2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तुचोंग क्रिएटिव/फोटो प्रदत्त
प्रतिभूति टाइम्सस्य संवाददाता An Zhongwen Zhao Mengqiao
दुर्बलबाजारे विकासस्य स्टॉकं परित्यज्य उच्चलाभांशरणनीतयः आलिंगयितुं बहवः निधिप्रबन्धकानां कृते न्यूनमूल्यांकनं मूलतर्कः अस्ति तथापि यदा उच्चलाभांशरणनीतयः विभिन्ननिधिप्रबन्धकैः अनुसृताः लक्ष्याः भवन्ति तदा निधिप्रबन्धकाः अपि भवन्ति ये मूलतः विकासक्षेत्रेषु बहुधा निवेशं कृतवन्तः forced to drift तस्मिन् समये एषा रणनीतिः विचलितुं आरब्धा, क्षीणतायाः लक्षणानि च दृश्यन्ते ।
वस्तुतः, विशालसमायोजनस्य अनन्तरं, नकदभण्डारस्य, लाभांशस्य वा पुनःक्रयणस्य वा दृष्ट्या बहवः विकासस्य स्टॉकाः सार्वजनिक-उपयोगितानां चक्रीय-सञ्चयानां च दृष्ट्या न्यूनाः न भवन्ति प्रबन्धकः स्थितिसमायोजनाय महत्त्वपूर्णा वायुदिशा।
उच्चलाभांशरणनीतिः निरन्तरं सुदृढा भवति
अस्मिन् वर्षे आरम्भात् दुर्बल-आर्थिक-पुनरुत्थानस्य, तुल्यकालिक-मस्त-शेयर-बजारस्य च पृष्ठभूमितः अधिकाधिकाः सार्वजनिक-निधि-प्रबन्धकाः उच्च-लाभांश-रणनीतयः आलिंगयितुं आरब्धाः सन्ति
सिक्योरिटीज टाइम्स् इत्यस्य संवाददातृणा सह साक्षात्कारे ग्रेट् वाल फण्ड् इत्यस्य वरिष्ठः मैक्रो रणनीतिशोधकः वाङ्ग ली इत्यस्य मतं यत् अस्मिन् वर्षे आरम्भात् एव आर्थिकमूलभूताः दुर्बलपुनर्प्राप्तिस्वरे सन्ति The introduction of the new real estate नीतिः आवासमूल्यानां अवनतिप्रवृत्तिं विपर्ययितुं न शक्नोति स्म वास्तविक अर्थव्यवस्थातः माङ्गलिका तुल्यकालिकरूपेण अपर्याप्तः अस्ति तथा च अपेक्षाः दुर्बलाः सन्ति उच्चसमृद्धियुक्तानां उद्योगानां संख्या न्यूनीभूता, कार्यप्रदर्शनवृद्धेः दरः अधः संशोधितः, उच्चैः च। लाभांशसम्पत्तयः चरणबद्धरूपेण अनुकूलाः कृताः सन्ति।
"विपण्यां प्रबलं जोखिमविमुखं वर्तते। अस्य वर्षस्य आरम्भे विपण्यां तीव्ररूपेण उतार-चढावः अभवत्। तदनन्तरं नियमानाम् कठोरीकरणेन परोक्षरूपेण लघु-सूक्ष्म-कैप-समूहेषु द्वौ तीव्र-क्षयौ जातः। विपण्यस्य लाभ-निर्माणस्य दृष्ट्या प्रभावः, व्यक्तिगत-स्टॉकेषु अस्मिन् वर्षे १५% तः न्यूनतया वृद्धिः अभवत्, यत् २०१८ तमे वर्षे स्तरस्य बराबरम् अस्ति।" वाङ्ग ली इत्यनेन उक्तं यत् अस्याः पृष्ठभूमितः पूंजीनिवेश-प्राथमिकताः स्थिरतायाः विषये अधिकं ध्यानं ददति, उच्च-लाभांश-सम्पत्तयः च निरन्तरं केन्द्रबिन्दुः भवन्ति विपणस्य ।
