अस्ति। “ई-वाणिज्य-मञ्चेषु प्रचार-क्रियाकलापानाम् सामान्यीकरणेन सह उपभोक्तारः केवलं प्रमुख-प्रचार-काले एकाग्र-क्रयणेषु न अवलम्बन्ते, अपितु वास्तविक-माङ्गल्याः आधारेण ऑफ-पीक-कालेषु कदापि आदेशं ददति तेषां परिचालनात्मकं केन्द्रीकरणं चरमकालेषु विक्रयणं भवति, येन शिखरकालेषु विक्रयवृद्धिः प्रवर्धते” इति ।
सम्प्रति गृहपाककरोबोट्-इत्यस्य ऑनलाइन-ब्राण्ड्-सङ्ख्या तुल्यकालिकरूपेण अल्पा अस्ति, २५ परिमितं वर्तते, समग्रतया च प्रवृत्तिः स्थिरः वर्धमानः च अस्ति यद्यपि ब्राण्ड्-सङ्ख्यायां बहु परिवर्तनं न जातम् तथापि शिरस्य एकाग्रतायाः महती वृद्धिः अभवत् । आओवेई क्लाउड् इत्यस्य ऑनलाइन-निरीक्षण-आँकडानां अनुसारम् अस्मिन् वर्षे प्रथमार्धे पाककला-रोबोट्-बाजारे शीर्ष-द्वयस्य ब्राण्ड्-समूहस्य भागः गतवर्षस्य समानकालस्य ५१% तः ७२% यावत् वर्धितः
मूल्यस्य दृष्ट्या उच्चस्तरीयपाकरोबोट्-मूल्येन बहवः उपभोक्तारः “निवृत्ताः” अभवन्, मध्य-निम्न-स्तरीय-उत्पादाः च स्पष्टतया अधिकं लोकप्रियाः सन्ति यतो हि सम्प्रति पाककरोबोट्-ब्राण्ड्-उत्पादाः अल्पाः सन्ति तथा च सान्द्रता अधिका अस्ति, अतः औसतमूल्ये न्यूनता प्रमुखब्राण्ड्-द्वारा प्रभाविता भवति इति स्पष्टम् अस्मिन् वर्षे आरम्भात् उद्योगस्य औसतमूल्ये न्यूनता मुख्यतया तुल्यकालिकरूपेण न्यूनानि यूनिटमूल्यानि युक्तानि तिआन्के, सुपोर् इत्यादीनां ब्राण्ड्-समूहानां भागस्य निरन्तरवृद्धेः कारणेन अस्ति, यदा तु १०,०००-युआन्-यन्त्राणां केषाञ्चन शीर्षविक्रेतृणां भागः अस्ति क्षीणः कृतः । मूल्यखण्डानां दृष्ट्या ४,००० तः ५,००० युआन् यावत् मूल्यखण्डः बृहत्तमः मूल्यखण्डः अस्ति, यस्य विक्रयस्य ३१% भागः भवति, १,००० तः २००० युआन् यावत् मूल्यखण्डः द्वितीयः अस्ति, यः विक्रयस्य २८% भागं धारयति तदतिरिक्तं ५,००० तः १०,००० युआन् यावत् १०,००० युआन् यावत् च मूल्यखण्डस्य भागः महत्त्वपूर्णतया संकुचितः अस्ति ।
विकासप्रवृत्तीनां दृष्ट्या आओवेई मेघसंजालस्य पर्यावरणविद्युत्उपकरणसंशोधनसमूहस्य प्रभारी प्रासंगिकव्यक्तिः मन्यते यत् बुद्धिमान् उन्नयनं, बहुकार्यात्मकं एकीकरणं, मानव-कम्प्यूटर-अन्तर्क्रिया-अनुकूलनं च अद्यापि सामान्यप्रवृत्तिः एव सन्ति
विशेषतः बुद्धिमान् उन्नयनस्य दृष्ट्या केचन पाककरोबोट् सम्प्रति स्वचालितं भोजनं स्वयमेव स्वच्छतां च कर्तुं समर्थाः सन्ति । भविष्ये प्रौद्योगिक्याः अग्रे विकासेन सह पाककलारोबोट् स्वयमेव सामग्रीनां प्रकारं भारं च चिन्तयितुं, पाकयोजनानां अनुशंसा कर्तुं, उपयोक्तुः अनुसारं पाककृतीषु पाकविधिषु च तैलस्य लवणस्य च मात्रां स्वयमेव समायोजयितुं च समर्थाः भविष्यन्ति इति अपेक्षा अस्ति स्वास्थ्य आवश्यकताः स्वादप्राथमिकता च, उपयोक्तृभ्यः स्वस्थतरं, स्वादिष्टतरं भोजनं प्रदातुं।
बहुकार्यात्मकसमायोजनस्य दृष्ट्या उत्पादः बहुविधपाकविधिनाम् एकीकरणं करोति, यथा वाष्पीकरणं, बेकिंग्, स्टूइंग् इत्यादीनि, तथा च एकस्मिन् हलचल-तर्जनकार्ये सीमितं न भवति भविष्ये अधिकाधिकाः पाकविधयः एकीकृताः भविष्यन्ति, उपयोक्तारः केवलमेकेन यन्त्रेण विविधानि व्यञ्जनानि निर्मातुं शक्नुवन्ति ।
मानव-कम्प्यूटर-अन्तर्क्रिया-अनुकूलनस्य दृष्ट्या अधिकाधिकं पाककला-रोबोट्-उत्पादानाम् मोबाईल-एपीपी-नियन्त्रण-कार्यं भवति, उपयोक्तारः पाक-मापदण्डान् सेट् कर्तुं, मेघ-व्यञ्जनानि चयनं कर्तुं, मोबाईल-एपीपी-माध्यमेन पाकं आरभुं च शक्नुवन्ति भविष्ये एतत् कार्यं अधिकं अनुकूलितं भवितुम् अर्हति यदि अस्य दूरनियन्त्रणकार्यं भवति तर्हि उपयोक्तारः गृहं गच्छन्तीव एपीपी मार्गेण पूर्वमेव पाककार्यक्रमं आरभुं शक्नुवन्ति तथा च गृहं प्राप्ते स्वादिष्टानि भोजनानि आनन्दयितुं शक्नुवन्ति।
तदपि पाककरोबोट्-विषये उपभोक्तृ-जागरूकता अद्यापि न्यूनस्तरस्य अस्ति, वर्तमान-विपण्य-आकारः च अद्यापि लघुः अस्ति । आओवेई क्लाउड् पूर्वानुमानदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे पाककलारोबोट्-इत्यस्य ऑनलाइन-बाजार-विक्रयः २९ कोटि-युआन्-पर्यन्तं भविष्यति, यत् वर्षे वर्षे ३३.९% वृद्धिः भविष्यति, विक्रयः १४०,००० यूनिट्-पर्यन्तं भविष्यति, यत् वर्षे वर्षे ५४.४% वृद्धिः भविष्यति समग्रतया पाककलारोबोट्-विपण्यस्य भविष्यं आशाजनकं वर्तते, परन्तु अद्यापि बहवः आव्हानाः पारयितुं सन्ति ।
■अस्माकं संवाददाता वांग ज़ुगुआङ्ग