समाचारं

Zaozhidao |

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - कवर न्यूज


हेटेया २५ वर्षाणाम् अधिकवयस्कानाम् नियुक्तेः अस्वीकारस्य प्रतिक्रियां ददाति यत् एतादृशः प्रतिबन्धः नास्ति

अधुना एव केचन नेटिजनाः सामाजिकमञ्चेषु पोस्ट् कृतवन्तः यत् शेन्झेन्-नगरस्य हेटेआ-भण्डारे कार्यार्थम् आवेदनं कुर्वन्तः एकेन नियुक्तिदातृणा तेभ्यः कथितं यत् भण्डारः केवलं १८-२५ वर्षाणां कर्मचारिणां नियुक्तिं करोति इति ग्राहकः २८ वर्षीयः इति कारणेन अङ्गीकृतः । नियोक्ता अवदत् यत् भण्डारस्य लिपिकाः तुल्यकालिकरूपेण लघुः इति कारणतः एव। हेटी इत्यनेन उक्तं यत् उपर्युक्ता घटना एकस्मिन् भण्डारे संचारस्य व्यभिचारः अस्ति तथा च एतादृशः प्रतिबन्धः नास्ति।

लु वेबिङ्ग् : शाओमी यूरोपदेशं प्रविष्टुं अध्ययनं कुर्वती अस्ति

१७ अगस्तस्य सायंकाले शाओमी-सङ्घस्य अध्यक्षः मुख्यकार्यकारी च ली जुन्, समूहस्य अध्यक्षः लु वेइबिङ्ग्, समूहस्य उपाध्यक्षः वाङ्ग् जिओयन् च शाओमी इत्यस्य तुर्पन् ग्रीष्मकालीनपरीक्षणकेन्द्रे लाइव् प्रसारणस्य समये अवदन् यत् तेषां हाले यूरोपयात्रायाः समये ली जुन्, लू वेइबिङ्ग् च... अन्ये BMW, Ferrari, and Lamborghini , Leica इत्यादिनिर्मातृणां दर्शनं कृत्वा अग्रे सहकार्यस्य सम्भावनायाः अन्वेषणं कृतवन्तः । लु वेबिङ्ग् इत्यनेन उक्तं यत् शाओमी-कम्पनी अध्ययनं कुर्वन् अस्ति यत् शाओमी-काराः कदा यूरोप-देशं प्रविशन्ति इति ।

Xiaomi MIX Flip लघु तन्तुयुक्तः फ़ोनः HyperOS 1.0.11.0 अपडेट् उष्णतां प्राप्नोति

१८ अगस्तदिनाङ्के समाचारानुसारं Xiaomi MIX Flip folding screen मोबाईलफोनः अधुना HyperOS 1.0.11.0 UNICNXM संस्करणं प्रति अपडेट् कृतः अस्ति सिस्टम् अपडेट् पैकेज् इत्यस्य आकारः प्रायः ६२५ MB अस्ति, तथा च नूतनं बाह्यस्क्रीन् स्मार्ट विण्डो-फोकस् सूचनापत्रम् अस्ति यात्रायाः टेकआउटस्य च प्रगतेः समर्थनार्थं योजितम् अस्ति , सत्यापनसङ्केतस्य अन्यसूचनायाः च प्रदर्शनम् इत्यादि।

वर्षस्य अन्ते यावत् बीजिंग-नगरे ५०० सुपरचार्जिंग्-स्थानकानि निर्मास्यन्ति

बीजिंगनगरविकाससुधारआयोगेन नगरपालिकानगरप्रबन्धनसमित्या च अद्यैव "नगरे नवीन ऊर्जावाहनसुपरचार्जिंगस्थानकनिर्माणस्य त्वरिततायै कार्यान्वयनयोजना" जारीकृता, कार्यान्विता च ५०० सुपरचार्जिंग-स्थानकानि निर्मितवन्तः, २०२५ तमस्य वर्षस्य अन्ते यावत् संख्यां दुगुणं कर्तुं प्रयतन्ते च ।, १,००० आसनानि यावत् ।

Microsoft सेवानियमान् अद्यतनं करोति: उपयोक्तृभ्यः AI उपकरणानां सावधानीपूर्वकं उपयोगं कर्तुं स्मारयति

अधुना एव माइक्रोसॉफ्ट् इत्यनेन स्वस्य एआइ-उपकरणं व्यावसायिकपरामर्शस्य विकल्पस्य अपेक्षया सहायकसाधनम् इति बोधयितुं स्वस्य सेवासम्झौतां अद्यतनं कृतवान्, विशेषतया स्वास्थ्यचैटबोट्-विषये सूचयति एआइ सेवाः व्यावसायिकपरामर्शस्य विकल्परूपेण न अभिप्रेताः, तेषां उपयोगः दत्तांशं निष्कासयितुं वा रिवर्स इन्जिनियरं वा न कर्तव्यः । Microsoft अन्येषां AI सेवानां निर्माणार्थं वा प्रशिक्षणार्थं वा स्वस्य AI-दत्तांशस्य उपयोगं निषिद्धं करोति । एतेन ज्ञायते यत् Microsoft सम्भाव्यदायित्वविषयेषु प्रतिक्रियां ददाति तथा च जनान् स्मारयति यत् AI प्रौद्योगिकी अल्पकालीनरूपेण मनुष्याणां स्थाने स्थातुं असम्भाव्यम्।