चुआङ्गजिन् हेक्सिन् सूचकाङ्कस्य परिमाणात्मकविभागस्य निधिप्रबन्धकः सन यू इत्यस्य मतं यत् उच्चलाभांशरणनीतयः सशक्ताः रक्षात्मकाः लक्षणानि दर्शयन्ति, तथा च केचन निवेशकाः हेजिंग् इत्यस्य उद्देश्यं कृत्वा निवेशं कुर्वन्ति विपण्यस्य तलस्थानात् पुनः प्राप्तेः अनन्तरं उच्चलाभांशरणनीतिः मुख्यतया उदयस्य अनुसरणस्य तर्कं प्रतिबिम्बयति । विपण्यस्य किञ्चित्पर्यन्तं पुनः प्राप्तेः अनन्तरं निवेशकानां मतं यत् वृद्धिक्षेत्रस्य प्रदर्शनम् अद्यापि अनिश्चितम् अस्ति तस्मिन् एव काले नूतनानां "नवराष्ट्रीयनीतीनां" अन्यनीतीनां च विमोचनेन सह विपण्यस्य उच्चलाभांशस्य मान्यता अभवत् अधिकं वर्धितम्।
स्पष्टतया, उच्चलाभांशरणनीतिः प्रारम्भिकपदे विपण्यां प्रबलबलं भवितुं पृष्ठतः तर्कः अस्ति यत् शेयरबजारस्य अर्जनप्रभावः निरन्तरं दुर्बलः भवति विशेषतः लघु-कैप-शेयर-रणनीत्याः बृहत्-परिमाणस्य विफलतायाः अनन्तरं, जोखिमः कोषप्रबन्धकानां विरक्तिभावनायां महती वृद्धिः अभवत् । तस्मिन् एव काले गहनतया निर्गतैः ईटीएफ-निधिभिः उच्चलाभांश-रणनीतयः अपि सुदृढाः अभवन् ।
वाङ्ग ली इत्यस्य मतं यत् अस्मिन् वर्षे ईटीएफ-बीमा-पूञ्जी च मुख्यानि वृद्धिशीलनिधिानि सन्ति निधिप्रकाराः स्वाभाविकतया उच्चलाभांशसम्पत्त्याः प्राधान्यं ददति ।
मतभेदाः वर्धन्ते
परन्तु यथा बहवः निधिप्रबन्धकाः उक्तवन्तः, कोऽपि रणनीतिः निरन्तरं प्रभावीरूपेण च विपण्यं अतिक्रमितुं न शक्नोति यथा यथा उच्चलाभांशरणनीतयः निरन्तरं सुदृढाः भवन्ति तथा तथा विपण्यविचलनं वर्धयितुं आरब्धम् अस्ति।
सिक्योरिटीज टाइम्स्-पत्रिकायाः एकः संवाददाता अवलोकितवान् यत् वर्षस्य आरम्भात् मे-मासस्य २२ दिनाङ्कपर्यन्तं सीएसआई-लाभांश-सूचकाङ्कस्य सञ्चित-वृद्धिः १५% अधिका अभवत्, येन अनेके व्यापक-आधारित-सूचकाङ्काः अग्रणीः अभवन् परन्तु तदा तत् पश्चात् आकर्षितुं आरब्धम्, अगस्तमासस्य १६ दिनाङ्कपर्यन्तं वर्षे समग्रवृद्धिः केवलं २.४८% एव आसीत् । यद्यपि लाभाः निर्मूलिताः तथापि लाभांशविपणेन ए-शेयरेषु शो अपहृतः । वस्तुतः लाभांश-रणनीतिः अस्मिन् वर्षे सहसा उद्भूतः क्षेत्रः नास्ति । विगतत्रिषु वर्षेषु विभिन्नेषु अवधारणासु उद्योगेषु च हिंसकपरिवर्तनस्य पृष्ठभूमितः लाभांशसूचकाङ्कः चुपचापं अग्रणीः अस्ति
