समाचारं

अली के अकिलेस् एड़ि

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


दुर्बलता कवचम् च

विशेष लेखक丨चेन क्सुनिंग

होमरस्य महाकाव्ये नायकः अकिलेस् मर्त्यनायकस्य पेलेयस् इत्यस्य समुद्रदेव्याः थेटिस् इत्यस्य च पुत्रः अस्ति । यदा अकिलेस् युवा आसीत् तदा तस्य माता तं उल्टावस्थायां नीत्वा स्टायक्सनद्याः निमग्नः अभवत्, अतः सः अमरः अभवत् । परन्तु तस्य मातुः चिमटितः पार्ष्णिः यदृच्छया जले संसर्गः भूत्वा तस्य शरीरस्य एकमात्रं दुर्बलं बिन्दुः अभवत् ।

प्रौढः सन् अकिलेस् ग्रीकसेनायाः मुख्याधारः भूत्वा बहुषु युद्धेषु विजयं प्राप्तवान्, परन्तु अन्ते सः बाणेन गुल्फे विदारितः सन् मृतः परवर्ती पीढयः प्रायः "अकिलेस्-एड़ि" इति रूपकस्य उपयोगं कुर्वन्ति: अत्यन्तं शक्तिशालिनः व्यक्तिः अथवा संस्थायाः अपि सम्भाव्यदुर्बलताः सन्ति ।

“१०२ वर्षाणि यावत् जीवितुं शक्नोति इति उत्तमः कम्पनी” इति भवितुं अनुसरणं कुर्वन् अलीबाबा इत्यस्य कृते तस्य “अकिलेस्’ पार्ष्णिः” किम्?

प्रथमं वार्ताखण्डं पठामः । अगस्तमासे ब्लूमबर्ग् इत्यस्य प्रतिवेदनानुसारं टेन्सेन्ट् इत्यनेन बृहत् मॉडल् यूनिकॉर्न् कम्पनी डार्क साइड आफ् द मून इत्यस्य कृते ३० कोटि अमेरिकी डॉलरात् अधिकस्य वित्तपोषणस्य नवीनतमस्य दौरस्य भागः गृहीतः

घरेलुबाजारे डार्क साइड आफ् द मून, मिनीमैक्स, जीरो वन थिङ्ग्, बैचुआन् इन्टेलिजेन्स्, ज़िपु एआइ इति पञ्च कम्पनयः उद्योगेन "बिग् मॉडल् फाइव्" इति उच्यन्ते एतेषु "पञ्चव्याघ्रासु" अलीबाबा ५ कम्पनीषु निवेशं कृतवान्, टेन्सेन्ट् इत्यनेन ४ कम्पनीषु निवेशः कृतः ।

अलीबाबा सर्वं गृहीतवान्, टेन्सेन्ट् अपि शान्ततया तस्य अनुसरणं कृतवान् । एतादृशस्य "पिन-पॉइण्ट्-निवेशस्य" माध्यमेन प्रायः सर्वाणि प्रमुखाणि एआइ-स्टार्टअप-कम्पनयः अलीबाबा-टेन्सेन्ट्-इत्यत्र मार्गं प्राप्तवन्तः ।

विदेशेषु ओपन एआइ इत्यस्य नवम्बर २०२२ तमे वर्षे जीपीटी-३.५ इत्यस्य विमोचनं एकलरूपेण गृहीत्वा, चतुर्मासाभ्यन्तरे मार्च २०२३ तमे वर्षे बैडु इत्यनेन घरेलुप्रतियोगितायाः अग्रभागे स्थित्वा वेन् ज़िन्य्यान् इत्यस्य मुक्तिः कृता "बृहत्पञ्च" कम्पनीषु चत्वारि अलीबाबा-टेन्सेण्ट्-योः संयुक्तरूपेण निवेशितानि सन्ति, अतः चीनीय-अन्तर्जालस्य कृते "भूमि-हृदय-युद्धस्य नूतनः दौरः शान्ततया आरब्धः इव दृश्यते

विगत २० वर्षेषु BAT, Byte, Kuaishou इत्यादिभिः प्रतिनिधित्वेन अन्तर्जाल-दिग्गजाः अनेकेषां मेल-युद्धानां माध्यमेन अद्यतन-उद्योग-संरचनायाः आकारं दत्तवन्तः ।

