2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पाठ|डिजिटल पठन व्यवसाय
नवीनतमस्य द्वितीयत्रिमासे प्रतिवेदनघोषणायां JD.com इत्यस्य तुल्यकालिकरूपेण असामान्यघटना आसीत् "618" इति कीवर्डः सम्पूर्णे लेखे न उक्तः । वित्तीयप्रतिवेदनसमागमे अपि एकस्मिन् वाक्ये ६१८ इत्यस्य उल्लेखः अभवत् ।
JD.com इत्यस्य पूर्वद्वितीयत्रिमासे प्रतिवेदनं पश्यन् ६१८ कदापि अनुपस्थितः नासीत् । बाह्यरूपेण अलीबाबा अपि अग्रणीभूमिकां न निर्वहति, सः स्वस्य वित्तीयप्रतिवेदने ६१८ इत्यस्य उल्लेखं कृतवान् ।
अत्र केवलं द्वौ व्याख्यानौ स्तः, वा ६१८ वस्तुतः एतावत् दुष्टं यत् उज्ज्वलबिन्दुः नास्ति, अथवा ६१८ इत्यस्य महत्त्वं न्यूनं भवति।
अल्पमूल्यकरणनीतयः सफलता असफलता च
उत्तरं अधिकं सम्भाव्यते। यतः JD.com इत्यनेन वृद्धिः निर्वाहिता अस्ति तथा च कदापि क्षयः न अभवत्, यद्यपि सः कियत् अपि दुष्टः अस्ति तथापि सः सर्वदा केचन उज्ज्वलाः बिन्दवः अन्वेष्टुं शक्नोति।
अस्मिन् त्रैमासिके JD.com इत्यस्य राजस्वं २९१.४ अरब युआन् आसीत्, यत् वर्षे वर्षे १.२% किञ्चित् वृद्धिः अभवत् । २०२२ तमस्य वर्षस्य उत्तरार्धात् आरभ्य जेडी डॉट कॉम् इत्यस्य वृद्धि-दरः एक-अङ्कपर्यन्तं न्यूनीकृतः, सप्त-त्रिमासिकपर्यन्तं च द्वि-अङ्कीय-वृद्धिः न प्राप्ता स्पष्टतया जेडी डॉट कॉम् विकासस्य स्थगितस्य समस्यायाः सामनां कुर्वन् अस्ति। अस्मिन् त्रैमासिके विकासस्य दरः एकस्मिन् त्रैमासिके नूतनः न्यूनः अस्ति, यत् जेडी डॉट कॉम् इत्यस्य कृते उत्तमं प्रदर्शनं नास्ति। २०२२ तमस्य वर्षस्य अन्ते जेडी तस्य विपण्यभागस्य क्षरणस्य।
परन्तु एतस्य अर्थः न भवति यत् JD.com इत्यस्य प्रदर्शनं दुर्बलम् अस्ति एकतः JD.com इत्यस्य राजस्वस्य क्षयः कदापि न अभवत् । अपरपक्षे जेडी डॉट कॉम् इत्यनेन अलीबाबा इव स्केलस्य विनिमयरूपेण लाभस्य हानिः न कृता ।
अस्मिन् एव काले अलीबाबा-संस्थायाः शुद्धलाभः अस्मिन् त्रैमासिके २४.४ अरबः आसीत्, यत् वर्षे वर्षे २९% न्यूनता अभवत् । तस्य तुलने अस्मिन् त्रैमासिके JD.com इत्यस्य शुद्धलाभः १२.६ अरबः आसीत्, यत् वर्षे वर्षे ९२% महत्त्वपूर्णं वृद्धिः अभवत् । एतत् प्रथमवारं यत् JD.com इत्यस्य एकत्रिमासिकलाभः १० अरबं अतिक्रान्तवान्, येन अभिलेखः उच्चतमः अभवत् ।
