2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, बीजिंग, अगस्त १९ दिनाङ्कः : अन्तर्राष्ट्रीयसंशोधनदलेन अद्यैव अमेरिकन "विज्ञान" पत्रिकायां एकं पत्रं प्रकाशितम् यत् मेक्सिकोदेशस्य चिक्सुलुब् क्षेत्रे अवसादस्य विश्लेषणद्वारा तेषां मतं यत् पृथिव्यां प्रायः ६६ मिलियनवर्षपूर्वं प्रभावः अभवत् caused non-avian डायनासोररूपं वस्तु बाह्यसौरमण्डलात् कार्बनयुक्तः क्षुद्रग्रहः आसीत् ।
पूर्वसंशोधनेषु सामान्यतया विश्वासः आसीत् यत् चिक्सुलुब्-क्षेत्रे प्रभावः पृथिव्याः वातावरणे तदनुरूपपरिवर्तनानां च कारणेन जीवानां सामूहिकविलुप्तता अभवत्, यत्र गैर-पक्षिणां डायनासोराणां विलुप्तता अपि अभवत् परन्तु अद्यापि प्रभावकस्य स्वरूपविषये बहवः अनुत्तरिताः प्रश्नाः सन्ति ।
जर्मनीदेशस्य कोलोन् विश्वविद्यालयस्य अन्यसंस्थानां च शोधकर्तृभिः चिक्सुलुब्-गड्ढे त्रयः बिन्दुषु शिला-नमूनाकरणं कृतम् । परीक्षणपरिणामेषु ज्ञातं यत् नमूना इरिडियम, रुथेनियम, प्लैटिनम इत्यादिभिः धातुतत्त्वैः समृद्धः आसीत् । एते धातुतत्त्वानि पृथिव्यां दुर्लभानि किन्तु क्षुद्रग्रहेषु सामान्यानि सन्ति । रुथेनियमसमस्थानिकानाम् अनुपातानाम् विश्लेषणे शोधकर्तारः इम्पैक्टरस्य उत्पत्तिविषये सूचकाः प्राप्तवन्तः ।
रुथेनियमस्य सप्त स्थिराः समस्थानिकाः सन्ति, येषां भिन्न-भिन्न-स्रोताभ्यः आकाश-पिण्डेषु भिन्न-भिन्न-मिश्रण-लक्षणाः सन्ति । विगत ३.५ अरब वर्षेषु अन्येषु अष्टसु प्रभावस्थलेषु नमूनादत्तांशस्य तुलनां कृत्वा शोधदलेन ज्ञातं यत् चिक्सुलुब् आघातस्थले अवशिष्टः रुथेनियमसमस्थानिकहस्ताक्षरः आन्तरिकसौरमण्डलात् ए बाह्यसौरमण्डलात् कार्बनयुक्तानां क्षुद्रग्रहाणां कृते उत्तमः मेलः ।
सूर्यस्य गुरुत्वाकर्षणेन विघटितस्य धूमकेतुस्य भागः आसीत् इति चिन्तितम् अस्ति । परन्तु एतत् अध्ययनं कुर्वन् दलस्य मतं यत् धूमकेतुखण्डानां रुथेनियमसमस्थानिकदत्तांशः आघातस्थलस्य लक्षणैः सह न मेलति (उपरि)