उच्च-लाभांश-रणनीतयः तीव्र-विकासेन आंशिक-इक्विटी-निधिनां आन्तरिक-प्रतिफलनस्य दरस्य अपि पर्याप्तं विचलनं जातम् अस्ति । आँकडानि दर्शयन्ति यत् वर्षे इक्विटी-निधिषु योङ्गिंग्-लाभांश-प्राथमिक-निधिः सर्वाधिकं प्रतिफलं प्राप्नोति यतः अस्मिन् वर्षे प्रतिफलं २६.९४% यावत् अभवत् । तलस्थाने स्थितस्य जिन्युआन् शुन्'आन् औद्योगिक झेनक्सुआन् कोषस्य विकासस्य स्टॉक्स् इत्यस्मिन् प्रारम्भिकभारस्थानस्य कारणेन वर्षे ४३.५७% हानिः अभवत्, तथा च द्वयोः मध्ये प्रदर्शनस्य अन्तरं ७० प्रतिशताङ्कं अतिक्रान्तम्
उल्लेखनीयं यत् अस्मिन् वर्षे जूनमासस्य अन्ते जिन्युआन् शुन्'आन् औद्योगिकझेन् चयनकोषः, यस्य प्रदर्शनं न्यूनतमं भवति, "चीन-उपसर्गयुक्तानां" उच्चलाभांश-समूहानां बहूनां संख्यां वर्धयितुं आरब्धवान् स्पष्टतया, कार्यप्रदर्शनस्य दबावेन द्रष्टव्यं यत् अस्मिन् समये कोषस्य उच्चलाभांशं प्रति परिवर्तनं प्रवृत्तिम् अनुसृत्य अस्ति वा स्थानानि समायोजयितुं बाध्यते वा।
"उच्चलाभांशस्य अन्येषां च ऋणसदृशानां सम्पत्तिनां वर्धमानः प्रवृत्तिः वस्तुतः बहुवर्षपर्यन्तं स्थापिता अस्ति। अस्माकं विश्वासः अस्ति यत् वर्तमानलाभांशसम्पत्तयः गहनमूल्यानां व्याप्तिम् अतिक्रम्य क्रमेण पेन्घुआ-संस्थायाः प्रबन्धकः जियांग् ज़िन्-इत्यस्य दिशि गतः औद्योगिक उन्नयनकोषः, मन्यते यत् स्टॉक-ऋण-अनुपातः इतिहासे सर्वोच्चस्तरस्य, बाजारजोखिमस्य भूखः अद्यापि अतीव न्यूना अस्ति, परन्तु अनेके इक्विटी सम्पत्तिषु दीर्घकालं यावत् पर्याप्तसमायोजनस्य अनन्तरं अत्यल्पमूल्यांकनस्तरस्य अनुभवः अभवत्, तथा च अस्ति अत्यन्तं व्यय-प्रभावी।
केचन संस्थाः एतदपि मन्यन्ते यत् २०२१ तमे वर्षे मूलसम्पत्त्याः चरमसमयात् आरभ्य शेयरबजारशैली वृद्धि-स्टॉक-पटल-निवेशात् लाभांश-निवेशं प्रति परिवर्तिता अस्ति यत् मूल्याङ्कनं प्रति अधिकं ध्यानं ददाति इतिहासात् भिन्नः अयं समयः अस्ति चेदपि कतिपयेषु सम्पत्तिषु तर्कस्य वा दीर्घकालीनप्रवृत्तिः भविष्यति, परन्तु एकदा वर्षत्रयं यावत् निरन्तरं भवति चेत् प्रायः केचन परिवर्तनाः भविष्यन्ति
कः सस्ताः ?
कोऽपि सम्पत्तिः वा रणनीतिः वा न भवतु, सस्तोता, व्यय-प्रभावशीलता च सार्वजनिकनिधिप्रबन्धकानां चयनस्य मूल-आधारः भवति । यदा अधिकाधिकाः वृद्धि-समूहाः "मूल्य-समूहेषु" पतन्ति तदा निधि-प्रबन्धकानां कृते अस्य प्रश्नस्य विषये चिन्तनीयं भवति यत् कः सस्ताः अस्ति ?