१९९८ तमे वर्षे आरभ्य प्रायः १० वर्षाणां पोर्टलकालः आसीत् ।

तदनन्तरं द्वितीयदशके अन्तर्जालमाध्यमेन त्रीणि प्रमुखाणि मेलनानि प्रवृत्तानि, येषां विषये केचन उद्योगपर्यवेक्षकाः त्रीणि "वेष्टन-आन्दोलनानि" इति आह्वयन्ति स्म ।

प्रथमे परिसरे अन्वेषणयुद्धं प्रवृत्तम् । अस्मिन् काले टेन्सेण्ट्, ३६० च स्वस्य व्यापकं अन्वेषणयन्त्रं जनयन्ति स्म, गूगलः असफलः अभवत्, माइक्रोसॉफ्ट बिङ्ग् च कदापि युद्धस्य केन्द्रे न प्रविष्टवान् । विजेता अस्ति बैडु, यः पीसी-यातायात-प्रवेशं दृढतया नियन्त्रयति, २०११ तमे वर्षे तस्य विपण्यमूल्यं ४६ अब्ज-अमेरिकीय-डॉलर्-पर्यन्तं जातम्, अतः तस्मिन् समये चीनदेशे सर्वाधिकं विपण्यमूल्यं विद्यमानः अन्तर्जाल-कम्पनी अभवत्

द्वितीयः परिसरः चल-अन्तर्जाल-प्रवेशस्य युद्धम् अस्ति । स्मार्टफोनस्य लोकप्रियतायाः कारणात् चल-अन्तर्जालं सूचनाद्वीपेषु विभक्तम् अस्ति, प्रत्येकं App च स्वतन्त्रं राज्यं भवितुम् इच्छति यत् उपयोक्तृणां सर्वाणि आवश्यकतानि पूरयितुं शक्नोति। सर्वाधिकं विजेता Tencent अस्ति WeChat प्रथमः राष्ट्रियस्तरस्य App अस्ति। WeChat इत्यस्य पृष्ठतः अन्ये केचन शीर्ष ५-१० एप्स् एकत्र उपयोक्तृणां मोबाईलफोनस्य उपयोगसमयस्य आर्धाधिकं भागं गृह्णन्ति ।

तृतीयः समयः अल्गोरिदम्-युद्धम् अस्ति । ByteDance सर्वत्र आक्रमणं कुर्वन् अस्ति, Zhang Yiming, Ma Huateng च WeChat Moments इत्यत्र परस्परं युद्धं कुर्वन्ति तथा च "Touteng War" इत्येतत् प्रतिनिधिघटनारूपेण उत्तेजयन्ति। बाइडु, अलीबाबा इत्यादिभिः प्रमुखैः कम्पनीभिः सह बाइट् इत्यस्य घोराः संघर्षाः अभवन् । अस्मिन् काले Toutiao तथा Kuaishou प्रणालीनां उपयोक्तृकालः महत्त्वपूर्णतया वर्धितः अस्ति “Algorithm + content” इति वर्चस्वस्य अस्मिन् युद्धे प्रमुखं शस्त्रम् अस्ति ।

टेन्सेन्ट्, बैडु, बाइट् इत्यादीनां सर्वेषां स्वकीयाः दुर्बलताः, स्वकीयाः विकासस्य आकांक्षाः च सन्ति । किन्तु पूंजीस्य लक्षणं नित्यं विस्तारः प्रसारः च । पूर्वेषु सर्वेषु अन्तर्जालयुद्धेषु प्रवेशद्वारानाम्, यातायातस्य च परितः जीवन-मरण-युद्धानि अभवन् । स्टॉक् गेम्स् इत्यस्य युगे यदि भवान् वर्धयितुम् इच्छति तर्हि केवलं परपक्षतः एव तत् अपहर्तुं शक्नोति ।