लाभस्य सुधारेण JD.com इत्यस्य कार्याणि बहुधा स्थिरतां प्राप्तवती अस्ति । द्वितीयत्रिमासे JD.com इत्यस्य परिचालनक्रियाकलापात् शुद्धनगदप्रवाहः ५०.७ अरबः आसीत्, यत् वर्षे वर्षे ९% वृद्धिः अभवत् । मुक्तनगदप्रवाहः ४९.५६ अब्जः आसीत्, यत् वर्षे वर्षे ११% वृद्धिः अभवत् । अवधिसमाप्तेः यावत् जेडी डॉट् कॉम् इत्यस्य नगदं समकक्षं च २०९.५ अर्बं आसीत्, यत् वर्षस्य आरम्भात् ११.८ अर्बं वर्धितम् ।
सिद्धान्ततः न्यूनमूल्यकरणनीतिभिः प्रायः राजस्ववृद्धिः लाभस्य न्यूनता च भवति, परन्तु JD.com इत्यस्य विपरीतम् एव । सीईओ जू रान् इत्यनेन स्पष्टीकृतं यत् न्यूनमूल्यानि प्रौद्योगिकीसुधारैः आनयितानां परिमाणस्य अर्थव्यवस्थाभिः आनिताः न्यूनाः व्ययः, उच्चसञ्चालनदक्षता च सन्ति, अतः अल्पकालिकं असह्यमूल्यकमीकरणं प्राप्तुं अनुदानद्वारा न प्राप्यते।
यदि भवान् JD.com इत्यस्य कार्यक्षमतां पश्यति तर्हि सत्यमेव यत् कार्यक्षमतायाः उन्नतिः भवति। अवधिसमाप्तेः यावत् जेडी डॉट कॉमस्य इन्वेण्ट्री-कारोबार-दिनानि २६.८ दिवसाः आसन्, यत् वर्षे वर्षे १.२९ दिवसानां न्यूनता अस्ति, यत् दर्शयति यत् कारोबार-दक्षतायां सुधारः भवति परन्तु JD.com इत्यस्य वृद्धि-दरः स्वस्य न्यून-मूल्य-रणनीत्यां आदर्शं परिणामं न प्राप्तवान् इति अनिर्वचनीयम् ।
राजस्ववृद्धिः JD.com इत्यस्य अन्तिमः दुर्गः इति दृश्यते यस्य विजयः आवश्यकः अस्ति ।
उच्चवृद्धिव्यापाराणां अभावः
जेडी डॉट कॉम तथा अलीबाबा इत्येतयोः द्वयोः अपि समाना समस्या अस्ति यत् अलीबाबा इत्यस्य द्रुतगत्या वर्धमानस्य व्यवसायस्य समर्थनं वर्तते, यदा तु जेडी डॉट कॉम इत्यस्य समृद्धिः हानिः च भवति।
गतवर्षस्य समानकालस्य तुलने जेडी डॉट कॉमस्य वर्तमान मुख्यव्यापाराः केवलं खुदरा (स्वास्थ्यसहिताः) तथा रसदः एव सन्ति तदतिरिक्तं दादा, चान्फा, जिंग्क्सी तथा विदेशेषु व्यवसायाः "नवव्यापाराः" इति वर्गीकृताः सन्ति। एतेषु त्रयेषु व्यवसायेषु जेडी डॉट कॉमस्य खुदराविक्रयः २५७.१ अरबं, रसदस्य वर्षे वर्षे ४४.२ अरबं वृद्धिः, वर्षे वर्षे ७.७% वृद्धिः; , वर्षे वर्षे ३५% तीव्रक्षयः अभवत् ।
अलीबाबा-संस्थायाः तुलने तस्य खुदरा-व्यापारे अधिकः आघातः जातः, ताओटिया-देशस्य वर्षे वर्षे १% न्यूनता अभवत् । परन्तु अलीबाबा इत्यस्य विदेशव्यापारे वर्षे वर्षे ३२% वृद्धिः अभवत्, तस्य रूकीव्यापारे १६% वृद्धिः अभवत्, तस्य स्थानीयजीवनशैलीव्यापारे च १२% वृद्धिः अभवत् एतेन अली इत्यस्य विकासस्य सम्यक् समर्थनं कृतम्, येन अली इत्यस्य विकासस्य दरः ४% अभवत्, यत् जेडी इत्येव अतिक्रान्तवान् com.