उपयोगितानां चक्रीयसमूहानां च तुलनीयानां बहूनां "मूल्यसमूहानां" उद्भवः जूनमासस्य अनन्तरं हाङ्गकाङ्ग-समूहेषु स्वस्थानं वर्धयितुं बहवः निधिप्रबन्धकानां कृते प्रत्यक्षः कारकः अस्ति दक्षिणी हाङ्गकाङ्गवृद्धिकोषस्य प्रबन्धकः वाङ्ग शिकोङ्गः मन्यते यत् यथा हाङ्गकाङ्गस्य स्टॉकवृद्धिक्षेत्रे अस्मिन् वर्षे भागधारकाणां प्रतिफलनं महत्त्वपूर्णतया वर्धितम्, तथैव तस्य पूर्वमेव मूल्यगुणाः सन्ति तथा च व्यापकलाभांशदरः सार्वजनिकउपयोगितानां सदृशः अस्ति तथा च चक्रीय उद्योगाः मार्केटेन अन्विष्यन्ते, परन्तु तस्य वृद्धिक्षमता अपि उत्तमतया, स्वस्थतुल्यपत्रैः सह, नूतनानां "मूल्यसमूहानां" आकर्षणं क्रमेण वर्धते इति अपेक्षा अस्ति।
हाङ्गकाङ्ग-सूचीकृतं यिदु-प्रौद्योगिकीम् उदाहरणरूपेण गृह्यताम्, यत् सर्वं गतवर्षे निधि-प्रबन्धकैः विक्रीतम्, अस्य स्टोक्-समूहस्य त्रयवर्षेषु ९४.२% यावत् न्यूनता अभवत्, तस्य वर्तमान-विपण्य-मूल्यं केवलं ३.५८ अरब-हॉन्ग-डॉलर् अस्ति, यत् अस्ति कम्पनीयाः नगदसम्पत्त्याः ३.७ अब्ज हाङ्गकाङ्ग डॉलरस्य अपेक्षया न्यूनम् । तथैव चीनस्य बृहत्तमं वैद्यमञ्चरूपेण स्थितस्य यिमैटोङ्गस्य शेयरमूल्यं वर्षत्रयेषु ८०% न्यूनतां प्राप्तस्य अनन्तरं कम्पनीयाः कुलविपण्यमूल्यं केवलं ५.६ अरब हॉगकॉग डॉलर अस्ति, परन्तु कम्पनीयाः नकदनिधिः ४.८ अरब हॉगकॉग डॉलर अस्ति, कम्पनीयाः च प्रदर्शनं बहुवर्षेभ्यः स्थिरम् अस्ति। एषः नूतनः प्रकारः “मूल्य-समूहः” निरन्तरं उद्भवति, यः अनेकेषां ए-शेयर-मूल्य-विषय-निधिनां ध्यानं आकर्षयति । यथा, कैथे कोषस्य अन्तर्गतं बहवः विकासनिधिः, चिकित्साविषयनिधिः, मूल्यनिधिः च तस्य आच्छादनं कर्तुं आरब्धवन्तः, यिमाइटोङ्ग-नगरे अपि बहु निवेशं कृतवन्तः । कैथे वैल्यू वैनगार्ड फण्ड् इत्यनेन प्रकटितस्य द्वितीयत्रिमासिकस्य प्रतिवेदनस्य अनुसारम् अस्मिन् ए-शेयर वैल्यू थीम फण्ड् इत्यनेन यिमैटोङ्ग इत्यस्य बृहत्तमं होल्डिङ्ग् इति सूचीकृतम् अस्ति।
Qiu Dongrong, यः हालमेव Zhonggeng कोषात् इस्तीफां दत्तवान्, सः अपि द्वितीयत्रिमासिकप्रतिवेदने लाभांशसम्पत्त्याः लोकप्रियतां प्राप्तस्य जोखिमविषयान् व्याख्यातवान् तस्य दृष्ट्या उच्चलाभांशरणनीतयः उच्चप्रतिफलं प्राप्तुं शक्नुवन्ति, अधिकतया अन्यकारकाणां सुपरपोजिशनात् like to continue to सफलरणनीतयः सुदृढाः, रेखीयव्यवहारस्य अनुकूलाः, वास्तविकजोखिमानां निरन्तरसञ्चयस्य अवहेलना च। वस्तुतः चक्रेषु परिवर्तनं, वृद्धिः, पूंजीप्रदायः, नवीनता वा उच्चलाभांशस्य स्थिरतां चुनौतीं दातुं शक्नोति ।