यातायातस्य शिखरं भवति चेत् महत्त्वपूर्णेषु पटलेषु उत्तमाः परियोजनाः दुर्लभाः सन्ति । पूर्वमेव योजनां कृत्वा प्रवृत्तिषु सट्टेबाजी न केवलं वीसी निवेशसंस्थानां प्रतिफलनिर्धारणे विजेतारः हारिणः च भवन्ति, अपितु बृहत् अन्तर्जालकम्पनीनां कृते प्रतिस्पर्धां कर्तुं युद्धक्षेत्रम् अपि भवन्ति बृहत्कम्पनीनां विदेशीयनिवेशस्य उद्देश्यं न केवलं वित्तीयप्रतिफलं प्राप्तुं भवति, अपितु प्रतिस्पर्धायां सुधारं कर्तुं स्वकीयं पारिस्थितिकीतन्त्रं निर्मातुं भवति

परन्तु किं भ्रान्तिकं यत् क्षेत्रे प्रमुखेषु एकशृङ्गकम्पनीषु एतादृशः बृहत्-परिमाणेन निवेशः वास्तवतः भविष्यं क्रेतुं शक्नोति?

प्रतिउदाहरणानि प्रचुराणि सन्ति।

एकदा टेन्सेण्ट् इत्यनेन दौय्यु-हुया-योः एकस्मिन् समये निवेशः कृतः, परन्तु एतौ भ्रातरौ विलम्बेन आगतानां डौयिन्-कुआइशौ-योः छायायां एकक्रमात् अधिकं पृष्ठतः पतितवन्तौ एकदा बैडु इत्यनेन ९१ वायरलेस् इत्यस्य अधिग्रहणं १.९ अब्ज अमेरिकीडॉलर्-रूप्यकेन कृतम्, यतः सः मोबाईल-अन्तर्जालस्य प्रवेश-यातायातस्य ग्रहणं कर्तुं आशां करोति स्म । परन्तु तदा प्रमुखाः मोबाईलफोननिर्मातारः स्वस्य एप्-भण्डारं विकसितुं आरब्धवन्तः चतुर्वर्षेभ्यः अनन्तरं ९१ वायरलेस् इतिहासस्य मञ्चात् निवृत्तः ।

एतानि त्रीणि मेलनानि दृष्ट्वा बैडु, टेन्सेन्ट्, बाइट् च क्रमेण अन्वेषणस्य, सामाजिकसंजालस्य, एल्गोरिदम् इत्यस्य च माध्यमेन राजाः अभवन् । यद्यपि अलीबाबा-कम्पन्योः ई-वाणिज्यव्यापारः सफलतया चल-अन्तर्जालरूपेण परिणतः अस्ति तथापि सर्वदा एव तस्य यातायातस्य अभावः एव अस्ति ।

बृहत्तमः यातायातप्रवेशद्वारः कः ? सामाजिक एवं सूचना।

पूर्वं टेन्सेन्ट् इत्यस्य हस्ते अस्ति, उत्तरं च बाइट् इत्यस्य हस्ते अस्ति (पीसी इन्टरनेट् युगे बैडु इत्यस्य हस्ते अस्ति) ।

कृत्रिमबुद्धिः मुद्रणविद्युत्, सङ्गणकयोः तुल्यप्रौद्योगिकीरूपेण गण्यते, चतुर्थी औद्योगिकक्रान्तिं च आनयिष्यति कोऽपि कम्पनी तरङ्गस्य उपरि भवितुं न इच्छति। अलीबाबा इत्यस्य आक्रामकता चिन्ता च अवगम्यते यदा सः "पिन-पॉइण्ट्" निवेशं करोति तथापि स्वयमेव बृहत्-परिमाणस्य आदर्शानां विकासाय अपि स्वस्य प्रयत्नाः वर्धयति। यद्यपि प्रयत्नाः क्रियन्ते तथापि प्रथमत्रिषु उद्योगसङ्घर्षेषु मूलसमस्यायाः समाधानं कर्तुं अद्यापि मूलतः असमर्थः अस्ति यत् यातायातः कुतः आगच्छति?

यदि एतस्याः समस्यायाः समाधानं न भवति तर्हि गारण्टीं दातुं कठिनं यत् WeChat Pay इत्यादीनि "दुर्घटनानि" यथा WeChat Pay इत्यनेन Alipay इत्यस्मै अतिक्रान्तं, Pinduoduo इत्यस्य विपण्यमूल्यं Alibaba इत्यस्मै अतिक्रान्तं च पुनः न भविष्यति।

एषा अली इत्यस्य सच्चा “अकिलेस्’ पार्ष्णिः” आसीत् स्यात् ।

आवरणचित्रम् : वेन Xinyiyan