जेडी डॉट कॉम मुख्यतया स्वस्य व्यवसायस्य विकासाय जेडी डॉट कॉम इत्यस्य उपरि निर्भरं भवति यत् खुदराविक्रयः, यः राजस्वस्य निरपेक्षकोरं भवति, मन्दगत्या वर्धमानः अस्ति, अतः समग्रवृद्धेः दरस्य सुधारः कठिनः अस्ति। नूतनव्यापारः ३५% इत्येव तीव्ररूपेण न्यूनः अभवत्, येन जेडी डॉट् कॉम् इत्यस्य नूतनवृद्धिबिन्दुः नासीत् तथा च समग्रराजस्ववृद्धिः मन्दतां प्राप्तवती ।
यदा जेडी रिटेल् विघटितः भवति तदा वृद्धेः मुख्यं कर्षणं तस्य 3C व्यवसायः एव भवति । JD.com इत्यस्य सफलतायाः आधारत्वेन द्वितीयत्रिमासे इलेक्ट्रॉनिक-उत्पादानाम्, गृह-उपकरणानाम् व्यावसायिक-आयः १४५.१ अरबः आसीत्, यत् वर्षे वर्षे ४.६% न्यूनता अभवत् तस्य विपरीतम् दैनिक-आवश्यकतानां सकारात्मका भूमिका आसीत्, द्वितीयत्रिमासे ८८.८ अरब-रूप्यकाणां राजस्वं प्राप्तम्, यत् वर्षे वर्षे ८.७% वृद्धिः अभवत् ।
प्रथमत्रिमासे आँकडानां सह मिलित्वा वर्षस्य प्रथमार्धे इलेक्ट्रॉनिक-उत्पादानाम्, गृह-उपकरण-व्यापारस्य च किञ्चित् ०.३% न्यूनता अभवत्, यत् सूचयति यत् द्वितीयत्रिमासे अयं व्यापारः महत्त्वपूर्णतया अधः कर्षितः भविष्यति, विशेषतः ६१८ अवधिषु, ३सी-व्यापारे अतीव दुर्बलं प्रदर्शनं कर्तुं शक्नोति। गतवर्षस्य समानकालस्य तुलने अयं व्यापारः अद्यापि वृद्ध्यर्थं महत्त्वपूर्णः समर्थनः अस्ति, यत्र ११% वृद्धिः अभवत् । द्रष्टुं शक्यते यत् जिंगडोङ्ग 3C इत्यत्र पर्याप्ताः आव्हानाः अभवन् ।
इदं सामान्यवातावरणेन सह असम्बद्धं नास्ति तथा च दशकोटि अनुदानं प्रचलति, तथा च 3C अनुदानस्य मुख्यस्थानं जातम्, एतेन पूर्वं JD.com इत्यस्य मूल्यलाभः नास्ति, तथा च एतत् अपरिहार्यम् प्रभावितः भवितुं। तत्सह, अयं उद्योगः पूर्वमेव शेयरबजारः अस्ति, तस्य वृद्धिः अपि कठिनतरः अस्ति ।
मुख्यतया स्वयमेव संचालितस्य 3C इत्यस्य समस्याः अभवन्, तृतीयपक्षव्यापारिणां प्रवेशः च JD.com इत्यस्य वृद्धेः आशा अभवत् । सीएफओ शान् सु इत्यनेन उक्तं यत् सः मञ्चपारिस्थितिकीशास्त्रस्य निर्माणस्य दृढतया प्रचारं करिष्यति। दीर्घकालं यावत् तृतीयपक्षीय-आदेशस्य मात्रा, जीएमवी-अनुपातः च स्व-सञ्चालनस्य अपेक्षया अधिकं भविष्यति ।
६१८ सामान्यीकरणम्
तृतीयपक्षव्यापारस्य वृद्ध्यर्थं बहुधा असाधारणपरिहारस्य आवश्यकता भवति ।
वित्तीयप्रतिवेदनसञ्चारसभायाः आधारेण JD.com इत्यस्य न्यूनमूल्यकरणनीतिः निरन्तरं कार्यान्विता भविष्यति। जू रन इत्यनेन उक्तं यत् न्यूनमूल्यकर्तृत्वस्य रणनीत्याः परिवर्तनं न जातम्।
एतत् कर्मभिः अपि पुष्टिः भवति । जेडी डॉट कॉम इत्यनेन स्वस्य न्यूनमूल्येन उत्पादाः समृद्धाः, दशकशः अनुदानं, ९ युआन् ९ युआन् इत्यादीनां निःशुल्कशिपिङ्गेन सह चैनल्स् प्रारब्धम्। जुलैमासात् आरभ्य JD.com इत्यनेन "Super 18" IP इति आईपी प्रारब्धम्, यत् प्रत्येकमासस्य १७ दिनाङ्कात् १८ वादनपर्यन्तं रात्रौ ८ वादनात् १८ युआन् इति नियतमूल्येन सह रियायतीयुक्तानि उष्णपदार्थानि प्रदाति नवीनतमः प्रयासः वस्तुतः ६१८ सामान्यीकरणम् अस्ति, येन प्रत्येकमासस्य १८ दिनाङ्कः "६१८" भवति ।