"लाभजोखिमः निश्चितरूपेण जोखिमस्य प्राथमिकः स्रोतः अस्ति। ऊर्जा, कोयला, तेल इत्यादीनां पारम्परिक ऊर्जास्रोतानां लाभचक्रस्य जोखिमाः तुल्यकालिकरूपेण प्रबलाः सन्ति अन्तर्निहितं प्रतिफलं, तथा च विपण्यं तुल्यकालिकरूपेण न्यूनस्थानं, अधिकं अवसरव्ययः।
हार्वेस्ट् फण्ड् इत्यस्य कोषप्रबन्धिका तान ली इत्यनेन मुख्यतया अपस्ट्रीम संसाधनानाम् केषाञ्चन लाभांशसम्पत्तौ स्वस्य धारणानां मध्यमरूपेण न्यूनीकरणं आरब्धम्, येषु अपि विगतवर्षद्वये सर्वाधिकं वृद्धिः अभवत् सा स्पष्टीकरोति यत् लाभांशसम्पत्त्याः निरन्तरवृद्धेः अनन्तरं मूल्याङ्कनं उचितं जातम् अस्ति यत् वर्धमानवस्तूनाम् मूल्यानां अपेक्षाणां अधिकं सुदृढीकरणस्य आवश्यकता वर्तते निवेशनिष्पादन-मूल्यानुपातस्य दृष्ट्या आकर्षणं न्यूनीकृतम् अस्ति।
अर्जनस्य गुणवत्ता स्टॉकचयनस्य कुञ्जी भवति
अतः, यदा विकासस्य स्टॉकस्य लाभांशसम्पत्त्याः च मूल्य/प्रदर्शनानुपातस्य प्रमुखाः परिवर्तनाः भवन्ति तदा सार्वजनिकनिधिप्रबन्धकाः उच्चलाभांशक्षेत्रेषु स्वस्य मूलस्थानेषु कुत्र ध्यानं दास्यन्ति?
मॉर्गन स्टैन्ले फण्ड् इत्यस्य मियाओ डोङ्गाङ्ग इत्यस्य मतं यत् इक्विटी सम्पत्तिषु निवेशस्य अन्ततः उद्योगस्य कम्पनीयाः च मौलिकतायां पुनरागमनस्य आवश्यकता वर्तते। बहुवर्षपूर्वेभ्यः भिन्नं वर्तमानविपण्यं उद्यमानाम् पूंजीसञ्चालनस्य अपेक्षया उद्यमानाम् लाभे अधिकं ध्यानं ददाति ए-शेयरस्य परिपक्वबाजारस्य च निवेशपद्धतयः अभिसरणं कुर्वन्ति। "उदाहरणार्थं, अन्तर्जाल-उद्योगस्य स्वाभाविकतया स्केल-प्रभावाः, जाल-प्रभावाः च सन्ति। उपयोगिता-संस्थाः मताधिकार-माध्यमेन प्रतियोगिनां बहिष्कारं कुर्वन्ति, संसाधन-कम्पनयः च न्यून-मूल्यक-खनन-अधिकारस्य माध्यमेन निरन्तरं व्यय-लाभान् प्राप्नुवन्ति । उद्यमशीलता-क्षमता अधिक-प्रतिस्पर्धा-युक्तेषु उद्योगेषु अधिक-प्रभाविणी भवति। महत्त्वपूर्णतया, उत्तम-उद्यमिनः उद्योगस्य स्वरूपं तस्य विकासप्रवृत्तयः च अवगन्तुं शक्नोति, येन सम्यक् निगमरणनीतयः निर्मातुं शक्यन्ते" इति मियाओ डोङ्गहाङ्गः अवदत्।