डिजिटल रीडिंग् बिजनेस इत्यनेन पूर्वस्मिन् लेखे उक्तं यत् वर्षे एकवारं भवति शॉपिङ्ग् कार्निवलस्य परिपालनं अधिकाधिकं कठिनं जातम्। एकतः "सुपर १८" न भवति चेदपि ई-वाणिज्य-शॉपिङ्ग्-महोत्सवः मासे एकवारं सप्ताहे एकवारं वा विकसिताः सन्ति, यथा अगस्त-मासः, हॉट्-८ शॉपिङ्ग्-सीजनः, ८१८ मोबाईल-फोन-महोत्सवः, ८८ ग्लोबल-कार्निवलः, ८८ सदस्यदिवस इत्यादि। वर्षपर्यन्तं शॉपिङ्ग् उत्सवः मूल्यलाभं न प्रतिबिम्बयति ।
अपरपक्षे नूतनेन ई-वाणिज्येन शॉपिङ्ग्-उत्सवस्य मूल्यं समाप्तम् अस्ति । दशकशः अनुदानस्य उद्भवः, प्रमुखानां एंकरानाम् लाइव प्रसारणेन च स्वकीयानां अनुदानेन, सौदामिकीशक्त्या च न्यूनमूल्यानां प्रचारः सामान्यीकृतः अस्ति कारखानानां प्रत्यक्षं आपूर्तिः, समूहक्रयणम् इत्यादीनि उपायानि मूल्यसंपीडनस्य अल्पं स्थानं त्यक्तवन्तः । उपभोक्तृभ्यः पूर्ववत् शॉपिङ्ग् उत्सवेषु मूल्येषु सहजपरिवर्तनं अनुभवितुं कठिनम् अस्ति।
शॉपिंग फेस्टिवल् मॉडलस्य प्रतिस्पर्धा अतिक्रान्तवती अस्ति, परन्तु जेडी डॉट कॉम् इत्यस्य जीएमवी इत्यस्य विस्तारस्य आवश्यकता अस्ति तथा च अधिककट्टरपंथी मॉडलस्य आवश्यकता अस्ति।
दशकशः अरबौ अनुदानं, लाइव स्ट्रीमिंग्, केवलं धनवापसी नीतयः इत्यादयः सर्वाणि रणनीतयः सन्ति येषां अनुसरणं JD.com इत्यनेन क्रियते अद्यत्वे "618" इत्यस्मिन् "6" इत्यस्य दुर्बलीकरणं तथा "Super 18" इत्यस्य प्रारम्भः JD.com इत्यस्य नवीनता अस्ति। स्वस्य भण्डारस्य वार्षिकोत्सवे सर्वाधिकं प्रसिद्धस्य IP इत्यस्य उपयोगेन JD.com इत्यनेन स्वस्य ट्रम्पकार्डं क्रीडितम् इति वक्तुं शक्यते । तत्कालीनदृष्ट्या "सुपर १८" सामान्यीकृतप्रचारप्रतिमानद्वारा नूतनं IP निर्मातुं प्रयतते तथा च JD.com इत्यस्य प्रतिमां निर्मातुं धनस्य रक्षणं कृत्वा न्यूनमूल्यानि प्रदातुं प्रयतते। एकदा एतादृशः IP दशकोटिसहायता इव स्थापितः जातः चेत्, JD.com इत्यस्य न्यूनमूल्यक्षेत्रे प्रबलं ब्राण्ड्-धारणा भविष्यति, तया यत् यातायातम् आनयति तत् JD.com-इत्यस्य पदस्थानं भविष्यति
तस्मिन् एव काले JD.com इत्यस्य अन्तिमः खातः परिवर्तितः नास्ति । द्वितीयत्रिमासे प्रतिवेदने जेडी डॉट कॉम इत्यनेन अनेके व्यापाराः दुर्बलाः कृताः तेषु पूर्वं यदा कदा उल्लिखिताः दादा, चान्फा, जिंग्क्सी, ओवरसीज च न प्रकटिताः। स्वसञ्चालनेन संचिताः सेवाक्षमताः एकः प्रमुखः कारकः अस्ति यः अन्येभ्यः मञ्चेभ्यः JD.com इत्यस्य भेदं करोति । एतेन न्यूनमूल्यानां यातायातस्य अवशोषणं भवति ।
परन्तु अस्मिन् लिङ्के वास्तविकं कठिनता अद्यापि अस्ति यत् "Super 18" इत्येतत् JD.com इत्यस्य 618 इत्यस्य तुलनीयं सुपर IP कर्तुं शक्यते वा मूल्यस्य परिवर्तनं न केवलं JD.com इत्यनेन क्रियते, अपितु अनुवर्तनप्रभावाः द्रष्टव्याः। असाधारणसमयः असाधारणपरिहारस्य आह्वानं करोति JD.com इत्यनेन स्वस्य ट्रम्पकार्डं दर्शितम् अस्ति यत् एतत् ट्रम्पकार्डं JD.com इत्यस्य ट्रम्पकार्डं भवितुम् अर्हति वा इति।