चुआङ्गजिन् हेक्सिन् कोषस्य प्रबन्धकः सन यू इत्यस्य मतं यत् वर्तमानविपण्ये पर्याप्तसमायोजनस्य अनन्तरं सः पूर्वमेव तलक्षेत्रे अस्ति, निवेशकाः च नूतननिवेशस्य अवसरान् अन्वेष्टुं आरभन्ते। विपण्यदृष्टिकोणं अग्रे दृष्ट्वा मूल्याङ्कनस्य महत्त्वं महतीं वर्धितम्, यदा तु ठोस-उपार्जन-वृद्धिः महत्त्वपूर्णा एव अस्ति । एकस्मिन् समये मूल्यं वृद्धिं च द्वयोः ध्यानं दत्त्वा मूल्याङ्कनसंरक्षणस्य आधारेण उच्चगुणवत्तायुक्तप्रदर्शनवृद्धिं अनुसरणं भविष्यस्य विपण्यवातावरणेन सह निबद्धुं प्रभावी रणनीतिः भवितुम् अर्हति
सन यू इत्यस्य मतं यत् विगतबाजारवातावरणे विशेषतः २०१९ तः २०२० पर्यन्तं उपभोक्तृक्षेत्रं औषधक्षेत्रं च निवेशकानां कृते निवेशार्थं विशिष्टवृद्धिभण्डाररूपेण गण्यते स्म, अतः एव पूर्वं मूल्येषु तीव्रवृद्धिः अभवत् परन्तु २०२१ तमस्य वर्षस्य आरम्भात् अधुना यावत् एतयोः क्षेत्रयोः विकासस्य तर्कः किञ्चित्पर्यन्तं नष्टः अस्ति अतः अन्तिमेषु वर्षेषु मुख्यतया मूल्याङ्कनस्य विपण्यपचने प्रतिबिम्बितम् अस्ति उपभोक्तृणां औषधानां च अद्यापि कतिपयेषु महत्त्वपूर्णेषु अन्यतमम् अस्ति निवेशक्षेत्रेषु एकं, परन्तु मूल्यगुणेषु अधिकं सुधारः भविष्यति, मूल्याङ्कनस्य आवश्यकताः अधिकाः भविष्यन्ति, कार्यप्रदर्शनस्य स्थायित्वं अपि अधिका भविष्यति।
परन्तु उच्च-लाभांश-रणनीतयः भीडः वर्धते ततः परं अद्यापि भेदाः सन्ति यत् उपभोगः औषधं च स्थिति-समायोजनाय नूतनं लक्ष्यं भविष्यति वा इति नोआ फण्ड् इत्यस्य कोषप्रबन्धकः लियू ज़िन् इत्यस्य मतं यत् वर्तमानः उपभोक्तृक्षेत्रः अद्यापि मौलिकदृष्ट्या तुल्यकालिकरूपेण तनावपूर्णपदे अस्ति, आर्थिकमूलभूतविषयेषु उपभोक्तृक्षेत्रस्य दृढसमर्थनस्य अभावः अस्ति "अपेक्षया अनिवार्यतया उपभोक्तृवस्तूनि सम्प्रति परिमाणं मूल्यं च प्राप्तुं असमर्थाः सन्ति, उद्योगस्पर्धा च महतीं तीव्रताम् अवाप्तवती। एतस्याः पृष्ठभूमितः उपभोक्तृक्षेत्रस्य अद्यापि निरन्तरनीतीनां प्रतीक्षा आवश्यकी अस्ति। राष्ट्रियस्तरेन उपकरणानां अद्यतनीकरणं निरन्तरं प्रवर्तते तथा च सेवा उपभोगं प्रवर्धयितुं नीतयः व्यापारः गुणवत्ताविकासमतानाम् विषये अद्यापि भविष्ये नीतिकार्यन्वयनस्य प्रभावं अवलोकयितुं आवश्यकम्” इति लियू ज़िन् इत्यनेन बोधितम्।